Bhisma Parva, Mahabharata/Book VI Chapter 20

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Bhisma Parva


Mahabharata Book VI Chapter 20:English

SECTION XX
describes the warriors in Bhisma's division

Dhritarashtra said,--"When the Sun rose, O Sanjaya, of my army led by Bhishma and the Pandava army led by Bhima, which first cheerfully approached the other, desirous of fight? To which side were the Sun, the Moon and the wind hostile, and against whom did the beasts of prey utter inauspicious sounds? Who were those young men, the complexions of whose faces were cheerful? Tell me all these truly and duly."

Sanjaya said,--"Both armies, when arrayed, were equally joyful, O king. Both armies looked equally beautiful, assuming the aspect of blossoming woods, and both armies were full of elephants, cars and horses. Both armies were vast and terrible in aspect; and so also, O Bharata, none of them could bear the other. Both of them were arrayed for conquering the very heavens, and both of them consisted of excellent persons.

  • The Kauravas belonging to the Dhritarashtra party stood facing the west, while the
  • Parthas stood facing the east, addrest for fight. The troops of the
  • Kauravas looked like the army of the chief of the Danavas, while that of the
  • Pandavas looked like the army of the celestials. The wind began to blow from behind the Pandavas (against the face of the Dhartarashtras), and the beasts of prey began to yell against the Dhartarashtras. The elephants belonging to thy sons could not bear the strong odour of the temporal juice emitted by the huge elephants (of the Pandavas). And
  • Duryodhana rode on an elephant of the complexion of the lotus, with rent temples, graced with a golden Kaksha (on its back), and cased in an armour of steel net-work. And he was in the very centre of the Kurus and was adored by eulogists and bards. And a white umbrella of lunar effulgence was held over his head graced with a golden chain. Him
  • Sakuni, the ruler of the Gandharas, followed with mountaineers of Gandhara placed all around. And the venerable
  • Bhishma was at the head of all the troops, with a white umbrella held over his head, armed with bow and sword, with a white headgear, with a white banner (on his car), and with white steeds (yoked thereto), and altogether looking like a white mountain.

And

  • Saradwat's son, that fighter in the van, that high-souled and mighty bowman, called also
  • Gautama and Chitrayudha, conversant with all modes of warfare, accompanied by the
  • Sakas, the Kiratas, the Yavanas, and the Pahlavas, took up his position at the northern point of the army.

That large force which was well protected by mighty car-warriors of the

  • Vrishni and the Bhoja races, as also by the warriors of
  • Nairritas, Surashtra well-armed and well-acquainted with the uses of weapons, and which was led by Kritavarman, proceeded towards the south of the army. Ten thousand cars of the Samasaptakas who were created for either the death or the fame of Arjuna, and who, accomplished in arms, intended to follow Arjuna at his heels all went out as also the brave Trigartas. In thy army, O Bharata, were a thousand elephants of the foremost fighting powers. Unto each elephant was assigned a century of cars; unto each car, a hundred horsemen; unto each horseman, ten bowmen; and unto each bowman ten combatants armed with sword and shield. Thus, O Bharata, were thy divisions arrayed by Bhishma. Thy generalissimo Bhishma, the son of Santanu, as each day dawned, sometimes disposed thy troops in the human army, sometimes in the celestial, sometimes in the Gandharva, and sometimes in the Asura. Thronged with a large number of Maharathas, and roaring like the very ocean, the Dhartarashtra army, arrayed by Bhishma, stood facing the west for battle. Illimitable as thy army was, O ruler of men, it looked terrible; but the army of the Pandavas, although it was not such (in number), yet seemed to me to be very large and invincible since Kesava and Arjuna were its leader."

