Bhisma Parva, Mahabharata/Book VI Chapter 10

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Bhisma Parva


Mahabharata Book VI Chapter 10: English

describes geography and provinces of Bharatavarsha

SECTION IX


"Dhritarashtra said,--'Tell me truly (O Sanjaya) of this Varsha that is called after Bharata, where this senseless force hath been collected, in respect of which this my son Duryodhana hath been so very covetous, which the sons of Pandu also are desirous of obtaining, and in which my mind too sinketh. O, tell me this, for thou art, in my judgment endued with intelligence.

"Sanjaya said,--'Listen to me, O king The sons of Pandu are not covetous about this country. On the other hand, it is Duryodhana that is covetous, and Sakuni the son of Suvala, as also many other Kshatriyas who are rulers of the provinces, who being covetous of this country are not able to bear one another. I will now will thee, O thou of Bharata's race, of the tract of land known by Bharata's name. This land is the beloved one of Indra, and, O thou of Bharata's race, this land, O monarch, that is called after Bharata, is also the beloved land of Manu, the son of Vivaswat, of Prithu, of Vainya, of the high-souled Ikshwaku, of Yayati, of Amvarisha, of Mandhatri, of Nahusha, of Muchukunda, of Sivi the son of Usinara, of Rishava, of Ila, of king Nriga, of Kusika, O invincible one, of the high-souled Gadhi, of Somaka, O irrepressible one, and of Dilipa, and also, O monarch, of many other mighty Kshatriyas. I will now, O chastiser of foes, describe to thee that country as I have heard of it.

The Mountains

Listen to me, O king, as I speak of what thou hast asked me. Mahendra, Malaya, Sahya, Shuktimana, Rikshavan, Vindhya, and Pariyatra,--these seven are the Kula-mountains1 (of Bharatvarsha). Besides these, O king, there are thousands of mountains that are unknown, of hard make, huge, and having excellent valleys. Besides these there are many other smaller mountains inhabited by barbarous tribes. Aryans and Mlecchas,

The Rivers

O Kauravya, and many races, O lord, mixed of the two elements, drink the waters of the following rivers, viz., magnificent

Ganga, Sindhu, and Saraswati; of Godavari, and Narmada, Bahuda, Mahanadi; (VI.10.13)

and Shatadru, Chandrabhaga, the large river called Yamuna;

of Dhrishadwati, and Vipapa, and Vipasha and Sthulabaluka; (VI.10.14)

of the river Vetravati, and that other one called Krishna-vena; of Iravati, and Vitasta, and Payoshni, and Devika; (VI.10.15)

of Vedasmrita and Vetasini (Vedavati), and Tridiva, and Ikshumalini; 2 ([[Ikshula) of Krimi, Karishini, and Chitravaha, and the river called Chitrasena; (VI.10.16)

of Gomati, and Dhutapapa and the large river called Gandaki 3 (Vandana),

of Kaushiki, and Nischitra (Tridiva), and Kirtya, and Nichita, and Lohatarini; 4 (VI.10.17)

of Rashasi (Rahasya) and Shatakumbha, and also Sarayu;

of Charmanwati, and Vetravati, 5 and Hastisoma, and Disha;(VI.10.18)

of the river called Sharavati, (Payoshni) and Venna, and Bhimarathi; of Kaveri, and Chuluka, and Vina (Vani), and Shatabala; (VI.10.19)

of Nichira (Nivara), and Mahita (Ahita), and Suprayoga, O king; of Pavitra, and Kundala, Sindhu and Vajini (Rajani), and Puramalini; (VI.10.20)

of Purvabhirama, and Vira (Nira), and Bhima, and Oghavati;

of Palashini (Pashashini), and Papahara, and Mahendra, and Patalavati, (VI.10.21)

of Karishini, and Asikni, and the large river Kusachira:

of Makari, and Pravara, and Mena, and Hema, and Ghritavati; (VI.10.22)

of Dhumatya, and Atikrishna, and Suchi, and Chhavi, and Kaurava, of Sadanira, and Adhrishya, and the mighty stream Kushadhara; (VI.10.23);

of Sadakanta, and Shiva, and Viravati;

of Vatsu (Vastra), and Suvastu (Suvastra]]), (Gauri) and Kampana with Hiranwati; (VI.10.24)

of Vara, Virakara and the mighty river Panchami,

of Rathachitra, and Jyotiratha, and Vishvamitra, and Kapinjala; (VI.10.25)

of Upendra, and Bahula, and Kuchira (Kubira), and Madhuvahini (Ambuvahini):

of Vinadi, and Pinjala, and Vena, and the great river Tungavena; (VI.10.26)

of Vidisha and Krishna-vena, and Tamra, and Kapila,

of Salu (Khalu), and Suvama, the Vedashrva, and the mighty river Harishrava (Mahapaga); (VI.10.27)

of Sighra, and Pischala (Pichchhila), and the river Bharadwaji,

of the river Kaushiki, and Shona, (Bahuda) and Chandrama; (VI.10.28)

of Durga, Chitrashila, and Brahmavedhya, and Vrihadvati;

of Yaksha (Yavaksha), and Rohi, and Jambunadi;(VI.10.29)

of Sunasa and Tamasa, and Dasi, and Vasa, and Varuna, and Asi (Varanasi);

of Nila, and Dhrimati (Dhritvati), and the mighty river Parnasha; (VI.10.30)

of Pomasi (Manavi), and Vrishabha, and Brahma-meddhya, and Vrihaddhani (Vrihadvani).

These and many other large rivers, O king, such as Sadaniramaya and Krishna, and Mandaga, and Mandavahini; (VI.10.31)

and (Brahmani) Mahagauri, and Durga, O Bharata; and Chitropala. Chitraratha, and Manjula, and Vahini; (VI.10.32)

and Mandakini, and Vaitarani, and Koka, and Mahanadi; and Shuktimati, and Aranya, and Pushpaveni (Vrisha), and Utpalavati; (VI.10.33)

and Lohitya, Karatoya, and Vrishasabhya (Vrishaka); and Kumari, and Rishikullya and Brahmakulya, (VI.10.34)

and Saraswati; and Mandakini, and Supunya, Sarva, Ganga, Marisha (VI.10.35)

O Bharata, are all mothers of the universe and productive of great merit. Besides these, there are rivers, by hundreds and thousands, that are not known (by names), I have now recounted to thee, O king, all the rivers as far as I remember.

