Sabha Parva, Mahabharata/Book II Chapter 29

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book II Chapter 29:English

SECTION XXXI

mentions the Countries subjugated by Nakula in West

Vaisampayana said,--"I shall now recite to you the deeds and triumphs of Nakula, and how that exalted one conquered the direction that had once been subjugated by Vasudeva. The intelligent Nakula, surrounded by a large host, set out from Khandavaprastha for the west, making this earth tremble with the shouts and the leonine roars of the warriors and the deep rattle of chariot wheels.

And the hero first assailed the mountainous country called Rohitaka (II.29.4) that was dear unto (the celestial generalissimo) Kartikeya and which was delightful and prosperous and full of kine and every kind of wealth and produce (Bahudhana) (II.29.4).

And the encounter the son of Pandu had with the Mattamayurakas (II.29.5) of that country was fierce. And the illustrious Nakula after this, subjugated the whole of the desert country (Marubhumi) (II.29.5) and the region known as Sairishaka (Sirsa) (II.29.6) full of plenty, as also that other one called Mahetta (Meham) (II.29.6). And the hero had a fierce encounter with the royal sage Akrosa.

And the son of Pandu left that part of the country having subjugated the Dasarnas, the Shivis, the Trigartas, the Amvashtas, the Malavas, the five tribes of the Karnatas (Panchakarpata) (II.29.6),

and those twice born classes Madhyamikayas (II.29.7) and Vatadhanas (II.29.7), called as the Pushkararanyavasin (II.29.7). And making circuitous journey that bull among men then conquered the (Mlechcha) tribes called the Utsava-sanketas (II.29.8). And the illustrious hero soon brought under subjection the [p. 67]: mighty Gramaneya (II.29.8) that dwelt on the shore of the sea (Sindhu),

and the Sudras (II.29.9) and the Abhiras (II.29.9) that dwelt on the banks of the Saraswati, and all those tribes that lived upon fisheries (Matsya), and those also that dwelt on the mountains Parvatavasina (II.29.9),

and the whole of the country called after the five rivers (Panchanada) (II.29.10), and the mountains called Amara Parvata (II.29.10), and the country called Uttarayotisha (II.29.10) and the city of Divyakutta (Vrindataka) (II.29.10) and the tribe called Dwarapala (II.29.10).

And the son of Pandu, by sheer force, reduced to subjection the Ramathas (II.29.11), the Harahunas (II.29.11), and various kings of the west. And while staying there Nakula sent. O Bharata, messengers unto Vasudeva. And Vasudeva with all the Yadavas accepted his sway.

And the mighty hero, proceeding thence to Sakala (II.29.13), the city of the Madras, made his uncle Salya accept from affection the sway of the Pandavas.

And, O monarch, the illustrious prince deserving the hospitality and entertainment at his uncle's hands, was well entertained by his uncle. And skilled in war, the prince, taking from Salya a large quantity of jewels and gems, left his kingdom.

And the son of Pandu then reduced to subjection the fierce Mlechchas (II.29.15) residing on the sea coast (Sagarakukshi) (II.29.15), as also the wild tribes of the Palhavas (II.29.15), the Barbaras (II.29.15) Kiratas (?), the Yavanas (?), and the Sakas (?).

And having subjugated various monarchs, and making all of them pay tributes, Nakula that foremost of the Kurus, full of resources, retraced his way towards his own city. And, O king, so great was the treasure which Nakula brought that ten thousand camels could carry it with difficulty on their backs. And arriving at Indraprastha (II.29.18), the heroic and fortunate son of Madri (II.29.18) presented the whole of that wealth unto Yudhishthira.

"Thus, O king, did Nakula subjugate the countries that lay to the west--the direction that is presided over by the god Varuna (II.29.19), and that had once before been subjugated by Vasudeva himself!"

