Badla

From Jatland Wiki
Jump to navigation Jump to search

Badla (बड़ला) is Gotra of Jats found in Madhya Pradesh and Punjab.

History

Badla Inscription of Prithviraja III of V. 1234 (1177) AD

Barla Inscription of Prithviraja III of V. 1234 is reffered by Dasharatha Sharma, Early Chauhan Dynasties", pp. 79.

Badla Inscription of Prithviraja III of V. 1243 (1186 AD)

1. सिद्वम ओम् नम: शिवाय|| देव सोव्‍याद् वरूणो य‍दीया श्रीज्‍जं-गमस्‍थावरजन्‍महे [तु ...]
2. च (ह) व्‍यमपि प्रसूते ||1 || चाहमानाह्यव: कोपि पुरा वीरो विरोचनात् प्रादुर्व्‍य (र्ब्‍व)भू[व...
3. मादिहोद्भूय चिराय भुक्‍तवा कृत्‍स्‍नां महीं विग्रहराजदेव | पृथ्‍वीभटे भ्रातृसुते च तस्‍य मा ...
4. रदेवे क्षोणिपते (तौ) त्रिदशपत्‍तनं प्राप्‍ते | पृथ्‍वीराजस्‍तनयस्‍तस्‍य पदं भूषयांमास ||4 || युग्‍मं...
5. नी सद्ब्राह्मणा: कौशिकवंशदीपा: | यन्निर्गम: स्‍फीतिमतोतिशाख (:) नाम्‍नोग्रहाराद
6. खम्‍मदेवो देवविप्राद्यपासा प्रसरदमलकीर्तिस्‍तत्‍कुले नीतिशाली सकलगुणगरिष्‍ठ [:]
7. भवदुचितज्ञ: श्रीयशोराजसंज्ञ: || काश्‍यपान्‍वयसंभूत-सहदेवाग (ग्र) जन्‍मन: उदयस्‍तनूज...
8. तवान् जयन्‍त इव पौलोमीपाकशासनयोरयं तयोष्‍ठक्‍कुरप - को दम्‍पत्‍योरभवत्‍सुत: || 8 || सत्‍वच...
9. द्रो महत्‍वेन मरूद्गिरि: शौचेन य: शान्‍तनव: सत्‍येन च युघिष्ठिर: ||9|| वाणिज्‍योपार्जितं यस्‍य ध[न]...
10. रकं तथा ह्यनेन वापीयं निरभाप्‍यत शर्म्‍मकृत ||10|| यद्वारि शिशिरं स्‍वादु पायं पायमपक्‍लमा:...
11. पांथास्‍तत्र स्‍विस्‍मयं ||11|| पितृव्‍यराहडस्‍यापि निपानेस्मिन् कियद्धनं | व्‍ययित्वानृण्‍यमग(म)त्ठक्‍कुर:....
12. देदमा सलखू लक्ष्‍मीरूत्‍तमा चेति तस्‍य तु | धर्मपत्‍न्‍य पितृव्‍यस्‍य चतस्‍त्र: पतिवेदता: || 13|| कृतिरियं श्रीमदाचार्य...
12. वे: श्री पद्यनाभस्‍य || उत्‍कीर्णेयं पंडितयशोधरपुत्रेण जगसिंहेन || संवत् 1234 चैत्र शुदि 4 || श(शि)वमस्‍तु | स्‍थेयाच्‍चे....

Reference - Dasharatha Sharma, Early Chauhan Dynasties", pp.107-108. For a possible literary reference to Prithviraja III see- Marubharati, III, p. 85

Distribution in Madhya Pradesh

Villages in Ratlam district

Surana 1,

Villages in Sehore district

Khandwa Sehore, Sehore,

Villages in Khandwa district

Dantha,

Distribution in Punjab

Villages in Hoshiarpur district

Villages in Patiala district

Villages in Sangrur district

Another Badla village in Fatehgarh Sahib district in Punjab

Notable persons

External links

References


Back to Jat Gotras