The Provinces

"After this, listen to the names of the provinces as I mention them. (Shloka 37-68). They are

(VI.10.37): the Kuru-Panchalas, the Salwas, the Madreyas, the Jangalas,
(VI.10.38):the Shurasena, the Kalingas, the Bodhas, the Mokas, the Matsyas, Sukatyas, the Saubalyas, the Kuntalas, the Kashi-Koshalas,
(VI.10.39): the Chedi-Vatsas, the Karushas, the Bhojas, the Sindhu-Pulindakas, the Uttamojas, the Dasharnas, the Mekalas, the Utkalas;
(VI.10.40):the Panchalas, the Kausikas, the Ekaprishthas, Yugandharas; the Saudhas, the Madra, Bhujingas, the Kashis, and the further-Kashis (Aparakashi);
(VI.10.41):the Jatharas, the Kukkuras, the Sudasharnas O Bharata; the Kuntis, the Avantis, and the further-Kuntis; the
(VI.10.42): Govindas, the Mandakas, the Shandas, the Vidarbhas, the Anupavasikas (Rupavahika); the Ashmakas, the Pansurashtras, the Goparashtras, the Panitakas and
(VI.10.43): the Adirashtras, the Sukattas, the Balirashtras, the Kevalas, the Vanarasyas, the Paravahas, the Vakras (Chakras), the Vakrabhayas, the Sakas;
(VI.10.44):the Videhakas, the Magadhas, the Suhmas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrilalomans;
(VI.10.45):the Mallas, the Sudeshnas, the Prahutas, the Mahishas, the Karshikas; the Vahikas, the Vatadhanas, the Abhiras, the Kalatoyakas;
(VI.10.46):the Aparantas, the Shudras, the Pahalvas, the Charmakhandikas; the Atavis, Shabaras, Marubhaumas, Marishas,
(VI.10.47): the Upavrisha-Anupavrisha, the Surashtra, the Kekayas; the Kuttaparantas, the Dvidheyas, the Kakshas, the Samudranishkutas;
(VI.10.48):the Andhras, and, O king, many hilly tribes, and many tribes residing on lands laying at the foot of the hills, and the Angamaladas, Magadha and the Mana-Varjakas (Maan)+(Bardak);
(VI.10.49):the Mahyuttaras, the Pravrisheyas, and the Bhargavas, O king; the Pundras, the Bhargas, the Kiratas, the Sudoshnas, the Paramudasa, and
(VI.10.50):the Sakas, the Nishadas, the Nishadhas, the Anartas, the Nairitas, the Dugulas, the Pratimatshyas, the Kushala, the Kunatals, and
(VI.10.51): the Tiragraha-Taratoyas, the Rajikas, the Ramyakaganas, the Tilakas, the Parasika, the Madhumantahs, the Parakutsakas;
(VI.10.52):the Kashmiras, the Sindhu-Sauviras, the Gandharvas, and the Darshakas; the Abhisaras, the Kulutas, the Sahivalas, and the Valhikas;
(VI.10.53):the Darvikas, the Kachas, the Darvas, the Vatajamas, the Rathoragas, Bahuvadyas, the Kauravyas, the Sudamanas, the Sumallikas;
(VI.10.54): the Vadhras, the Karishakas, the Kulinda-Upatyakas; the Vanayavas, the Dasha, the Parshva, Romanas, and the Kusha-Vindavas;
(VI.10.55):the Kachchhas, the Gopalakachchhas, and Langala, the Paravallaka, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, and the Tamralingakas;
(VI.10.56):the Oshtras, the Paundras, the Sairandhras, and the Parvatiyas and Marisha, O sire.

Other Kingdoms in the south

"'There are other kingdoms, O bull of Bharata's race, in the south. They are the Dravidas, the Keralas, the Prachyas, the Mushikas, and the Vanavashikas;

the Unnatyakas, the Mahishakas, the Vikalpas, and also the Mushakas; (VI.10.57)

the Karnikas, the Kuntikas, the Saubdhidas, and the Nalakananas;

the Kaukuttakas, the Cholas, Konkanas and the Malavanakas; (VI.10.58)

the Samangas, the Kopanas, the Kukkuras, and the Angada-Marishas;

the Dhvajinis, the Utsavas, the Sanketas, the Trivargas, and the Sarvasena; (VI.10.59)

the Trayangas, the Kekarakas, the Proshthas, and the Prasancharakas;

the Vindhyapulakas, the Pulindas, and the Kalkalas; (VI.10.60)

the Malakas, the Mallakas, the Aparavartakas,

the Kulindas, the Kulakas, the Karanthas, and the Kurakas; (VI.10.61)

the Mushakas, the Tanabalas, the Satiyas; the Pattipanjaka,

the Adidas, the Siralas, the Tubakas, and the Tanapasas; (VI.10.62)

the Hrishis, the Vidarbhas, the Kantikas, the Tanganas, and the Paratanganas. Among the tribes of the north are the Mlecchas, and the Kruras, O best of the Bharatas; (VI.10.63)

the Yavanas, the Kambojas, the Darunas, and many Mleccha tribes;

the Kshaddruhas, the Kuntalas, the Hunas, and the Parasikas (Parataka); (VI.10.64)

the Maradhas, the Chinas, and the Dasha Malikas. These countries are, besides, the abodes of many Kshatriya, Vaisya, and Sudra tribes. (VI.10.65)

Then again there are the Shudra-Abhiras, the Daradas, the Kasmiras, and the Pashubhis;

the Khashikas, the Tukharas, the Pallavas , the Girigavharas (VI.10.66)

the Atreyas, the Bharadwajas, the Stanayoshikas, the Aupakas, the Kalingas, and diverse tribes of Kiratas; (VI.10.67)


the Tamaras, the Hansamargas, and the Karabhanjakas, Mayadeshas. (VI.10.68)

These and other kingdoms are on the east and on the north. O lord, alluding to them briefly I have told thee all. Earth, if its resources are properly developed according to its qualities and prowess, is like an ever-yielding 1 cow, from which the three-fold fruits of virtue, profit and pleasure, may be milked. Brave kings conversant with virtue and profit have become covetous of Earth. Endued with activity, they would even cast away their lives in battle, from hunger of wealth. Earth is certainly the refuge of creatures endued with celestial bodies as also of creatures endued with human bodies. 1 Desirous of enjoying Earth, the kings, O chief of the Bharatas, have become like dogs that snatch meat from one another. Their ambition is unbounded, knowing no gratification. 2 It is for this that the Kurus and the Pandavas are striving for possession of Earth, by negotiation, disunion, gift, and battle, O Bharata. If Earth be well looked after, it becometh the father, mother, children, firmament and heaven, of all creatures, O bull among men.'"

Footnotes

20:1 i.e. mountains forming boundaries of divisions.

20:2 The Bombay text reads Ikshula and Krimi for "Ikshumlavi" occurring in Bengal texts.

