Adi Parva, Mahabharata/Book I Chapter 31

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Adi Parva


Adi Parva, Mahabharata/Mahabharata Book I Chapter 35: English

SECTION XXXV

mentions the names of Chief Nagas

(Astika Parva continued)

"Saunaka said, 'O son of Suta, thou hast told us the reason why the snakes were cursed by their mother, and why Vinata also was cursed by her son. Thou hast also told us about the bestowal of boons, by their husband, on Kadru and Vinata. Thou hast likewise told us the names of Vinata's sons. But thou hast not yet recited to us the names of the snakes. We are anxious to hear the names of the principal ones.'

"Sauti said, O thou whose wealth is asceticism, from fear of being lengthy, I shall not mention the names of all the snakes. But I will recite the names of the chief ones. Listen to me!

"Sesha was born first, and then Vasuki. (Then were born) Airavata, Takshaka, Karkotaka, Dhananjaya, (I.31.5)

Kaliya, Maninaga, Purana, Pinjaraka, and Elapatra, Vamana, (I.31.6)

Nila, Anila, Kalmasha, Shabala, Aryaka, Adika, Ugra (?), Shala, Potaka, (I.31.7)

Sumanomukha, Dadhimukha, Vimalapindaka, Apta, Kotanaka, Samkha, Valisikha, (I.31.8)

Nisthanaka, Hemaguha, Nahusha, Pingala, Bahyakarna, Hastipada, Mudgarapindaka, (I.31.9)

Kamvala, Ashwatara, Kaliyaka, Vritta, Samvartaka, Padma, Mahapadma (?), Shruta, (I.31.10)

Sankhanaka, Fandaka,Kushmandaka (?), Kshemaka, Pindaraka, (I.31.11)

Karavira, Pushpadanshtraka, Alka, Bilva, Panduka, Mushakada, Shankhashira, Purnadanshtra, Haridraka, (I.31.12)

Aparajita, Jyotika, Shrivaha, Kauravya, Dhritarashtra, Pushkara, Shalyaka, Sankhapinda (?), (I.31.13)

Virajas, Suvahu, Shalipinda, Prabhakara, Hastibhadra, Pitharaka, Mukhara, Kona,Vasana, Kuthara, (I.31.14)

Kunjara, Kumuda, Kumudaksha, Tittiri, Halika, Kardama (?), Vahumulaka (?), Karkara, Akarkara, Kundodara, and Mahodara. (I.31.15)

"Thus, O best of regenerate ones, have I said the names of the principal serpents. From fear of being tedious I do not give names of the rest. O thou whose wealth is asceticism, the sons of these snakes, with their grandsons, are innumerable. Reflecting upon this, I shall not name them to thee. O best ascetics, in this world the number of snakes baffles calculation, there being many thousands and millions of them.'"

So ends the thirty-fifth section in the Astika Parva of the Adi Parva.

Adi Parva, Mahabharata/Mahabharata Book I Chapter 31 : Sanskrit

 1 [ष]
     भुजंगमानां शापस्य मात्रा चैव सुतेन च
     विनतायास तवया परॊक्तं कारणं सूतनन्दन
 2 वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा
     नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः
 3 पन्नगानां तु नामानि न कीर्तयसि सूतज
     पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम
 4 [स]
     बहुत्वान नामधेयानि भुजगानां तपॊधन
     न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु
 5 शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम
     ऐरावततक्षकशकर्कॊटक धनंजयौ
 6 कालियॊ मणिनागशनागश चापूर्णस तथा
     नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः
 7 नीलानीलौ तथा नागौ कल्माषशबलौ तथा
     आर्यकश चादिकश चैव नागश च शल पॊतकः
 8 सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः
     आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा
 9 निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा
     बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः
 10 कम्बलाश्वतरौ चापि नागः कालीयकस तथा
    वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति श्रुतौ
11 नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः
    क्षेमकशमहानागॊ नागः पिण्डारकस तथा
12 करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः
    मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः
13 अपराजितॊ जयॊतिकश च पन्नगः श्रीवहस तथा
    कौरव्यॊ धृतराष्ट्रशपुष्करः शल्यकस तथा
14 विरजाशसुबाहुशशालिपिण्डश च वीर्यवान
    हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः
15 कुञ्जरः कुररश चैव तथा नागः प्रभा करः
    कुमुदः कुमुदाक्षशतित्तिरिर हलिकस तथा
    कर्कराकर्करौ,  चॊभौ कुण्डॊदर महॊदरौ
16 एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम
    बहुत्वान नामधेयानाम इतरे न परकीर्तिताः
17 एतेषां परसवॊ यश च परसवस्य च संततिः
    असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम
18 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च
    अशक्यान्य एव संख्यातुं भुजगानां तपॊधन

Back to Adi Parva/Mahabharata