Adi Parva, Mahabharata/Book I Chapter 177

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Adi Parva


Adi Parva, Mahabharata/Mahabharata Book I Chapter 188 : English

mentions Kshatriyas who came on Swayamvara of Draupadi

SECTION CLXXXVIII

(Swayamvara Parva continued)

"Dhrishtadyumna said, 'Duryodhana, Durvisaha, Durmukha and Dushpradharshana, Vivinsati, Vikarna, Saha, and Duhsasana, Sama; Yuyutsu and Vatavega and Bhimavegadhara; Ugrayudha, Balaki, Kanakayu, and Virochana, Sukundala, Chitrasena, Suvarcha, and Kanakadhwaja; Nandaka, and Bahushali, and Kundaja, and Vikata; these, O sister, and many other mighty sons of Dhritarashtra--all heroes--accompanied by Karna, have come for thy hand. Innumerable other illustrious monarchs all bulls among Kshatriyas--have also come for thee. Sakuni, Sauvala, Vrisaka, and Vrihadvala,--these sons of the king Gandhara--have also come. Foremost of all wielders of weapons--the illustrious Aswatthaman and Bhoja, adorned with every ornament have also come for thee. Vrihanta, Manimana, Dandadhara, Sahadeva, Jayatsena, Meghasandhi, Virata with his two sons Shankha and Uttara, Vardhakshemi, Suvarcha, Senabindu, Suketu (?) Abhibhu with his two sons Sudama and Suvarcha, Sumitra, Sukumara, Vrika, Satyadhriti, Suryadhwaja, Rochamana, Nila, Chitrayudha, Ansuman, Chekitana, the mighty Shreniman, Chandrasena the mighty son of Samudrasena, Jarasandha, Vidanda, and Danda--the

[p. 373]: father and son, Paundraka, Vasudeva, Bhagadatta endued with great energy, Kalinga, Tamralipta, the king of Pattana, the mighty car-warrior Shalya, the king of Madra, with his son, the heroic Rukmangada, Rukmaratha, Somadatta of the Kuru race with his three sons, all mighty chariot-fighters and heroes, viz., Bhuri, Bhurishrava, and Shala, Sudakshina, Kamboja of the Puru race, Brihadbala, Sushena, Shibi, the son of Usinara, Patcharanihanta (?), the king of Karusha, Sankarshana (Valadeva), Vasudeva (Krishna) the mighty son of Rukmini, Samba, Charudeshna, Sarana, Gada, Akrura, Satyaki, the high-souled Uddhava, Kritavarman, the son of Hridika, Prithu, Viprithu, Viduratha, Kanka, Shanku with Gaveshana (?), Asavaha (?), Aniruddha (?), Samika, Sarimejaya, the heroic Vatapati Jhilli Pindaraka, the powerful Usinara, all these of the Vrishni race, Bhagiratha, Brihatkshatra, Jayadratha the son of Sindhu, Brihadratha, Balhika, the mighty charioteer Shrutayu, Uluka, Kaitava, Chitrangada and Subhangada, the highly intelligent Vatsaraja, the king of Koshala, Sishupala and the powerful Jarasandha, these and many other great kings--all Kshatriyas celebrated throughout the world--have come, O blessed one, for thee. Endued with prowess, these will shoot the mark. And thou shalt choose him for thy husband who amongst these will shoot the mark.'"

Adi Parva, Mahabharata/Mahabharata Book I Chapter 177 :Sanskrit

The Mahabharata in Sanskrit:Book 1, Chapter 177
 1 [धृ]
     दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः
     विविंशतिर विकर्णशसहॊ दुःशासनः समः
 2 युयुत्सुर वातवेगशभीमवेगधरस तथा
     उग्रायुधॊ बलाकीकनकायुर विरॊचनः
 3 सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः
     नन्दकॊ बाहुशालीकुण्डजॊ विकटस तथा
 4 एते चान्ये च बहवॊ धार्तराट्रा महाबलाः
     कर्णेन सहिता वीरास तवदर्थं समुपागताः
     शतसंख्या महात्मानः परथिताः क्षत्रियर्षभाः
 5 शकुनिशबलश चैव वृषकॊ ऽथ बृहद्बलः
     एते गान्धर राजस्य सुताः सर्वे समागताः
 6 अश्वत्थामाभॊजश च सर्वशस्त्रभृतां वरौ
     समवेतौ महात्मानौ तवदर्थे समलंकृतौ
 7 बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान
     सहदेवॊ जयत्सेनॊ मेघसंधिशमागधः
 8 विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेणवार्धक्षेमिः सुवर्चाशसेना बिन्दुश च पार्थिवः
 9 अभिभूः सह पुत्रेण सुदाम्नासुवर्चसा
     सुमित्रः सुकुमारशवृकः सत्यधृतिस तथा
 10 सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा
    अंशुमांश चेकितानशश्रेणिमांश च महाबलः
11 समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान
    जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च
12 पौण्ड्रकॊ वासुदेवशभगदत्तश च वीर्यवान
    कलिङ्गस ताम्रलिप्तशपत्तनाधिपतिस तथा
13 मद्रराजस तथा शल्यः सहपुत्रॊ महारथः
    रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
14 कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः
    समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः
15 सुदक्षिणशकाम्बॊजॊ दृढधन्वा च कौरवः
    बृहद्बलः सुषेणशशिबिर औशीनरस तथा
16 संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान
    साम्बशचारु देष्णशसारणॊ ऽथ गदस तथा
17 अक्रूरः सात्यकिश चैव उद्धवश च महाबलः
    कृतवर्माहार्दिक्यः पृथुर विपृथुर एव च
18 विडूरथशकङ्कशसमीकः सारमेजयः
    वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा
    उशीनरशविक्रान्तॊ वृष्णयस ते परकीर्तिताः
19 भगीरथॊ बृहत क्षत्रः सैन्धवशजयद्रथः
    बृहद्रथॊ बाह्लिकशश्रुतायुश च महारथः
20 उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ
    वत्स राजशधृतिमान कॊसलाधिपतिस तथा
21 एते चान्ये च बहवॊ नानाजनपदेश्वराः
    तवदर्थम आगता भद्रे क्षत्रियाः परथिता भुवि
22 एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम
    विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम

Back to Adi Parva, Mahabharata