20:3 The Bengal texts have Gandakincha mahanadim. The Bombay text reads Vandanancha mahanadim with a cha immediately before. The Burdwan Pandits read Chandanancha mahanadim.

20:4 The Bombay texts read Tridiva for Nischita; this is incorrect, for Tridiva occurs in the Bombay text itself a little before. The name Lohatarini occurs in various forms.

20:5 For Vetravati, the Bengal texts read Chandrabhaga. Both Chandrabhaga and Vetravati, however occur before.

22:1 Kamadhuk is that species of kine which always yield milk.

23:1 Nilakantha explains this in this way. The gods depend on sacrifices performed by human beings; and as regards human beings, their food is supplied by the Earth. Superior and inferior creatures, therefore, are all supported by the earth; the Earth then is their refuge. The word Earth in these slokas is sometimes used to signify the world and sometimes the element of that name.

23:2 I render the last line a little too freely. If the saying is intended to be general, the translation should run thus: "Up to this day there is no man whose desires can be satiated."

Combined list in alphabetical order

Abhiras, Abhisaras, Adhirjayas, Adidaya, Adirashtras, Alidas, Amarathas, Anartas, Andhras, Angas, Angadas, Angamalajas, Antargiri, Anupavasikas, Anupavrishchas, Aparandhra, Aparavartaka, Aparantas, Apavahas, Asmakas, Atavis, Atreyas, Aundras, Aupakas, Avantis, Bahava, Bahirgiri, Bahuvadyas, Balirashtras, Barbara, Bharadwajas, Bharatas; Bhargas, Bhargavas, Bhojas, Bhujinga, Bhushikas, Bodhas, Chakras, Charmamandalas; Chedis, Chinas, Cholas, Dardas, Darshakas; Darunas, Darva, Daravidas, Darvikas, Dasamalikas. Dasarnas, Dasha, Davedheya, Dhurandharas; Dhwajinis, Dugulas, Ekaprashtha, Gandharvas, Girigavharas, Gomantas, Gopalkachchhas, Goparashtras, Govinda, Hansamargas, Hrishi, Hunas, Jangalas, Jatharas, Jhillikas, Kachchhas, Kakas, Kakshas, Kalatoyakas; Kalavas, Kalindas, Kalingas, Kalkalas; Kambojas, Kanakas, Kankutakas, Kantikas, Kanyakagunas, Karakas, Karabhanjakas. Karantha, Karanatakas, Karatas; Karishakas, Karnikas, Karshikas, Karityas; Karushas, Kasis, Kashaya, Kashmiras, Kaukuttakas, Kauravyas, Kausikas, Kekarkas, Kekayas; Keralas, Kevalas, Khandika, Khasikas; Kokarakas, Kukuras, Kiratas, Kopanas, Kosalas, Konkana, Kruras, Kuladyas, Kulakas, Kulatas, Kulindas, Kuntas, Kuntalas, Kuntis, Kuntikas, Kuru, Kuruvarnakas; Kurakas, Kushalas; Kushavindas; Kutas, Langalas, Lamavegavasas; Madhumattas, Madrabhujingas, Madra, Madreyas, Magadhas, Mahabhutas, Maheyas, Mahikas, Mahishakas, Malakas, Malavas, Malavanakas; Malayas, Malechchha, Malikas, Mallaka, Mallarashtras, Mallas, Mann, Mandakas, Maradhas, Marishas: Marishas; Marubhumas, Matsyas, Moka, Mekalas, Mleccha, Mlecchas, Mrishakas, Mushakas; Mushikas, Nairritas, Nalakalakas; Nikarprishtha]s, Nishadhas, Pahlava, Pahnabhas, Pallavas, Panchalas, Panjakas, Panitakas, Pansurashtras, Parakashaya, Parahutas, Parakunti, Parakutsaka, Parantas, Parasancharaka, Parasikas; Paratakas, Paratimatsya, Paravrisheya, Paratanganas, Paramuda, Parshava, Paravallaka, Parvatiyas Pashtris, Pasivatas, Pashubhi, Pattis; Paundras, Poshakas, Prachyas, Pranradas, Paroshtha, Pratimasyas, Pulindas, Pulindakas, Pundras, Rajana, Rajika, Ramanas, Ramyaka, Rathoraga, Rishikas, Romanas, Rupavahikas; Saisikatas, Saivalas, Sakas, Sakacha, Sakshadridruha, Shalwas, Shairandhra, Salwasena; Samangas, Samiras, Samudranishkutas; Saniyas; Sanketas, Sarvasenas, Sasikas; Satanabalas, Satiya, Satanyoshikas, Satubaka, Satanapas, Saubdhithas, Saunridas, Sumallikas, Shauvalas, Shavaras, Shandas, Siddhas, Sindhus, Siralas, Sauviras, Sodhas, Stanaposhikas, Sudamanas, Sudasharna, Suddellas, Sudeshnas, Shudra, Suhaya, Sukatta, Sukatya, Sukandakas; Sukritvahas, Sulanyas; Sumalikas; Surasena, Surashtras, Swakshas, Tamraliptas; Tamralingaka, Tanavalas, Tanayas, Tanganas, Taratoyas, Taryangas, Tilabharas, Tilaka, Tiragrahas, Trigartas, Trivargas, Tomaras, Tukharas, Unnatyaka, Upatyakas; Upavrishchas, Uragas; Ushtra, Utkalas; Utsavas, Uttamaujas, Utulas, Vadhras, Vahikas, Vahuvadhas, Vaidehas, Vakas, Vakratapas, Valhikas, Vallavas, Vallavas, Vanayavas, Vanavashikas; Vangas, Varatrasyas, Varjakas; Varvasas, Vatagas, Vatajamas, Vatadhanas, Vatsa, Vidarbhas, Videhas, Vijayas, Vikalpas, Vrasheya, Vindhyachulakas, Yakrillomans; Yamunas, Yavanas, Yugandhara,

