Shalya Parva, Mahabharata/Book IX Chapter 45

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Shalya Parva


Mahabharata Book IX Chapter 45:English

gives list of the mothers who became the companions when Skanda was installed

Section 46

Vaishampayana said, "Listen now to the large bands of the mothers, those slayers of foes, O hero, that became the companions of Kumara, as I mention their names. Listen, O Bharata, to the names of those illustrious mothers. The mobile and immobile universe is pervaded by those auspicious ones. They are:

Prabhavati, Vishalakshi, Palita, Gonasi, Shrimati, Bahula, Bahuputrika, Apsujata, Gopali, Brihadambalika, Jayavati, Malatika, Dhruvaratna, Bhayankari, Vasudama, Sudama, Vishoka, Nandini, Ekacuda, Mahacuda, Cakranemi, Uttejani, Jayatsena, Kamalakshi, Shobhana, Shatrunjaya, Shalabhi, Khari, Madhavi, Shubhavaktra, Tirthanemi, Gitapriya, Kalyani, Kadrula, Amitashana, Meghasvana, Bhogavati, Subhru, Kanakavati, Alatakshi, Viryavati, Vidyujjihva, Padmavati, Sunakshatra, Kandara, Bahuyojana, Santanika, Kamala, Mahabala, Sudama, Bahudama, Suprabha, Yashasvini, Nrityapriya, Shatolukhala, Mekhala, Shataghanta, Shatananda, Bhagananda, Bhamini, Vapushmati, Candrashita, Bhadrakali, Samkarika, Nishkutika, Bhrama, Catvaravasini, Sumangala, Svastimati, Vriddhikama, Jayapriya, Dhanada, Suprasada, Bhavada, Jaleshvari, Edi, Bhedi, Samedi, Vetalajanani, Kanduti, Kalika, Devamitra, Lambasi, Ketaki, Citrasena, Bala, Kukkutika, Shankhanika, Jarjarika, Kundarika, Kokalika, Kandara, Shatodari, Utkrathini, Jarena, Mahavega, Kankana, Manojava, Kantakini, Praghasa, Putana, Khashaya, Curvyuti, Vama, Kroshanatha, Taditprabha, Mandodari, Tunda, Kotara, Meghavasini, Subhaga, Lambini, Lamba, Vasucuda, Vikatthani, Urdhvavenidhara, Pingakshi, Lohamekhala, Prithuvaktra, Madhurika, Madhukumbha, Pakshalika, Manthanika, Jarayu, Jarjaranana, Khyata, Dahadaha, Dhamadhama, Khandakhanda, Pushana, Manikundala, Amogha, Lambapayodhara, Venuvinadhara, Pingakshi, Lohamekhala, Shasholukamukhi, Krishna, Kharajangha, Mahajava, Shishumaramukhi, Shveta, Lohitakshi, Vibhishana, Jatalika, Kamacari, Dirghajihva, Balotkata, Kaledika, Vamanika, Mukuta, Lohitakshi, Mahakaya, Haripindi, Ekakshara, Sukusuma, Krishnakarni, Kshurakarni, Catushkarni, Karnapravarana, Catushpathaniketa, Gokarni, Mahishanana, Kharakarni, Mahakarni, Bherisvanamahasvana, Shankhakumbhasvana, Bhangada, Gana, Sugana, Bhiti, Kamada, Catushpatharata, Bhutirtha, Anyagocara, Pashuda, Vittada, Sukhada, Mahayasha, Payoda, Gomahishada, Suvishana, Pratishtha, Supratishtha, Rocamana, Surocana, Naukarni, Mukhakarni, Sasira, Stherika, Ekacakra, Megharava, Meghamala, and Virocana.

Above list in alphabetical order:

