Adi Parva, Mahabharata/Book I Chapter 185

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Adi Parva



Mahabharata Book I Chapter 185:English

Mahabharata Book I Chapter 185:Sanskrit

 1  [वै]
     ततस तदॊक्तः परिहृष्टरूपः; पित्रे शशंसाद स राजपुत्रः
     धृष्टथ्युम्नः सॊमकानां परबर्हॊ; वृत्तं यदा येन हृता च कृष्णा
 2 यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी थेवसमानरूपः
     यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृदिव्याम
 3 असज्जमानश च गतस तरस्वी; वृतॊ थविजाग्र्यैर अभिपूज्यमानः
     चक्राम वज्रीव थितेः सुतेषु; सर्वैश च थेवैर ऋषिभिश च जुष्टः
 4 कृष्णा च गृह्याजिनम अन्वयात तं; नागं यदा नागवधूः परहृष्टा
     अमृष्यमाणेषु नराधिपेषु; करुथ्धेषु तं तत्र समापतत्सु
 5 ततॊ ऽपरः पार्दिव राजमध्ये; परवृथ्धम आरुज्य मही पररॊहम
     परकालयन्न एव स पार्दिवौघान; करुथ्धॊ ऽनतकः पराणभृतॊ यदैव
 6 तौ पार्दिवानां मिषतां नरेन्थ्र; कृष्णाम उपाथाय गतौ नराग्र्यौ
     विभ्राजमानाव इव चन्थ्रसूर्यौ; बाह्यां पुराथ भार्गव कर्मशालाम
 7 तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः
     तदाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः
 8 तस्यास ततस ताव अभिवाथ्य पाथाव; उक्त्वा च कृष्णाम अभिवाथयेति
     सदितौ च तत्रैव निवेथ्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः
 9 तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा
     तां चैव वृथ्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त
 10 सुप्तास तु ते पार्दिव सर्व एव; कृष्णा तु तेषां चरणॊपधानम
    आसीत पृदिव्यां शयनं च तेषां; थर्भाजिनाग्र्यास्तरणॊपपन्नम
11 ते नर्थमाना इव कालमेघाः; कदा विचित्राः कदयां बभूवुः
    न वैश्यशूथ्रौपयिकीः कदास ता; न च थविजातेः कदयन्ति वीराः
12 निःसंशयं कषत्रिय पुंगवास ते; यदा हि युथ्धं कदयन्ति राजन
    आशा हि नॊ वयक्तम इयं समृथ्धा; मुक्तान हि पार्दाञ शृणुमॊ ऽगनिथाहात
13 यदा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तदा परसह्य
    यदा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्दाः
14 ततः स राजा थरुपथः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे
    विथ्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सद कच चित
15 गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम
    वाक्यं यदावन नृपतेः समग्राम; उवाच तान स करमवित करमेण
16 विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ थरुपथॊ वरार्हाः
    लक्ष्यस्य वेथ्धारम इमं हि थृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः
17 तथ आचड्ढ्वं जञातिकुलानुपूर्वीं; पथं शिरःसु थविषतां कुरुध्वम
    परह्लाथयध्वं हृथये ममेथं; पाञ्चालराजस्य सहानुगस्य
18 पाण्डुर हि राजा थरुपथस्य राज्ञः; परियः सखा चात्मसमॊ बभूव
    तस्यैष कामॊ थुहिता ममेयं; सनुषा यथि सयाथ इति कौरवस्य
19 अयं च कामॊ थरुपथस्य राज्ञॊ; हृथि सदितॊ नित्यम अनिन्थिताङ्गाः
    यथ अर्जुनॊ वै पृदु थीर्घबाहुर; धर्मेण विन्थेत सुतां ममेति
20 तदॊक्त वाक्यं तु पुरॊहितं तं; सदितं विनीतं समुथीक्ष्य राजा
    समीपस्दं भीमम इथं शशास; परथीयतां पाथ्यम अर्घ्यं तदास्मै
21 मान्यः पुरॊधा थरुपथस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा
    भीमस तदा तत कृतवान नरेन्थ्र; तां चैव पूजां परतिसंगृहीत्वा
22 सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच
    पाञ्चालराजेन सुता निसृष्टा; सवधर्मथृष्टेन यदानुकामम
23 परथिष्ट शुल्का थरुपथेन राज्ञा; सानेन वीरेण तदानुवृत्ता
    न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे
24 कृतेन सज्येन हि कार्मुकेण; विथ्धेन लक्ष्येण च संनिसृष्टा
    सेयं तदानेन महात्मनेह; कृष्णा जिता पार्दिव संघमध्ये
25 नैवं गते सौमकिर अथ्य राजा; संतापम अर्हत्य असुखाय कर्तुम
    कामश च यॊ ऽसौ थरुपसथ्य राज्ञः; स चापि संपत्स्यति पार्दिवस्य
26 अप्राप्य रूपां हि नरेन्थ्र कन्याम; इमाम अहं बराह्मण साधु मन्ये
    न तथ धनुर मन्थबलेन शक्यं; मौर्व्या समायॊजयितुं तदा हि
    न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तदा पातयितुं हि शक्यम
27 तस्मान न तापं थुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अथ्य
    न चापि तत पातनम अन्यदेह; कर्तुं विषह्यं भुवि मानवेन
28 एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः
    तत्राजगामाशु नरॊ थवितीयॊ; निवेथयिष्यन्न इह सिथ्धम अन्नम

Mahabharata Book I Chapter 185:Transliteration

 1 [vai]
     tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
     dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
 2 yo 'sau yuvasvāyata lohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
     yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat patitavān pṛthivyām
 3 asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
     cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
 4 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
     amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
 5 tato 'paraḥ pārthiva rājamadhye; pravṛddham ārujya mahī praroham
     prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
 6 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
     vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgava karmaśālām
 7 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
     tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
 8 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
     sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣa pracārāya gatā narāgryāḥ
 9 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brahmaṇasāc ca kṛtvā
     tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
 10 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
    āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
11 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
    na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
12 niḥsaṃśayaṃ kṣatriya puṃgavās te; yathā hi yuddhaṃ kathayanti rājan
    āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
13 yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
    yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
14 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
    vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kac cit
15 gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
    vākyaṃ yathāvan nṛpateḥ samagrām; uvāca tān sa kramavit krameṇa
16 vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
    lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
17 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
    prahlādayadhvaṃ hṛdaye mamedaṃ; pāñcālarājasya sahānugasya
18 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
    tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
19 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
    yad arjuno vai pṛthu dīrghabāhur; dharmeṇa vindeta sutāṃ mameti
20 tathokta vākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
    samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
21 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
    bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
22 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
    pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
23 pradiṣṭa śulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
    na tatra varṇeṣu kṛtā vivakṣā; na jīva śilpe na kule na gotre
24 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
    seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthiva saṃghamadhye
25 naivaṃ gate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
    kāmaś ca yo 'sau drupasadya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
26 aprāpya rūpāṃ hi narendra kanyām; imām ahaṃ brāhmaṇa sādhu manye
    na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
    na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
27 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
    na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
28 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
    tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam

References