Mahabharata Book VI Chapter 10: Sanskrit

 1 [धृ]
     यथ इथं भारतं वर्षं यत्रेथं मूर्छितं बलम
     यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ थुर्यॊधनॊ मम
 2 यत्र गृथ्धाः पाण्डुसुता यत्र मे सज्जते मनः
     एतन मे तत्त्वम आचक्ष्व कुशलॊ हय असि संजय
 3 [स]
     न तत्र पाण्डवा गृथ्धाः शृणु राजन वचॊ मम
     गृथ्धॊ थुर्यॊधनस तत्र शकुनिश चापि सौबलः
 4 अपरे कषत्रियाश चापि नानाजनपथेश्वराः
     ये गृथ्धा भारते वर्षे न मृष्यन्ति परस्परम
 5 अत्र ते वर्णयिष्यामि वर्षं भारत भारतम
     परियम इन्थ्रस्य थेवस्य मनॊर वैवस्वतस्य च
 6 पृदॊश च राजन वैन्यस्य तदेक्ष्वाकॊर महात्मनः
     ययातेर अम्बरीषस्य मान्धातुर नहुषस्य च
 7 तदैव मुचुकुन्थस्य शिबेर औशीनरस्य च
     ऋषभस्य तदैलस्य नृगस्य नृपतेस तदा
 8 अन्येषां च महाराज कषत्रियाणां बलीयसाम
     सर्वेषाम एव राजेन्थ्र परियं भारत भारतम
 9 तत ते वर्षं परवक्ष्यामि यदा शुतम अरिंथम
     शृणु मे गथतॊ राजन यन मां तवं परिपृच्छसि

The Mountains

 10 महेन्द्रो मलयः सह्यः शुक्तिमान ऋक्षवान अपि
    विन्ध्यशपारियात्रश च सप्तैते कुलपर्वताः
11 तेषां सहस्रशॊ राजन पर्वतास तु समीपतः
    अभिज्ञाताः सारवन्तॊ विपुलाश चित्रसानवः
12 अन्ये ततॊ ऽपरिज्ञाता हरस्वा हरस्वॊपजीविनः
    आर्या मलेच्छाश च कौरव्य तैर मिश्राः पुरुषा विभॊ

The Rivers

13 नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम
    गॊदावरीं नर्मदांबाहुदांमहानदीम
14 शतद्रुं चनद्रभागां च यमुनां च महानदीम
    दृषद्वतीं विपाशां च विपापां सदूलवालुकाम
15 नदीं वेत्रवतीं चैव कृष्ण वेणांनिम्नगाम
    इरावतीं वितस्तांपयॊष्णीं देविकाम अपि
16 वेद समृतिं वेतसिनीं तरिथिवाम इष्कु मालिनीम
    करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम
17 गॊमतीं धूतपापां च वन्दनां च महानदीम
    कौशिकीं तरिथिवां कृत्यां विचित्रां लॊहतारिणीम
18 रदस्दां शतकुम्भां च सरयूं च नरेश्वर
    चर्मण्वतीं वेत्रवतीं हस्तिसॊमां दिशं तदा
19 शतावरीं पयॊष्णीं च परां भैमरदीं तदा
    कावेरीं चुलुकां चापि वापीं शतबलाम अपि
20 निचीरां महितां चापि सुप्रयॊगां नराधिप
    पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम
21 पूर्वाभिरामां वीरां च भीमाम ओघवतीं तदा
    पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम
22 करीषिणीं  असिक्नींकुशचीरां महानदीम्
    मकरीं प्रवरां मेनां हेमां घृतवतीं तथा
23 धूमत्याम अतिकृष्णां च सूचीं छावीं च कौरव
    सदानीराम अधृष्यां च कुश धारां महानदीम
24 शशिकान्तां शिवां चैव तदा वीरवतीम अपि
    वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम
25 हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम
    रदचित्रां जयॊतिरदां विश्वामित्रां कपिञ्जलाम
26 उपेनद्रां बहुलां चैव कुचराम अम्बुवाहिनीम
    वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम
27 विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम अपि
    शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम
28 शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम
    कौशिकीं निम्नगां शॊणां बाहुदाम अद चन्दनाम
29 दुर्गाम अन्तःशिलां चैव बरह्म मेध्यां बृहद्वतीम
    चरक्षां महिरॊहीं च तदा जम्बुनदीम अपि
30 सुनसां तमसां दासीं तरसाम अन्यां वराणसीम
    लॊलॊद्धृत करां चैव पूर्णाशां च महानदीम
31 मानवीं वृषभां चैव महानद्यॊ जनाधिप
    सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम
32 बरह्माणींमहागौरीं दुर्गाम अपि च भारत
    चित्रॊपलां चित्रबर्हां मज्जुं मकरवाहिनीम
33 मन्दाकिनीं वैतरणीं कॊकां चैव महानदीम
    शुक्तिमतीम अरण्यां च पुष्पवेण्य उत्पलावतीम
34 लॊहित्यां करतॊयां च तदैव वृषभङ्गिनीम
    कुमारीम ऋषिकुल्यांबरह्म कुल्यां च भारत
35 सरस्वतीः सुपुण्याश च सर्वा गङ्गाश च मारिष
    विश्वस्य मातरः सर्वाः सर्वाश चैव महाबलाः
36 तदा नद्यस तव अप्रकाशाः शतशॊ ऽद सहस्रशः
    इत्य एताः सरितॊ राजन समाख्याता यदा समृति

The Provinces

37 अत ऊर्ध्वं जनपदान निबॊध गदतॊ मम
    तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः
38 शूरसेनाः कलिङ्गाशबॊधा मौकास तदैव च
    मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकॊशलाः
39 चेदिवत्साः करूषाशभॊजाः सिन्धुपुलिन्थकाः
    उत्तमौजा दशार्णाशमेकलाश चॊत्कलैः सह
40 पाञ्चालाः कौशिकाश चैव एकपृष्ठा युगं धराः
    सौधा मद्रा भुजिङ्गाशकाशयॊ ऽपरकाशयः
41 जठराः कुक्कुराश चैव सुदशार्णाश च भारत
    कुन्तयॊ ऽवन्तयश चैव तदैवापरकुन्तयः
42 गॊविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः (रूपवाहिकाः)
    अश्मकाः पांसुराष्ट्राशगॊप राष्ट्राः पनीतकाः
43 आदि राष्ट्राः सुकुट्टाशबलिराष्ट्रंकेवलम
    वानरास्याः परवाहाशवक्रा वक्रभयाः शकाः
44 विदेहका मागधाशसुह्माशविजयास तदा
    अङ्गा वङ्गाः कलिङ्गाशयकृललॊमान एव च
45 मल्लाः सुदेष्णाः पराहूतास तदा माहिष कार्षिकाः
    वाहीका वाटधानाशआभीराः कालतॊयकाः
46 अपरन्ध्राशशूद्राशपह्लवाश चर्म खण्डिकाः
    अटवी शबराश चैव मरु भौमाशमारिष
47 उपावृश्चानुपावृश्च सुराष्ट्राः केकयास तदा
    कुट्टापरान्ता दवैधेयाः काक्षाः सामुद्र निष्कुटाः
48 अन्ध्राश च बहवॊ राजन्न अन्तर्गिर्यास तदैव च
    बहिर्गिर्य आङ्गमलदा मागधा मानवर्जकाः 
49 मह्युत्तराः परावृषेया भार्गवाश च जनाधिप
    पुण्ड्रा भार्गाः किराताशसुदॊष्णाः परमुदास तदा
50 शका निषादा निषधास तदैवानर्तनैरृताः
    दुगूलाः प्रतिमत्स्याशकुशलाः कुनटास तदा
51 तीरग्राहास्तर तॊया राजिका रम्यका गणाः
    तिलकाः पारसीकाशमधुमन्तः परकुत्सकाः
52 काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास तदा
    अभीसारा कुलूताशशौवला बाह्लिकास तदा
53 दर्वीकाःकचा दर्वा वातजाम रथॊरगाः
    बहु वाद्याशकौरव्य सुदामानः सुमल्लिकाः
54 वध्राः करीषकाश चापि कुलिन्दॊपत्यकास तदा
    वनायवॊ दशा पार्श्वा रॊमाणः कुश बिन्दवः
55 कच्छा गॊपाल कच्छाशलाङ्गलाः परवल्लकाः
    किराता बर्बराः सिद्धा विदेहास ताम्रलिङ्गकाः
56 ओष्ट्राः पुण्ड्राःसैरन्ध्राः पार्वतीयाशमारिष
    अदापरे जनपदा दक्षिणा भरतर्षभ