Alatakshi, Amitashana, Amogha, Anyagocara, Apsujata, Bahudama, Bahula, Bahuputrika, Bahuyojana, Balotkata, Bala, Bhadrakali, Bhagananda, Bhamini, Bhangada, Bhavada, Bhayankari, Bhedi, Bherisvanamahasvana, Bhiti, Bhogavati, Bhrama, Bhutirtha, Brihadambalika, Chakranemi, Chandrashita, Chatushkarni, Chatushpathaniketa, Catushpatharata, Chatvaravasini, Chitrasena, Churvyuti, Dahadaha, Devamitra, Dhamadhama, Dhanada, Dhruvaratna, Dirghajihva, Edi, Ekacakra, Ekacuda, Ekakshara, Gana, Gitapriya, Gokarni, Gomahishada, Gonasi, Gopali, Haripindi, Jaleshvari, Jarayu, Jarena, Jarjaranana, Jarjarika, Jatalika, Jayapriya, Jayatsena, Jayavati, Kadrula, Kaledika, Kalika, Kalyani, Kamacari, Kamada, Kamala, Kamalakshi, Kanakavati, Kandara, Kandara, Kanduti, Kankana, Kantakini, Karnapravarana, Ketaki, Khandakhanda, Kharajangha, Kharakarni, Khari, Khashaya, Khyata, Kokalika, Kotara, Krishna, Krishnakarni, Kroshanatha, Kshurakarni, Kukkutika, Kundarika, Lamba, Lambapayodhara, Lambasi, Lambini, Lohamekhala, Lohamekhala, Lohitakshi, Lohitakshi, Madhavi, Madhukumbha, Madhurika, Mahabala, Mahacuda, Mahajava, Mahakarni, Mahakaya, Mahavega, Mahayasha, Mahishanana, Malatika, Mandodari, Manikundala, Manojava, Manthanika, Meghamala, Megharava, Meghasvana, Meghavasini, Mekhala, Mukhakarni, Mukuta, Nandini, Naukarni, Nishkutika, Nrityapriya, Padmavati, Pakshalika, Palita, Pashuda, Payoda, Pingakshi, Pingakshi, Prabhavati, Praghasa, Pratishtha, Prithuvaktra, Pushana, Putana, Rocamana, Samedi, Samkarika, Santanika, Sasira, Shalabhi, Shankhakumbhasvana, Shankhanika, Shasholukamukhi, Shataghanta, Shatananda, Shatodari, Shatolukhala, Shatrunjaya, Shishumaramukhi, Shobhana, Shrimati, Shubhavaktra, Shveta, Stherika, Subhaga, Subhru, Sudama, Sudama, Sugana, Sukhada, Sukusuma, Sumangala, Sunakshatra, Suprabha, Suprasada, Supratishtha, Surocana, Suvishana, Svastimati, Taditprabha, Tirthanemi, Tunda, Urdhvavenidhara, Utkrathini, Uttejani, Vama, Vamanika, Vapushmati, Vasucuda, Vasudama, Venuvinadhara, Vetalajanani, Vibhishana, Vidyujjihva, Vikatthani, Virochana. Viryavati, Vishalakshi, Vishoka, Vittada, Vriddhikama, Yashasvini,


These and many other mothers, O bull of Bharata's race, numbering by thousands, of diverse forms, became the followers of Kartikeya. Their nails were long, their teeth were large and their lips also, O Bharata, were protruding. Of straight forms and sweet features, all of them, endowed with youth, were decked with ornaments. Possessed of ascetic merit, they were capable of assuming any form at will. Having not much flesh on their limbs, they were of fair complexions and endued with splendour like that of gold. Some amongst them were dark and looked like clouds in hue and some were of the colour of smoke, O bull of Bharata's race. And some were endued with the splendour of the morning sun and were highly blessed. Possessed of long tresses, they were clad in robes of white. The braids of some were tied upwards, and the eyes of some were tawny, and some had girdles that were very long. Some had long stomachs, some had long ears, and some had long breasts. Some had coppery eyes and coppery complexion, and the eyes of some were green.

Capable of granting boons and of travelling at will, they were always cheerful. Possessed of great strength, some amongst them partook of the nature of Yama, some of Rudra, some of Soma, some of Kuvera, some of Varuna, some of Indra, and some of Agni, O scorcher of foes. And some partook of the nature of Vayu, some of Kumara, some of Brahma, O bull of Bharata's race, and some of Vishnu and some of Surya, and some of Varaha.

Of charming and delightful features, they were beautiful like the asuras. In voice they resembled the kokila and in prosperity they resembled the Lord of Treasures. In battle, their energy resembled that of Shakra. In splendour they resembled fire. In battle they always inspired their foes with terror. Capable of assuming any form at will, in fleetness they resembled the very wind. Of inconceivable might and energy, their prowess also was inconceivable.

They have their abodes on trees and open spots and crossings of four roads. They live also in caves and crematoriums, mountains and springs. Adorned with diverse kinds of ornaments, they wear diverse kinds of attire, and speak diverse languages. These and many other tribes (of the mothers), all capable of inspiring foes with dread, followed the high-souled Kartikeya at the command of the chief of the celestials.

The adorable chastiser of Paka, O tiger among kings, gave unto Guha (Kartikeya) a dart for the destruction of the enemies of the gods. That dart produces a loud whiz and is adorned with many large bells. Possessed of great splendour, it seemed to blaze with light. And Indra also gave him a banner effulgent as the morning sun. Shiva gave him a large army, exceedingly fierce and armed with diverse kinds of weapons, and endued with great energy begotten of ascetic penances. Invincible and possessing all the qualities of a good army, that force was known by the name of dhananjaya. It was protected by thirty 30,000 warriors each of whom was possessed of might equal to that of Rudra himself. That force knew not how to fly from battle. Vishnu gave him a triumphal garland that enhances the might of the wearer. Uma gave him two pieces of cloth of effulgence like that of the Sun. With great pleasure Ganga gave unto Kumara a celestial water-pot, begotten of amrita, and Brihaspati gave him a sacred stick. Garuda gave him his favourite son, a peacock of beautiful feathers. Aruna gave him a cock of sharp talons. The royal Varuna gave him a snake of great energy and might. The lord Brahma gave unto that god devoted to Brahman a black deer-skin. And the Creator of all the worlds also gave him victory in all battles.

Having obtained the command of the celestial forces, Skanda looked resplendent like a blazing fire of bright flames. Accompanied by those companions and the mothers, he proceeded for the destruction of the daityas, gladdening all the foremost of the gods. The terrible host of celestials, furnished with standards adorned with bells, and equipped with drums and conchs and cymbals, and armed with weapons, and decked with many banners, looked beautiful like the autumnal firmament bespangled with planets and stars.