Mahabharata Book II Chapter 29:Sanskrit

 1  [व]
     नकुलस्य तु वक्ष्यामि कर्माणि विजयं तदा
     वासुदेव जिताम आशां यदासौ वयजयत परभुः
 2 निर्याय खाण्डव परस्दात परतीचीम अभितॊ दिशम
     उथ्थिश्य मतिमान परायान महत्या सेनया सह
 3 सिंहनादेन महता यॊधानां गर्जितेन च
     रदनेमि निनादैश च कम्पयन वसुधाम इमाम
 4 ततॊ बहुधनं रम्यं गवाश्वधनधान्यवत
     कार्तिकेयस्य दयितं रॊहीतकम उपाद्रवत
 5 तत्र युद्धं महद वृत्तं शूरैर मत्तमयूरकैः
     मरु भूमिं च कार्त्स्न्येन तदैव बहु धान्यकम
 6 शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः
     शिबींस त्रिगर्तान अम्बष्ठान मालवान पञ्च कर्पटान 
(or शैरीषकं महोत्थं च वशेचक्रे महाद्युतिः,आक्रोशं चैव राजर्षि तेन युद्धमभून्महत्' महाभारत II.32,6) 
 7 तथा मध्यमिकायांशवाटधानान द्विजान अद
     पुनश च परिवृत्याद पुष्करारण्यवासिनः
 8 गणान उत्सव संकेतान वयजयत पुरुषर्षभ
     सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः
 9 शूद्राभीर गणाश चैव ये चाश्रित्य सरस्वतीम
     वर्तयन्ति च ये मत्स्यैर ये च पर्वतवासिनः
 10 कृत्स्नं पञ्चनथं चैव तदैवापरपर्यटम
    उत्तरज्यॊतिकं चैव तदा वृण्डाटकं पुरम
    द्वारपालं च तरसा वशे चक्रे महाथ्युतिः
11 रमठान हारहूणांशपरतीच्याश चैव ये नृपाः
    तान सर्वान स वशे चक्रे शासनाथ एव पाण्डवः
12 तत्रस्दः परेषयाम आस वासुथेवाय चाभिभुः
    स चास्य दशभी राज्यैः परतिजग्राह शासनम
13 ततः शाकलम अभ्येत्य मद्राणां पुटभेथनम
    मातुलं परीतिपूर्वेण शल्यं चक्रे वशे बली
14 स तस्मिन सत्कृतॊ राज्ञा सत्कारार्हॊ विशां पते
    रत्नानि भूरीण्य आथाय संप्रतस्दे युधां पतिः
15 ततः सागरकुक्षिस्थान् मलेच्छान् परमदारुणान्
    पह्लवान् बर्बरांश चैव तान सर्वान अनयथ वशम (किरातान् यवनाञ्छकान्)
16 ततॊ रत्नान्य उपाथाय वशे कृत्वा च पार्दिवान
    नयवर्तत नरश्रेष्ठॊ नकुलश चित्रमार्गवित
17 करभाणां सहस्राणि कॊशं तस्य महात्मनः
    ऊहुर थश महाराज कृच्छ्राथ इव महाधनम
18 इन्थ्रप्रस्दगतं वीरम अभ्येत्य स युधिष्ठिरम
    ततॊ माथ्री सुतः शरीमान धनं तस्मै नयवेथयत
19 एवं परतीचीं नकुलॊ थिशं वरुणपालिताम
    विजिग्ये वासुथेवेन निर्जितां भरतर्षभः

Mahabharata Book II Chapter 29:Transliteration

 1  [v]
     nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā
     vāsudeva jitām āśāṃ yathāsau vyajayat prabhuḥ
 2 niryāya khāṇḍava prasthāt pratīcīm abhito diśam
     uddiśya matimān prāyān mahatyā senayā saha
 3 siṃhanādena mahatā yodhānāṃ garjitena ca
     rathanemi ninādaiś ca kampayan vasudhām imām
 4 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat
     kārtikeyasya dayitaṃ rohītakam upādravat
 5 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ
     maru bhūmiṃ ca kārtsnyena tathaiva bahu dhānyakam
 6 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ
     śibīṃs trigartān ambaṣṭhān mālavān pañca karpaṭān
 7 tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha
     punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ
 8 gaṇān utsava saṃketān vyajayat puruṣarṣabha
     sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ
 9 śūdrābhīra gaṇāś caiva ye cāśritya sarasvatīm
     vartayanti ca ye matsyair ye ca parvatavāsinaḥ
 10 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam
    uttarajyotikaṃ caiva tathā vṛṇḍāṭakaṃ puram
    dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ
11 ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ
    tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ
12 tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ
    sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam
13 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam
    mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī
14 sa tasmin satkṛto rājñā satkārārho viśāṃ pate
    ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ
15 tataḥ sāgarakukṣisthān mlecchān paramadāruṇān
    pahlavān barbarāṃś caiva tān sarvān anayad vaśam
16 tato ratnāny upādāya vaśe kṛtvā ca pārthivān
    nyavartata naraśreṣṭho nakulaś citramārgavit
17 karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ
    ūhur daśa mahārāja kṛcchrād iva mahādhanam
18 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram
    tato mādrī sutaḥ śrīmān dhanaṃ tasmai nyavedayat
19 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām
    vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ

References


Back to Sabha Parva