The other Provinces in south

57 द्रविडाः केरलाः पराच्या भूषिका वनवासिनः
    उन्नत्यका माहिषका विकल्पा मूषकास तदा
58 कर्णिकाः कुन्तिकाश चैव सौब्धिदा नलकालकाः
    कौकुट्टकास तदा चॊलाः कॊङ्कणा मालवाणकाः
59 समङ्गाः कॊपनाश चैव कुकुराङ्गथ मारिषाः
    धवजिन्य उत्सव संकेतास तरिवर्गाः सर्वसेनयः
60 तर्यङ्गाः केकरकाः परॊष्ठाः परसंचरकास तदा
    तदैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह
61 मालका मल्लकाश चैव तदैवापरवर्तकाः
    कुलिन्दाः कुलकाश चैव करण्ठाः कुरकास तदा
62 मूषका सतनबालाश च सतियः पत्तिपञ्जकाः
    आदिदायाः सिरालाश च सतूबका सतनपास तदा
63 हृषीविदर्भाः कान्तीकास (Kaka)  तङ्गणाः परतङ्गणाः
    उत्तराश चापरे मलेच्छा जना भरतसत्तम
64 यवनाश च स काम्बॊजा थारुणा मलेच्छ जातयः
    सक्षद्द्रुहः कुन्तलाशहूणाः पारतकैः सह
65 तदैव मरधाश चीनास तदैव दश मालिकाः
    कषत्रियॊपनिवेशाश च वैश्यशूद्र कुलानि च
66 शूद्राभीराद दरदाः काश्मीराः पशुभिः सह
    खशिकाशतुखाराशपल्लवा गिरिगह्वराः
67 आत्रेयाःभरद्वाजास तदैव सतनयॊषिकाः
    औपकाश च कलिङ्गाश च किरातानां च जातयः
68 तामरा हंसमार्गाश च तदैव करभञ्जकाः
    उद्देश मात्रेण मया देशाः संकीर्तिताः परभॊ
69 यदा गुणबलं चापि तरिवर्गस्य महाफलम
    दुह्येद धेनुः कामधुक च भूमिः सम्यग अनुष्ठिता
70 तस्यां गृध्यन्ति राजानः शूरा धर्मार्दकॊविदाः
    ते तयजन्त्य आहवे पराणान रसा गृद्धास तरस्विनः
71 देव मानुषकायानां कामं भूमिः परायणम
    अन्यॊन्यस्यावलुम्पन्ति सारमेया इवामिषम
72 राजानॊ भरतश्रेष्ठ भॊक्तुकामा वसुंधराम
    न चापि तृप्तिः कामानां विद्यते चेह कस्य चित
73 तस्मात परिग्रहे भूमेर यतन्ते कुरुपाण्डवाः
    साम्ना दानेन भेदेन दण्डेनैव च पार्दिव
74 पिता माता च पुत्राश च खं दयौश च नरपुंगव
    भूमिर भवति भूतानां सम्यग अच्छिद्र दर्शिनी