Then that vast assemblage of celestials and diverse kinds of creatures began cheerfully to beat their drums and blow their conchs numbering thousands. And they also played on their patahas and jharjharas and krikacas and cow-horns and adambaras and gomukhas and dindimas of loud sound. All the gods, with Vasava at their head, praised Kumara. The celestials and the gandharvas sang and the apsaras danced.

Well-pleased (with these attentions) Skanda granted a boon unto all the gods, saying, 'I shall slay all your foes,' then, that is, that desire to slay you. Having obtained this boon from that best of gods, the illustrious celestials regarded their foes to be already slain. After Skanda had granted that boon, a loud sound arose from all those creatures inspired with joy, filling the three worlds.

Accompanied by that vast host, Skanda then set out for the destruction of the daityas and the protection of the denizens of heaven. Exertion, and Victory, and Righteousness, and Success, and Prosperity, and Courage, and the Scriptures (in their embodied forms) proceeded in the van of Kartikeya's army, O king! With that terrible force, which was armed with lances, mallets, blazing brands, maces, heavy clubs, arrows, darts and spears, and which was decked with beautiful ornaments and armour, and which uttered roars like those of a proud lion, the divine Guha set out.

Beholding him, all the daityas, rakshasas and danavas, anxious with fear, fled away on all sides. Armed with diverse weapons, the celestials pursued them. Seeing (the foe flying away), Skanda, endued with energy and might, became inflamed with wrath. He repeatedly hurled his terrible weapon, the dart (he had received from Agni). The energy that he then displayed resembled a fire fed with libations of clarified butter. While the dart was repeatedly hurled by Skanda of immeasurable energy, meteoric flashes, O king, fell upon the Earth. Thunderbolts also, with tremendous noise, fell upon the earth. Everything became as frightful O king, as it becomes on the day of universal destruction. When that terrible dart was once hurled by the son of Agni, millions of darts issued from it, O bull of Bharata's race.

The puissant and adorable Skanda, filled with joy, at last slew Taraka, the chief of the daityas, endued with great might and prowess, and surrounded (in that battle) by a 100,000 heroic and mighty daityas. He then, in that battle, slew Mahisha who was surrounded by eight padmas of daityas. He next slew Tripada who was surrounded by a 1,000 ajutas of daityas. The puissant Skanda then slew Hradodara, who was surrounded by ten nikharvas of daityas, with all his followers armed with diverse weapons. Filling the ten points of the compass, the followers of Kumara, O king, made a loud noise while those daityas were being slain, and danced and jumped and laughed in joy.

Thousands of daityas, O king, were burnt with the flames that issued from Skanda's dart, while others breathed their last, terrified by the roars of Skanda. The three worlds were frightened at the yawns of Skanda's soldiers. The foes were consumed with flames produced by Skanda. Many were slain by his roars alone. Some amongst the foes of the gods, struck with banners, were slain. Some, frightened by the sounds of bells, fell down on the surface of the Earth. Some, mangled with weapons, fell down, deprived of life. In this way the heroic and mighty Kartikeya slew innumerable foes of the gods possessed of great strength that came to fight with him.

Then Bali's son Vana of great might, getting upon the Kraunca mountain, battled with the celestial host. Possessed of great intelligence, the great generalissimo Skanda rushed against that foe of the gods. From fear of Kartikeya, he took shelter within the Kraunca mountain. Inflamed with rage, the adorable Kartikeya then pierced that mountain with that dart given him by Agni. The mountain was called Kraunca (crane) because of the sound it always produced resembled the cry of a crane. That mountain was variegated with shala trees. The apes and elephants on it were affrighted. The birds that had their abode on it rose up and wheeled around in the welkin. The snakes began to dart down its sides. It resounded also with the cries of leopards and bears in large numbers that ran hither and thither in fear. Other forests on it rang with the cries of hundreds upon hundreds of animals. Sharabhas and lions suddenly ran out. In consequence of all this that mountain, though it was reduced to a very pitiable plight, still assumed a very beautiful aspect. The vidyadharas dwelling on its summits soared into the air. The kinnaras also became very anxious, distracted by the fear caused by the fall of Skanda's dart. The daityas then, by hundreds and thousands, came out of that blazing mountain, all clad in beautiful ornaments and garlands.

The followers of Kumara, prevailing over them in battle, slew them all. The adorable Skanda, inflamed with rage, quickly slew the son of daitya chief (Bali) along with his younger brother, even as Indra had slain Vritra (in days before). The slayer of hostile heroes, Agni's son, pierced with his dart the Kraunca mountain, dividing his own self sometimes into many and sometimes uniting all his portions into one. Repeatedly hurled from his hand, the dart repeatedly came back to him. Even such was the might and glory of the adorable son of Agni. With redoubled heroism, and energy and fame and success, the god pierced the mountain and slew hundreds of daityas. The adorable god, having thus slain the enemies of the celestials, was worshipped and honoured by the latter and obtained great joy.