Mahabharata Book VI Chapter 20:Sanskrit

 1  [धृ]
     सूर्यॊथये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन
     मामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तथानीम
 2 केषां जघन्यौ सॊमसूर्यौ स वायू; केषां सेनां शवापथा वयाभषन्त
     केषां यूनां मुखवर्णाः परसन्नाः; सर्वं हय एतथ बरूहि तत्त्वं यदावत
 3 [स]
     उभे सेने तुल्यम इवॊपयाते; उभे वयूहे हृष्टरूपे नरेन्थ्र
     उभे चित्रे वनराजि परकाशे; तदैवॊभे नागरदाश्वपूर्णे
 4 उभे सेने बृहती भीमरूपे; तदैवॊभे भारत थुर्विषह्ये
     तदैवॊभे सवर्गजयाय सृष्टे; तदा हय उभे सत्पुरुषार्य गुप्ते
 5 पश्चान मुखाः कुरवॊ धार्तराष्ट्राः; सदिताः पार्दाः पराङ्मुखा यॊत्स्यमानाः
     थैत्येन्थ्र सेनेव च कौरवाणां; थेवेन्थ्र सेनेव च पाण्डवानाम
 6 शुक्रॊ वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ शवापथा वयाभषन्त
     गजेन्थ्राणां मथगन्धांश च तीव्रान; न सेहिरे तव पुत्रस्य नागाः
 7 थुर्यॊधनॊ हस्तिनं पथ्मवर्णं; सुवर्णकक्ष्यं जातिबलं परभिन्नम
     समास्दितॊ मध्यगतः कुरूणां; संस्तूयमानॊ बन्थिभिर मागधैश च
 8 चन्थ्रप्रभं शवेतम अस्यातपत्रं; सौवर्णी सरग भराजते चॊत्तमाङ्गे
     तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः
 9 भीष्मॊ ऽगरतः सर्वसैन्यस्य वृथ्धः; शवेतच छत्रः शवेतधनुः स शङ्खः
     शवेतॊष्णीषः पाण्डुरेण धवजेन; शवेतैर अश्वैः शवेतशैलप्रकाशः
 10 तस्य सैन्यं धार्तराष्ट्राश च सर्वे; बाह्लीकानाम एकथेशः शलश च
    ये चाम्बष्ठाः कषत्रिया ये च सिन्धौ; तदा सौवीराः पञ्च नथाशशूराः
11 शॊणैर हयै रुक्मरदॊ महात्मा; थरॊणॊ महाबाहुर अथीनसत्त्वः
    आस्ते गुरुः परयशाः सर्वराज्ञां; पश्चाच चमूम इन्थ्र इवाभिरक्षन
12 वार्थ्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रॊ जयश च
    शाल्वा मत्स्याः केकयाश चापि सर्वे; गजानीकैर भरातरॊ यॊत्स्यमानाः
13 शारदवतश चॊत्तरधूर महात्मा; महेष्वासॊ गौतमश चित्रयॊधी
    शकैः किरातैर यवनैः पह्लवैश च; सार्धं चमूम उत्तरतॊ ऽभिपाति
14 महारदैर अन्धकवृष्णिभॊजैः; सौराष्ट्रकैर नैरृतैर आत्तशस्त्रैः
    बृहथ्बलः कृतवर्माभिगुप्तॊ; बलं तवथीयं थक्षिणतॊ ऽभिपाति
15 संशप्तकानाम अयुतं रदानां; मृत्युर जयॊ वार्जुनस्येति सृष्टाः
    येनार्जुनस तेन राजन कृतास्त्राः; परयाता वै ते तरिगर्ताशशूराः
16 साग्रं शतसहस्रं तु नागानां तव भारत
    नागे नागे रदशतं शतं चाश्वा रदे रदे
17 अश्वे ऽशवे थश धानुष्का धानुष्के थश चर्मिणः
    एवं वयूढान्य अनीकानि भीष्मेण तव भारत
18 अव्यूहन मानुषं वयूहं थैवं गान्धर्वम आसुरम
    थिवसे थिवसे पराप्ते भीष्मः शांतनवॊ ऽगरणीः
19 महारदौघविपुलः समुथ्र इव पर्वणि
    भीष्मेण धार्तराष्ट्राणां वयूहः परत्यङ्मुखॊ युधि
20 अनन्तरूपा धवजिनी तवथीया; नरेन्थ्र भीमा न तु पाण्डवानाम
    तां तव एव मन्ये बृहतीं थुष्प्रधृष्यां; यस्या नेतारौ केशवश चार्जुनश च

Mahabharata Book VI Chapter 20:Transliteration

 1  [dhṛ]
     sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hṛṣyamāṇā ivāsan
     māmakā vā bhīṣma netrāḥ samīke; pāṇḍavā vā bhīma netrās tadānīm
 2 keṣāṃ jaghanyau somasūryau sa vāyū; keṣāṃ senāṃ śvāpadā vyābhaṣanta
     keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yathāvat
 3 [s]
     ubhe sene tulyam ivopayāte; ubhe vyūhe hṛṣṭarūpe narendra
     ubhe citre vanarāji prakāśe; tathaivobhe nāgarathāśvapūrṇe
 4 ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye
     tathaivobhe svargajayāya sṛṣṭe; tathā hy ubhe satpuruṣārya gupte
 5 paścān mukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ
     daityendra seneva ca kauravāṇāṃ; devendra seneva ca pāṇḍavānām
 6 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta
     gajendrāṇāṃ madagandhāṃś ca tīvrān; na sehire tava putrasya nāgāḥ
 7 duryodhano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabhinnam
     samāsthito madhyagataḥ kurūṇāṃ; saṃstūyamāno bandibhir māgadhaiś ca
 8 candraprabhaṃ śvetam asyātapatraṃ; sauvarṇī srag bhrājate cottamāṅge
     taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ
 9 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ; śvetac chatraḥ śvetadhanuḥ sa śaṅkhaḥ
     śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ
 10 tasya sainyaṃ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca
    ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañca nadāś ca śūrāḥ
11 śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ
    āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābhirakṣan
12 vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca
    śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ
13 śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī
    śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṃ camūm uttarato 'bhipāti
14 mahārathair andhakavṛṣṇibhojaiḥ; saurāṣṭrakair nairṛtair āttaśastraiḥ
    bṛhadbalaḥ kṛtavarmābhigupto; balaṃ tvadīyaṃ dakṣiṇato 'bhipāti
15 saṃśaptakānām ayutaṃ rathānāṃ; mṛtyur jayo vārjunasyeti sṛṣṭāḥ
    yenārjunas tena rājan kṛtāstrāḥ; prayātā vai te trigartāś ca śūrāḥ
16 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata
    nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe
17 aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ
    evaṃ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata
18 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
    divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ
19 mahārathaughavipulaḥ samudra iva parvaṇi
    bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi
20 anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām
    tāṃ tv eva manye bṛhatīṃ duṣpradhṛṣyāṃ; yasyā netārau keśavaś cārjunaś ca

References


Back to Bhisma Parva, Mahabharata