महाभारतम्-06-भीष्मपर्व-009

Source: महाभारतम्-06-भीष्मपर्व-009 विकिसोर्स

This version has different sequencing from above so check this list also

The Mountains: 6-9-11

The Rivers: 6-9-14

The Provinces: 6-9-39

Other Kingdoms in the south: 6-9-58


भारतवर्षस्थनदीपर्वतदेशानां विस्तरेण कथनम् ।। 1 ।।

धृतराष्ट्र उवाच। 6-9-1x
यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ।।
6-9-1a
6-9-1b
यत्र गृद्धा पाण्डुपुत्रा यत्र मे सञ्जते मनः।
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ।।
6-9-2a
6-9-2b
संजय उवाच। 6-9-3x
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ।।
6-9-3a
6-9-3b
अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः ।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ।।
6-9-4a
6-9-4b
अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् ।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ।।
6-9-5a
6-9-5b
पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ।।
6-9-6a
6-9-6b
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ।।
6-9-7a
6-9-7b
कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः ।
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ।।
6-9-8a
6-9-8b
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ।।
6-9-9a
6-9-9b
तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम ।
श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ।।
6-9-10a
6-9-10b
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।।
6-9-11a
6-9-11b
तेषां सहस्रशो राजन्पर्वतास्ते समीपतः।
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ।।
6-9-12a
6-9-12b
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ।।
6-9-13a
6-9-13b
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् ।
गोदावरीं नर्मदां च बाहुदां च महानदीम् ।।
6-9-14a
6-9-14b
शतद्रूं चन्द्रभागां च यमुनां च महानदीम् ।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ।।
6-9-15a
6-9-15b
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ।।
6-9-16a
6-9-16b
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम्।
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ।।
6-9-17a
6-9-17b
गोमतीं धूतपापां च वन्दनां च महानदीम् ।
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ।।
6-9-18a
6-9-18b
रहस्यां शतकुम्भां च सरयूं च तथैव च।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ।।
6-9-19a
6-9-19b
शरावतीं पयोष्णीं च वेणां भीमरथीमपि ।
कावेरीं चुलुकां चापि वाणीं शतबलामपि ।।
6-9-20a
6-9-20b
नीवारामहितां चापि सुप्रयोगां जनाधिप ।
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ।।
6-9-21a
6-9-21b
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा।
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ।।
6-9-22a
6-9-22b
करीषिणीमसिक्नीं च कुशचीरां महानदीम् ।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ।।
6-9-23a
6-9-23b
पुरावतीमनुष्णां च शैब्यां कापीं च भारत ।
सदानीरामधृष्यां च कुशधारां महानदीम् ।।
6-9-24a
6-9-24b
सदाकान्तां शिवां चैव तथा वीरवतीमपि।
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ।।
6-9-25a
6-9-25b
वरां वीरकरां चापि पञ्चमीं च महानदीम् ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ।।
6-9-26a
6-9-26b
उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् ।
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ।।
6-9-27a
6-9-27b
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि।
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ।।
6-9-28a
6-9-28b
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्।
कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ।।
6-9-29a
6-9-29b
दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् ।
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ।।
6-9-30a
6-9-30b
सुनसां तमसां दासीं वसामन्यां वराणसीम् ।
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ।।
6-9-31a
6-9-31b
मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम्।
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ।।
6-9-32a
6-9-32b
सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ।।
6-9-33a
6-9-33b
चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा ।
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ।।
6-9-34a
6-9-34b
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ।।
6-9-35a
6-9-35b
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ।।
6-9-36a
6-9-36b
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः।
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः।।
6-9-37a
6-9-37b
इत्येताः सरितो राजन्समाख्याता यथास्मृति।
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ।।
6-9-38a
6-9-38b
तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ।।
6-9-39a
6-9-39b
मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः ।
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ।।
6-9-40a
6-9-40b
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ।।
6-9-41a
6-9-41b
गोधा मद्रकलिङ्गाश्छ काशयोऽपरकाशयः ।
जठराः कुकुराश्चैव सदशार्णाश्च भारत ।।
6-9-42a
6-9-42b
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ।
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ।।
6-9-43a
6-9-43b
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः।
अधिराज्यकुशाद्यश्च मल्लराष्ट्रं च केवलम् ।।
6-9-44a
6-9-44b
वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः।
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ।।
6-9-45a
6-9-45b
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च।
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ।।
6-9-46a
6-9-46b
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः।
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ।।
6-9-47a
6-9-47b
अटवीशिखराश्चैव मेरुभूताश्च मारिष ।
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ।।
6-9-48a
6-9-48b
कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः ।
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ।।
6-9-49a
6-9-49b
बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः ।
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ।।
6-9-50a
6-9-50b
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा।
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ।।
6-9-51a
6-9-51b
दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा।
तीरग्रहाः शूरसेना ईजिकाः कन्यका गुणाः ।।
6-9-52a
6-9-52b
तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ।।
6-9-53a
6-9-53b
अभीसारा उलूताश्च शैवला बाह्लिकास्तथा ।
दार्वी च वानवा दर्वा वातजामरथोरगाः ।।
6-9-54a
6-9-54b
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः।
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ।।
6-9-55a
6-9-55b
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः।
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ।।
6-9-56a
6-9-56b
किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः।
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ।।
6-9-57a
6-9-57b
अथापरे जनपदा दक्षिणा भरतर्षभ ।
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ।।
6-9-58a
6-9-58b
कर्णाटका महिषका विकल्पा मूषकास्तथा ।
झिल्लिकाः कुन्तलाश्चैव सौहृदानभकाननाः ।।
6-9-59a
6-9-59b
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः ।
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ।।
6-9-60a
6-9-60b
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः साल्वसेनयः।
व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ।।
6-9-61a
6-9-61b
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह।
मालवा बल्लवाश्चैव तथैवापरबल्लवाः ।।
6-9-62a
6-9-62b
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा ।
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः।।
6-9-63a
6-9-63b
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा ।
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ।।
6-9-64a
6-9-64b
उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम।
यवनाश्चीनकाभ्योजा दारुणा म्लेच्छजातयः ।।
6-9-65a
6-9-65b
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह।
तथैव रमणाश्चीनास्तथैव दशमालिकाः ।।
6-9-66a
6-9-66b
क्षत्रिकयोपनिवेशाश्च वैश्यशूद्रकुलानि च।
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ।।
6-9-67a
6-9-67b
खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः।
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ।।
6-9-68a
6-9-68b
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ।।
6-9-69a
6-9-69b
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च।
उद्देशमात्रेण मया देशाः संकीर्तिता विभो ।।
6-9-70a
6-9-70b
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।
दुह्याद्धेनुः कामधुक्क भूमिः सम्यगनुष्ठिता ।।
6-9-71a
6-9-71b
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थक्रोविदाः ।
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ।।
6-9-72a
6-9-72b
देवमानुषकायानां कामं भूमिः परायणम् ।
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ।।
6-9-73a
6-9-73b
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्।
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ।।
6-9-74a
6-9-74b
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।
साम्ना भेदेन दानेन दण्डेनैव च भारत ।।
6-9-75a
6-9-75b
पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव ।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ।।
6-9-76a
6-9-76b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि नवमोऽध्यायः ।।

6-9-2 गृद्धाः लोभयुक्ताः । एतत् एतस्य । मे मह्यम् । तत्त्वं याथार्थ्यम् ।। 6-9-5 प्रियमिति। कर्मभूमित्वादिन्द्रादीनामिदं प्रियंक ।। 6-9-71 ययागुणबलमिति। यथागुणं सत्त्वादिगुणान् अनतिक्रम्य। तद्वत् यथाबलं शौर्यं चानतिक्रम्य। त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलं उत्कृष्टफलं हैरण्यगर्भपदप्राप्त्यन्तं सम्यगनुष्ठिता सम्यक् पालिता भूमिर्दुह्यात् पूरयेत् । धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ।। 6-9-73 देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ।। 6-9-76 अच्छिद्रं संपूर्णं दर्शनं यस्याः सा भूमिः ।।