After the Kraunca mountain had been pierced and after the son of Canda had been slain, drums were beaten, O king, and conchs were blown. The celestial ladies rained floral showers in succession upon that divine lord of yogis. Auspicious breezes began to blow, bearing celestial perfumes. The gandharvas hymned his praises, as also great rishis always engaged in the performance of sacrifices. Some speak of him as the puissant son of the Grandsire, Sanat-kumara, the eldest of all the sons of Brahma. Some speak of him as the son of Maheshvara, and some as that of Agni. Some again describe him as the son of Uma or of the Krittikas or of Ganga. Hundreds and thousands of people speak of that Lord of yogis of blazing form and great might, as the son of one of those, or of either of two of those, or of any one of four of those.

I have thus told thee, O king, everything about the installation of Kartikeya. Listen now to the history of the sacredness of that foremost of tirthas on the Sarasvati. That foremost of tirthas, O monarch, after the enemies of the gods had been slain, became a second heaven. The puissant son of Agni gave unto each of the foremost ones among the celestials diverse kinds of dominion and affluence and at last the sovereignty of the three worlds. Even thus, O monarch, was that adorable exterminator of the daityas installed by the gods as their generalissimo. That other tirtha, O bull of Bharata's race, where in days of yore Varuna the lord of waters had been installed by the celestials, is known by the name of Taijasa. Having bathed in that tirtha and adored Skanda, Rama gave unto the brahmanas gold and clothes and ornaments and other things. Passing one night there, that slayer of hostile heroes, Madhava, praising that foremost of tirthas and touching its water, became cheerful and happy. I have now told thee everything about which thou hadst enquired, how the divine Skanda was installed by the assembled gods!"