Mahabharata Book VI Chapter 10: Transliteration

 1 [dhṛ]
   yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam
     yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama
 2 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ
     etan me tattvam ācakṣva kuśalo hy asi saṃjaya
 3 [s]
     na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama
     gṛddho duryodhanas tatra śakuniś cāpi saubalaḥ
 4 apare kṣatriyāś cāpi nānājanapadeśvarāḥ
     ye gṛddhā bhārate varṣe na mṛṣyanti parasparam
 5 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam
     priyam indrasya devasya manor vaivasvatasya ca
 6 pṛthoś ca rājan vainyasya tathekṣvākor mahātmanaḥ
     yayāter ambarīṣasya māndhātur nahuṣasya ca
 7 tathaiva mucukundasya śiber auśīnarasya ca
     ṛṣabhasya tathailasya nṛgasya nṛpates tathā
 8 anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām
     sarveṣām eva rājendra priyaṃ bhārata bhāratam
 9 tat te varṣaṃ pravakṣyāmi yathā śutam ariṃdama
     śṛṇu me gadato rājan yan māṃ tvaṃ paripṛcchasi
 10 mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api
    vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ
11 teṣāṃ sahasraśo rājan parvatās tu samīpataḥ
    abhijñātāḥ sāravanto vipulāś citrasānavaḥ
12 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ
    āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho
13 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm
    godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm
14 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm
    dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām
15 nadīṃ vetravatīṃ caiva kṛṣṇa veṇāṃ ca nimnagām
    irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api
16 veda smṛtiṃ vetasinīṃ tridivām iṣku mālinīm
    karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām
17 gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm
    kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm
18 rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara
    carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā
19 śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā
    kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api
20 nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa
    pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm
21 pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā
    palāśinīṃ pāpaharāṃ mahendraṃ pippalāvatīm
22 pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm
    puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā
23 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava
    sadānīrām adhṛṣyāṃ ca kuśa dhārāṃ mahānadīm
24 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api
    vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sa hiraṇvatīm
25 hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām
    rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām
26 upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm
    vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm
27 vidiśāṃ kṛṣṇa veṇṇāṃ ca tāmrāṃ ca kapilām api
    śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām
28 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām
    kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām
29 durgām antaḥśilāṃ caiva brahma medhyāṃ bṛhadvatīm
    carakṣāṃ mahirohīṃ ca tathā jambunadīm api
30 sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm
    loloddhṛta karāṃ caiva pūrṇāśāṃ ca mahānadīm
31 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa
    sadā nirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm
32 brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata
    citropalāṃ citrabarhāṃ majjuṃ makaravāhinīm
33 mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm
    śuktimatīm araṇyāṃ ca puṣpaveṇy utpalāvatīm
34 lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm
    kumārīm ṛṣikulyāṃ ca brahma kulyāṃ ca bhārata
35 sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa
    viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ
36 tathā nadyas tv aprakāśāḥ śataśo 'tha sahasraśaḥ
    ity etāḥ sarito rājan samākhyātā yathā smṛti
37 ata ūrdhvaṃ janapadān nibodha gadato mama
    tatreme kurupāñcālāḥ śālva mādreya jāṅgalāḥ
38 śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca
    matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ
39 cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ
    uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha
40 pāñcālāḥ kauśikāś caiva ekapṛṣṭhā yugaṃ dharāḥ
    saudhā madrā bhujiṅgāś ca kāśayo 'parakāśayaḥ
41 jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata
    kuntayo 'vantayaś caiva tathaivāparakuntayaḥ
42 govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ
    aśmakāḥ pāṃsurāṣṭrāś ca gopa rāṣṭrāḥ panītakāḥ
43 ādi rāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṃ ca kevalam
    vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ
44 videhakā māgadhāś ca suhmāś ca vijayās tathā
    aṅgā vaṅgāḥ kaliṅgāś ca yakṛl lomāna eva ca
45 mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣa kārṣikāḥ
    vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ
46 aparandhrāś ca śūdrāś ca pahlavāś carma khaṇḍikāḥ
    aṭavī śabarāś caiva maru bhaumāś ca māriṣa
47 upāvṛścānupāvṛśca surāṣṭrāḥ kekayās tathā
    kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudra niṣkuṭāḥ
48 andhrāś ca bahavo rājann antargiryās tathaiva ca
    bahirgiry āṅgamaladā māgadhā mānavarjakāḥ
49 mahyuttarāḥ prāvṛṣeyā bhārgavāś ca janādhipa
    puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā
50 śakā niṣādā niṣadhās tathaivānartanairṛtāḥ
    dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā
51 tīragrāhāstara toyā rājikā ramyakā gaṇāḥ
    tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ
52 kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā
    abhīsārā kulūtāś ca śauvalā bāhlikās tathā
53 darvīkāḥ sakacā darvā vātajāma rathoragāḥ
    bahu vādyāś ca kauravya sudāmānaḥ sumallikāḥ
54 vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā
    vanāyavo daśā pārśvā romāṇaḥ kuśa bindavaḥ
55 kacchā gopāla kacchāś ca lāṅgalāḥ paravallakāḥ
    kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ
56 oṣṭrāḥ puṇḍrāḥ sa sairandhrāḥ pārvatīyāś ca māriṣa
    athāpare janapadā dakṣiṇā bharatarṣabha
57 draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ
    unnatyakā māhiṣakā vikalpā mūṣakās tathā
58 karṇikāḥ kuntikāś caiva saubdhidā nalakālakāḥ
    kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ
59 samaṅgāḥ kopanāś caiva kukurāṅgada māriṣāḥ
    dhvajiny utsava saṃketās trivargāḥ sarvasenayaḥ
60 tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakās tathā
    tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha
61 mālakā mallakāś caiva tathaivāparavartakāḥ
    kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā
62 mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ
    ādidāyāḥ sirālāś ca stūbakā stanapās tathā
63 hṛṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ
    uttarāś cāpare mlecchā janā bharatasattama
64 yavanāś ca sa kāmbojā dāruṇā mleccha jātayaḥ
    sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha
65 tathaiva maradhāś cīnās tathaiva daśa mālikāḥ
    kṣatriyopaniveśāś ca vaiśyaśūdra kulāni ca
66 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha
    khaśikāś ca tukhārāś ca pallavā girigahvarāḥ
67 ātreyāḥ sa bharadvājās tathaiva stanayoṣikāḥ
    aupakāś ca kaliṅgāś ca kirātānāṃ ca jātayaḥ
68 tāmarā haṃsamārgāś ca tathaiva karabhañjakāḥ
    uddeśa mātreṇa mayā deśāḥ saṃkīrtitāḥ prabho
69 yathā guṇabalaṃ cāpi trivargasya mahāphalam
    duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā
70 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ
    te tyajanty āhave prāṇān rasā gṛddhās tarasvinaḥ
71 deva mānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam
    anyonyasyāvalumpanti sārameyā ivāmiṣam
72 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām
    na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit
73 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ
    sāmnā dānena bhedena daṇḍenaiva ca pārthiva
74 pitā mātā ca putrāś ca khaṃ dyauś ca narapuṃgava
    bhūmir bhavati bhūtānāṃ samyag acchidra darśinī