Reference - http://www.sacred-texts.com/hin/m09/m09046.htm

Mahabharata Book IX Chapter 45:Sanskrit

 1  [वै]
     शृणु मातृगणान राजन कुमारानुचरान इमान
     कीर्त्यमानान मया वीर सपत्नगणसूथनान
 2 यशस्विनीनां मातॄणां शृणु नामानि भारत
     याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः
 3 प्रभावती विशालाक्षी पलिता गॊनसी तदा
     श्रीमती बहुला चैव तदैव बहुपुत्रिका
 4 अप्सुजातागॊपाली बृहद अम्बालिका तदा
     जयावती मालतिका ध्रुवरत्ना भयंकरी
 5 वसुदामा सुदामाविशॊका नन्दिनी तदा
     एकचूडा महाचूडा चक्रनेमिश च भारत
 6 उत्तेजनी जयत्सेना कमलाक्ष्य अद शॊभना
     शत्रुंजया तदा चैव क्रॊधना शलभी खरी
 7 माधवी शुभवक्त्रातीर्थनेमिश च भारत
     गीतप्रियाकल्याणी कद्रुला चामिताशना
 8 मेघस्वना भॊगवती सुभ्रूशकनकावती
     अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
 9 पद्मावती सुनक्षत्रा कन्दरा बहुयॊजना
     संतानिकाकौरव्य कमलामहाबला
 10 सुदामा बहु दामासुप्रभायशस्विनी
    नृत्यप्रिया च राजेन्थ्र शतॊलूखल मेखला
11 शतघण्टा शतानन्दा भग नन्दाभागिनी
    वपुष्मती चन्द्रशीता भद्र काली च भारत
12 संकारिका निष्कुटिका भरमा चत्वरवासिनी
    सुमङ्गला सवस्तिमती वृद्धिकामा जय प्रिया
13 धनदा सुप्रसादाभवदाजलेश्वरी
    एडीभेडी सुमेडीवेताल जननी तदा
    कण्डूतिः कालिका चैव देव मित्रा च भारत
14 लम्बसी केतकी चैव चित्रसेना तहा बला
    कुक्कुटिका शङ्खनिका तदा जर्जरिका नृप
15 कुण्डारिका कॊकलिका कण्डराशतॊदरी
    उत्क्राथिनी जरेणामहावेगाकङ्कणा
16 मनॊजवा कण्टकिनी परघसा पूतना तदा
    खशया चुर्व्युटिवामा क्रॊशनाथ तडित प्रभा
17 मण्डॊदरीतुण्डाकॊटरा मेघवासिनी
    सुभगा लम्बिनी लम्बा वसु चूडा विकत्थनी
18 ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला
    पृथु वक्त्रा मधुरिका मधु कुम्भा तदैव च
19 पक्षालिका मन्दनिका जरायुजर्जरानना
    ख्याता दहदहा चैव तदा धमधमा नृप
20 खण्डखण्डा च राजेन्थ्र पूषणा मणिकुण्डला
    अमॊचा चैव कौरव्य तदा लम्बपयॊधरा
21 वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला
    शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा
22 शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा
    जटालिका कामचरी दीर्घजिह्वा बलॊत्कटा
23 कालेडिका वामनिका मुकुटा चैव भारत
    लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप
24 एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत
    क्षुर कर्णी चतुष्कर्णी कर्णप्रावरणा तदा
25 चतुष्पद निकेतागॊकर्णी महिषानना
    खरकर्णी महाकर्णी भेरी सवनमहास्वना
26 शङ्खकुम्भ सवना चैव भङ्गदामहाबला
    गणासुगणा चैव तदाभीत्य अद कामदा
27 चतुष्पद रता चैव भूरितीर्था अन्यगॊचरा
    पशुदा वित्तदा चैव सुखदामहायशाः
    पयॊदा गॊमहिषदा सुविषाणा च भारत
28 प्रतिष्ठा सुप्रतिष्ठारॊचमाना सुरॊचना
    गॊकर्णीसुकर्णीससिरा सथेरिका तदा
    एकचक्रा मेघरवा मेघमाला विरॊचना
29 एताश चान्याश च बहवॊ मातरॊ भरतर्षभ
    कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः
30 थीर्घनख्यॊ थीर्घथन्त्यॊ थीर्घतुण्ड्यश च भारत
    सरला मधुराश चैव यौवनस्दाः सवलंकृताः
31 माहात्म्येन च संयुक्ताः कामरूपधरास तदा
    निर्मांस गात्र्यः शवेताश च तदा काञ्चनसंनिभाः
32 कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ
    अरुणाभा महाभागा थीर्घकेश्यः सिताम्बराः
33 ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः
    लम्बॊथर्यॊ लम्बकर्णास तदा लम्बपरॊ धराः
34 ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तदापरे
    वरदाः कामचारिण्यॊ नित्यप्रमुथितास तदा
35 याम्यॊ रौथ्र्यस तदा सौम्याः कौबेर्यॊ ऽद महाबलाः
    वारुण्यॊ ऽद च माहेन्थ्र्यस तदाग्नेय्यः परंतप
36 वायव्यश चाद कौमार्यॊ बराह्म्यश च भरतर्षबः
    रूपेणाप्सरसां तुल्या जवे वायुसमास तदा
37 परपुष्टॊपमा वाक्ये तदर्थ्ध्या धनथॊपमाः
    शक्र वीर्यॊपमाश चैव थीप्त्या वह्नि समास तदा
38 वृक्षचत्वरवासिन्यश चतुष्पद निकेतनाः
    गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः
39 नानाभरणधारिण्यॊ नाना माल्याम्बरास तदा
    नाना विच्चित्र वेषाश च नाना भाषास तदैव च
40 एते चान्ये च बहवॊ गणाः शत्रुभयं कराः
    अनुजग्मुर महात्मानं तरिथशेन्थ्रस्य संमते
41 ततः शक्त्यस्त्रम अथथथ भगवान पाकशासनः
    गुहाय राजशार्थूल विनाशाय सुरथ्विषाम
42 महास्वनां महाघण्टां थयॊतमानां सितप्रभाम
    तरुणाथित्यवर्णां च पताकां भरतर्षभ
43 थथौ पशुपतिस तस्मै सर्वभूतमहाचमूम
    उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम
44 विष्णुर थथौ वैजयन्तीं मालां बलविवर्धिनीम
    उमा थथौ चारजसी वाससी सूर्यसप्रभे
45 गङ्गां कमण्डलुं थिव्यम अमृतॊथ्भवम उत्तमम
    थथौ परीत्या कुमाराय थण्डं चैव बृहस्पतिः
46 गरुडॊ थयितं पुत्रं मयूरं चित्रबर्हिणम
    अरुणस ताम्रचूडं च परथथौ चरणायुधम
47 पशं तु वरुणॊ राजा बलवीर्यसमन्वितम
    कृष्णाजिनं तदा बरह्मा बरह्मण्याय थथौ परभुः
    समरेषु जयं चैव परथथौ लॊकभावनः
48 सेनापत्यम अनुप्राप्य सकान्थॊ थेवगणस्य ह
    शुशुभे जवलितॊ ऽरचिष्मान थवितीया इव पावकः
    ततः पारिषथैश चैव मातृभिश च समन्वितः
49 सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना
    सभेरी शङ्खमुरजा सायुधा सपताकिनी
    शारथी थयौर इवाभाति जयॊतिर्भिर उपशॊभिता
50 ततॊ थेव निकायास ते भूतसेना गणास तदा
    वाथयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान
51 पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान
    आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान
52 तुष्टुवुस ते कुमारं च सर्वे थेवाः सवासवाः
    जगुश च थेवगन्धर्वा ननृतुश चाप्सरॊगणाः
53 ततः परीतॊ महासेनस तरिथशेभ्यॊ वरं थथौ
    रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः
54 परतिगृह्य वरं थेवास तस्माथ विबुधसत्तमात
    परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून
55 सर्वेषां भूतसांघानां हर्षान नाथः समुत्दितः
    अपूरयत लॊकांस तरीन वरे थत्ते महात्मना
56 स निर्ययौ महासेनॊ महत्या सेनया वृतः
    वधाय युधि थैत्यानां रक्षार्दं च थिवौकसाम
57 वयवसायॊ जयॊ धर्मः सिथ्धिर लक्ष्मीर धृतिः समृतिः
    महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप
58 स तया भीमया थेवः शूलमुथ्गर हस्तया
    गथामुसलनाराचशक्तितॊमर हस्तया
    थृप्तसिंहनिनाथिन्या विनथ्य परययौ गुहः
59 तं थृष्ट्वा सर्वथैतेया राक्षसा थानवास तदा
    वयथ्रवन्त थिशः सर्वा भयॊथ्विग्नाः समन्ततः
    अभ्यथ्रवन्त थेवास तान विविधायुधपाणयः
60 थृष्ट्वा च स ततः करुथ्धः सकन्थस तेजॊबलान्वितः
    शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत
    आथधच चात्मनस तेजॊ हविषेथ्ध इवानलः
61 अभ्यस्यमाने शक्त्यस्त्रे सकन्थेनामित तेजसा
    उल्का जवाला महाराज पपात वसुधातले
62 संह्राथयन्तश च तदा निर्घाताश चापतन कषितौ
    यदान्त कालसमये सुघॊराः सयुस तदा नृप
63 कषिप्ता हय एका तदा शक्तिः सुघॊरानल सूनुना
    ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ
64 स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः
    थैत्येन्थ्रं तारकं नाम महाबलपराक्रमम
    वृतं थैत्यायुतैर वीरैर बलिभिर थशभिर नृप
65 महिषं चाष्टभिः पथ्मैर वृतं संख्ये निजघ्निवान
    तरिपाथं चायुत शतैर जघान थशभिर वृतम
66 हरथॊथरं निखर्वैश च वृतं थशभिर ईश्वरः
    जघानानुचरैः सार्धं विविधायुधपाणिभिः
67 तत्राकुर्वन्त विपुलं नाथ्थं वध्यत्सु शत्रुषु
    कुमारानुचरा राजन पूरयन्तॊ थिशॊ थश
68 शक्त्यस्त्रस्य तु राजेन्थ्र ततॊ ऽरचिर्भिः समन्ततः
    थग्धाः सहस्रशॊ थैत्या नाथैः सकन्थस्य चापरे
69 पताकयावधूताश च हताः के चित सुरथ्विषः
    केच्चीथ घण्टा रव तरस्ता निपेतुर वसुधातले
    के चित परहरणैश छिन्ना विनिपेतुर गतासवः
70 एवं सुरथ्विषॊ ऽनेकान बलवान आततायिनः
    जघान समरे वीरः कार्त्तिकेयॊ महाबलः
71 बाणॊ नामाद थैतेयॊ बलेः पुत्रॊ महाबलः
    करौञ्चं पर्वतम आसाथ्य थेवसंघान अबाधत
72 तम अभ्ययान महासेनः सुरशत्रुम उथारधीः
    स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान
73 ततः करौञ्चं महामन्युः करौञ्चनाथ निनाथितम
    शक्त्या बिभेथ भगवान कार्त्तिकेयॊ ऽगनिथत्तया
74 सशाल सकन्धसरलं तरस्तवानरवारणम
    पुलिनत्रस्त विहगं विनिष्पतित पन्नगम
75 गॊलाङ्गूरर्क्ष संघैश च थरवथ्भिर अनुनाथितम
    कुरङ्ग गतिनिर्घॊषम उथ्भ्रान्तसृमराचितम
76 विनिष्पतथ्भिः शरभैः सिंहैश च सहसा थरुतैः
    शॊच्याम अपि थशां पराप्तॊ रराजैव स पर्वतः
77 विथ्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः
    किंनराश च समुथ्विग्नाः शक्तिपात रवॊथ्धताः
78 ततॊ थैत्या विनिष्पेतुः शतशॊ ऽद सहस्रशः
    परथीप्तात पर्वतश्रेष्ठाथ विचित्राभरण सरजः
79 तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे
    बिभेथ शक्त्या करौञ्चं च पावकिः परवीरहा
80 बहुधा चैकधा चैव कृत्वात्मानं महात्मना
    शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः
81 एवं परभावॊ भगवान अतॊ भूयश च पावकिः
    करौञ्चस तेन विनिर्भिन्नॊ थैत्याश च शतशॊ हताः
82 ततः स भगवान थेवॊ निहत्य विबुधथ्विषः
    सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह
83 ततॊ थुन्थुभयॊ राजन नेथुः शङ्खाश च भारत
    मुमुचुर थेव यॊषाश च पुष्पवर्षम अनुत्तमम
84 थिव्यगन्धम उपाथाय ववौ पुण्यश च मारुतः
    गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः
85 के चिथ एनं वयवस्यन्ति पितामहसुतं परभुम
    सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम
86 के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः
    उमायाः कृत्तिकानां च गङ्गायाश च वथन्त्य उत
87 एकधा च थविधा चैव चतुर्धा च महाबलम
    यॊगिनाम ईश्वरं थेवं शतशॊ ऽद सहस्रशः
88 एतत ते कदितं राजन कार्त्तिकेयाभिषेचनम
    शृणु चैव सरस्वत्यास तीर्दवंशस्य पुण्यताम
89 बभूव तीर्दप्रवरं हतेषु सुरशत्रुषु
    कुमारेण महाराज तरिविष्टपम इवापरम
90 ऐश्वर्याणि च तत्रस्दॊ थथाव ईशः पृदक पृदक
    तथा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः
91 एवं स भगवांस तस्मिंस तीर्दे थैत्य कुलान्तकः
    अभिषिक्तॊ महाराज थेव सेनापतिः सुरैः
92 औजसं नाम तत तीर्दं यत्र पूर्वम अपां पतिः
    अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ
93 तस्मिंस तीर्दवरे सनात्वा सकन्थं चाभ्यर्च्य लाङ्गली
    बराह्मणेभ्यॊ थथौ रुक्मं वासांस्य आभरणानि च
94 उषित्वा रजनीं तत्र माधवः परवीरहा
    पूज्य तीर्दवरं तच च सपृष्ट्वा तॊयं च लाङ्गली
    हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः
95 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
    यदाभिषिक्तॊ भगवान सकन्थॊ थेवैः समागतैः