हिन्दी अनुवाद

महाभारत: भीष्म पर्व: नवम अध्याय: श्लोक 1-36 का हिन्दी अनुवाद

भारतवर्ष की नदियों, देशों तथा जनपदों के नाम और भूमि का महत्त्व

धृतराष्‍ट्र बोले- संजय! यह जो भारतवर्ष है, जिसमें यह राजाओं की विशाल वाहिनी युद्ध के लिये एकत्र हुई है, जहां का साम्राज्य प्राप्त करने के लिये मेरा पुत्र दुर्योधन ललचाया हुआ है, जिसे पाने के लिये पाण्‍डवों के मन में भी बड़ी इच्छा है तथा जिसके प्रति मेरा मन भी बहुत आसक्त हैं, उस भारतवर्ष का तुम यथार्थरूप से वर्णन करो; क्योंकि इस कार्य के लिये मेरी दृष्टि में तुम्हीं सबसे अधिक बुद्धिमान् हो । संजय ने कहा- राजन्! आप मेरी बात सुनिये। पाण्‍डवों को इस भारतवर्ष के साम्राज्य का लोभ नहीं हैं। दुर्योधन तथा सुबलपुत्र शकुनि ही उसके लिये बहुत लुभाये हुए हैं। विभिन्न जनपदों के स्वामी जो दूसरे-दूसरे क्षत्रिय हैं, वे भी इस भारतवर्ष के प्रति गृध्र-दृष्टि लगाये हुए एक-दूसरे के उत्कर्ष को सहन नहीं कर पाते हैं। भारत! अब मैं यहां आपसे उस भारतवर्ष का वर्णन करूंगा, जो इन्द्रदेव और वैवस्वत मनुका प्रिय देश है। राजन्! दुर्धर्ष महाराज! वेननन्दन पृथु, महात्मा इक्ष्‍वाकु, ययाति, अम्बरषि, मान्घाता, नहुष, मुचुकुन्द, उशीनर-पुत्र शिबि, ॠषभ, इलानन्दन, पुरूरवा, राजा नृग,कुशिक, महात्मा गाधि, सोमक, दिलीप तथा अन्य जो महाबली क्षत्रिय नरेश हुए हैं, उन सभी को भारतवर्ष बहुत प्रिय रहा है। शत्रुदमन नरेश! मैं उसी भारतवर्ष का यथावत् वर्णन कर रहा हूं। आप मुझसे जो कुछ पूछते या जानना चाहते हैं, वह सब बताता हूं, सुनिये। इस भारतवर्ष में महेन्द्र, मलय, सह्य, शुक्तिमान्, ॠक्षवान्, विन्घ्‍य और पारियात्र- ये सात कुल पर्वत कहे गये हैं।

राजन्! इनके आसपास और भी हजारों अविज्ञात पर्वत हैं, जो रत्न आदि सार वस्तुओं से यु‍क्त, विस्तृ‍त और विचित्र शिखरों से सुशोभित हैं। इनसे भिन्न और भी छोटे-छोटे अ‍परिचित पर्वत हैं, जो छोटे-छोटे प्राणियों के जीवन-निर्वाह का आश्रय बने हुए हैं। प्रभो! कुरूनन्दन! इस भारतवर्ष में आर्य, म्लेच्छ तथा संकर जाति के मनुष्‍य निवास करते हैं। वे लोग यहां की जिन बड़ी-बड़ी नदियों के जल पीते हैं, उनके नाम बतात हुं, सुनिये।

गङ्गा, सिन्धु, सरस्वती, गोदावरी, नर्मदा, बाहुदा, महानदी,
शतद्रु, चन्द्रभागा, महानदी यमुना, दृषद्वती, विपाशा, विपापा, स्थूलबालुका,
वेत्रवती, कृष्‍णवेणा, इरावती, वितस्ता, पयोष्‍णी, देविका,
वेदस्मृता, वेदवत्ती, त्रिदिवा, इक्षुला, कृमि, करीषिणी, चित्रवाहा तथा चित्रसेना नदी।
गोमती, धूतपापा, महानदी वन्दना, कौशिकी, त्रिदिवा, कृत्या, निचिता, लोहितारणी,
रहस्या, शतकुम्भा, सरयू, चर्मण्‍वती, वेत्रवती, हस्तिसोमा, दिक्,
शरावती, पयोष्‍णी, वेणा, भीमरथी, कावेरी, चुलुका, वाणी और शतबला।
नरेश्‍वर! नीवारा, अहिता, सुप्रयोगा, पवित्रा, कुण्‍डली, सिन्धु, राजनी, पुरमालिनी,
पूर्वाभिरामा, वीरा (नीरा), भीमा, ओघवती, पाशाशिनी, पापहरा, महेन्द्रा, पाटलावती,
करीषिणी, असिक्नी, महानदी कुशचीरा, मकरी, प्रवरा, मेना, हेमा, घृतवती,
पुरावती, अनुष्‍णा, शैब्या, कापी, सदानीरा, अधृष्‍या और महानदी कुशधारा।
सदाकान्ता, शिवा, वीरमती, वस्त्रा, सुवस्त्रा, गौरी, कम्पना, हिरण्‍वती,
वरा, वीरकरा, महानदी पञ्चमी, रथचित्रा, ज्योतिरथा, विश्र्वमित्रा, कपिञ्जला,
उपेन्द्रा, बहुला, कुबीरा, अम्बुवाहिनी, विनदी, पिञ्जला, वेणा, महानदी तुंगवेणा,
विदिशा, कृष्‍णवेणा, ताम्रा, कपिला, खलु, सुवामा, वेदाश्र्वा, हरिश्रावा, महापगा,
शीघ्रा, पिच्छिला, भारद्वाजी नदी, कौशिकी नदी, शोणा, बाहुदा, चन्‍द्रमा,
दुर्गा, चित्रशिला, ब्रह्मवेध्‍या, वृहद्वती, यवक्षा, रोही तथा जाम्‍बूनदी।
सुनसा, तमसा, दासी, वसा, वराणसी, नीला, धृतवती, महानदी पर्णाशा,
मानवी, वृषभा, ब्रह्ममेध्‍या, बृहद्वनि, राजन्! ये तथा और भी बहुत-सी नदियां हैं। भारत! सदा :निरामया, कृष्‍णा, मन्‍दगा, मंदवाहिनी,
ब्राह्मणी, महागौरी, दुर्गा, चित्रोत्‍पला, चित्ररथा, मञ्जुला, वाहिनी,
मंदाकिनी, वैतरणी, महानदी कोषा, शुक्तिमती, अनंगा, वृषा,
लोहित्‍या, करतोया, वृषका, कुमारी, ॠषिकुल्‍या,
मारिषा, सरस्‍वती, मंदाकिनी, सुपुण्‍या, सर्वा तथा गङ्गा, भारत! इन नदियों के जल भारतवासी पीते हैं।

संदर्भ: नवम (9) अध्याय: भीष्म पर्व (जम्बूखण्‍डविनिर्माण पर्व)महाभारत: भीष्म पर्व: नवम अध्याय: श्लोक 1-36 का हिन्दी अनुवाद

References


Back to Bhisma Parva, Mahabharata