Mahabharata Book IX Chapter 45:Transliteration

 1  [vai]
     śṛṇu mātṛgaṇān rājan kumārānucarān imān
     kīrtyamānān mayā vīra sapatnagaṇasūdanān
 2 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata
     yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ
 3 prabhāvatī viśālākṣī palitā gonasī tathā
     śrīmatī bahulā caiva tathaiva bahuputrikā
 4 apsu jātā ca gopālī bṛhad ambālikā tathā
     jayāvatī mālatikā dhruvaratnā bhayaṃkarī
 5 vasu dāmā sudāmā ca viśokā nandinī tathā
     ekacūḍā mahācūḍā cakranemiś ca bhārata
 6 uttejanī jayatsenā kamalākṣy atha śobhanā
     śatruṃjayā tathā caiva krodhanā śalabhī kharī
 7 mādhavī śubhavaktrā ca tīrthanemiś ca bhārata
     gītapriyā ca kalyāṇī kadrulā cāmitāśanā
 8 meghasvanā bhogavatī subhrūś ca kanakāvatī
     alātākṣī vīryavatī vidyujjihvā ca bhārata
 9 padmāvatī sunakṣatrā kandarā bahuyojanā
     saṃtānikā ca kauravya kamalā ca mahābalā
 10 sudāmā bahu dāmā ca suprabhā ca yaśasvinī
    nṛtyapriyā ca rājendra śatolūkhala mekhalā
11 śataghaṇṭā śatānandā bhaga nandā ca bhāginī
    vapuṣmatī candra śītā bhadra kālī ca bhārata
12 saṃkārikā niṣkuṭikā bhramā catvaravāsinī
    sumaṅgalā svastimatī vṛddhikāmā jaya priyā
13 dhanadā suprasādā ca bhavadā ca jaleśvarī
    eḍī bheḍī sumeḍī ca vetāla jananī tathā
    kaṇḍūtiḥ kālikā caiva deva mitrā ca bhārata
14 lambasī ketakī caiva citrasenā tahā balā
    kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
15 kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
    utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
16 manojavā kaṇṭakinī praghasā pūtanā tathā
    khaśayā curvyuṭir vāmā krośanātha taḍit prabhā
17 maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
    subhagā lambinī lambā vasu cūḍā vikatthanī
18 ūrdhvaveṇī dharā caiva piṅgākṣī lohamekhalā
    pṛthu vaktrā madhurikā madhu kumbhā tathaiva ca
19 pakṣālikā manthanikā jarāyur jarjarānanā
    khyātā dahadahā caiva tathā dhamadhamā nṛpa
20 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
    amocā caiva kauravya tathā lambapayodharā
21 veṇuvīṇā dharā caiva piṅgākṣī lohamekhalā
    śaśolūka mukhī kṛṣṇā kharajaṅghā mahājavā
22 śiśumāra mukhī śvetā lohitākṣī vibhīṣaṇā
    jaṭālikā kāmacarī dīrghajihvā balotkaṭā
23 kāleḍikā vāmanikā mukuṭā caiva bhārata
    lohitākṣī mahākāyā hari piṇḍī ca bhūmipa
24 ekākṣarā sukusumā kṛṣṇa karṇī ca bhārata
    kṣura karṇī catuṣkarṇī karṇaprāvaraṇā tathā
25 catuṣpatha niketā ca gokarṇī mahiṣānanā
    kharakarṇī mahākarṇī bherī svanamahāsvanā
26 śaṅkhakumbha svanā caiva bhaṅgadā ca mahābalā
    gaṇā ca sugaṇā caiva tathābhīty atha kāmadā
27 catuṣpatha ratā caiva bhūri tīrthā anyagocarā
    paśudā vittadā caiva sukhadā ca mahāyaśāḥ
    payodā gomahiṣadā suviṣāṇā ca bhārata
28 pratiṣṭhā supratiṣṭhā ca rocamānā surocanā
    gokarṇī ca sukarṇīca sasirā stherikā tathā
    ekacakrā megharavā meghamālā virocanā
29 etāś cānyāś ca bahavo mātaro bharatarṣabha
    kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ
30 dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata
    saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ
31 māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā
    nirmāṃsa gātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ
32 kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha
    aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ
33 ūrdhvaveṇī dharāś caiva piṅgākṣyo lambamekhalāḥ
    lambodaryo lambakarṇās tathā lambaparo dharāḥ
34 tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāpare
    varadāḥ kāmacāriṇyo nityapramuditās tathā
35 yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ
    vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa
36 vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabaḥ
    rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā
37 parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ
    śakra vīryopamāś caiva dīptyā vahni samās tathā
38 vṛkṣacatvaravāsinyaś catuṣpatha niketanāḥ
    guhā śmaśānavāsinyaḥ śailaprasravaṇālayāḥ
39 nānābharaṇadhāriṇyo nānā mālyāmbarās tathā
    nānā viccitra veṣāś ca nānā bhāṣās tathaiva ca
40 ete cānye ca bahavo gaṇāḥ śatrubhayaṃ karāḥ
    anujagmur mahātmānaṃ tridaśendrasya saṃmate
41 tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ
    guhāya rājaśārdūla vināśāya suradviṣām
42 mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām
    taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha
43 dadau paśupatis tasmai sarvabhūtamahācamūm
    ugrāṃ nānāpraharaṇāṃ tapo vīryabalānvitām
44 viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm
    umā dadau cārajasī vāsasī sūryasaprabhe
45 gaṅgāṃ kamaṇḍaluṃ divyam amṛtodbhavam uttamam
    dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ
46 garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam
    aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham
47 paśaṃ tu varuṇo rājā balavīryasamanvitam
    kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ
    samareṣu jayaṃ caiva pradadau lokabhāvanaḥ
48 senāpatyam anuprāpya skāndo devagaṇasya ha
    śuśubhe jvalito 'rciṣmān dvitīyā iva pāvakaḥ
    tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ
49 sā senā nairṛtī bhīmā saghaṇṭocchritaketanā
    sabherī śaṅkhamurajā sāyudhā sapatākinī
    śāradī dyaur ivābhāti jyotirbhir upaśobhitā
50 tato deva nikāyās te bhūtasenā gaṇās tathā
    vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān
51 paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān
    āḍambarān gomukhāṃś caḍiḍimāṃś ca mahāsvanān
52 tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ
    jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ
53 tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau
    ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ
54 pratigṛhya varaṃ devās tasmād vibudhasattamāt
    prītātmāno mahātmāno menire nihatān ripūn
55 sarveṣāṃ bhūtasāṃghānāṃ harṣān nādaḥ samutthitaḥ
    apūrayata lokāṃs trīn vare datte mahātmanā
56 sa niryayau mahāseno mahatyā senayā vṛtaḥ
    vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām
57 vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ
    mahāsenasya sainyānām agre jagmur narādhipa
58 sa tayā bhīmayā devaḥ śūlamudgara hastayā
    gadāmusalanārācaśaktitomara hastayā
    dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
59 taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā
    vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ
    abhyadravanta devās tān vividhāyudhapāṇayaḥ
60 dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ
    śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat
    ādadhac cātmanas tejo haviṣeddha ivānalaḥ
61 abhyasyamāne śaktyastre skandenāmita tejasā
    ulkā jvālā mahārāja papāta vasudhātale
62 saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau
    yathānta kālasamaye sughorāḥ syus tathā nṛpa
63 kṣiptā hy ekā tathā śaktiḥ sughorānala sūnunā
    tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha
64 sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ
    daityendraṃ tārakaṃ nāma mahābalaparākramam
    vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa
65 mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān
    tripādaṃ cāyuta śatair jaghāna daśabhir vṛtam
66 hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ
    jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ
67 tatrākurvanta vipulaṃ nāddaṃ vadhyatsu śatruṣu
    kumārānucarā rājan pūrayanto diśo daśa
68 śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ
    dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare
69 patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ
    keccīd ghaṇṭā rava trastā nipetur vasudhātale
    ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ
70 evaṃ suradviṣo 'nekān balavān ātatāyinaḥ
    jaghāna samare vīraḥ kārttikeyo mahābalaḥ
71 bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ
    krauñcaṃ parvatam āsādya devasaṃghān abādhata
72 tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ
    sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān
73 tataḥ krauñcaṃ mahāmanyuḥ krauñcanāda nināditam
    śaktyā bibheda bhagavān kārttikeyo 'gnidattayā
74 saśāla skandhasaralaṃ trastavānaravāraṇam
    pulinatrasta vihagaṃ viniṣpatita pannagam
75 golāṅgūrarkṣa saṃghaiś ca dravadbhir anunāditam
    kuraṅga gatinirghoṣam udbhrāntasṛmarācitam
76 viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ
    śocyām api daśāṃ prāpto rarājaiva sa parvataḥ
77 vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ
    kiṃnarāś ca samudvignāḥ śaktipāta ravoddhatāḥ
78 tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ
    pradīptāt parvataśreṣṭhād vicitrābharaṇa srajaḥ
79 tān nijaghnur atikramya kumārānucarā mṛdhe
    bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā
80 bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā
    śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
81 evaṃ prabhāvo bhagavān ato bhūyaś ca pāvakiḥ
    krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ
82 tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ
    sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha
83 tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata
    mumucur deva yoṣāś ca puṣpavarṣam anuttamam
84 divyagandham upādāya vavau puṇyaś ca mārutaḥ
    gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ
85 ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum
    sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam
86 ke cin maheśvara sutaṃ ke cit putraṃ vibhāvasoḥ
    umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta
87 ekadhā ca dvidhā caiva caturdhā ca mahābalam
    yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ
88 etat te kathitaṃ rājan kārttikeyābhiṣecanam
    śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām
89 babhūva tīrthapravaraṃ hateṣu suraśatruṣu
    kumāreṇa mahārāja triviṣṭapam ivāparam
90 aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak
    tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ
91 evaṃ sa bhagavāṃs tasmiṃs tīrthe daitya kulāntakaḥ
    abhiṣikto mahārāja deva senāpatiḥ suraiḥ
92 aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
    abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha
93 tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī
    brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca
94 uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
    pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī
    hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ
95 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
    yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ

References


Back to Shalya Parva, Mahabharata