Bhisma Parva, Mahabharata/Book VI Chapter 52

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Bhisma Parva


Mahabharata Book VI Chapter 52: English

SECTION LVI


describes the order of army in Mahabharata War.


Sanjaya said,--"When the night having passed away, the dawn came, Santanu's son Bhishma, that chastiser of foes, gave the order for the (Kuru) army to prepare for battle. And the son of Santanu, the old Kuru grandsire, desirous of victory to thy sons, formed that mighty array known after the name of Garuda. And on the beak of that Garuda was thy sire Devavrata himself. And its two eyes were Bharadwaja's son and Kritavarman of Satwata's race. And those renowned warriors, Aswatthaman and Kripa, supported by the Trigartas, the Matsyas, the Kekayas, and the Vatadhanas, were in its head. And Bhurisravas and Sala, and Shalya and Bhagadatta, O sire, and the Madrakas, the Sindhu-Sauviras, and they that were called the Panchanadas, together with Jayadratha, were placed on its neck. And on its back was king Duryodhana with all his followers. And Vinda and Anuvinda of Avanti, and the Kambojas with the Sakas, and the Surasenas, O sire, formed its tail, O great king. And the Magadhas and the Kalingas, with all the tribes of the Daserakas, accoutred in mail, formed the right wing of that array. And the Karushas, the Vikunjas, the Mundas (Muktas), and the Paundravishas, with Vrithadvala, were stationed on the left wing. Then that chastiser of foes, Savyasachin, beholding the host disposed in battle-array, aided by Dhrishtadyumna, disposed his troops in counter-array. And in opposition to that array of thine, the son of Pandu formed fierce array after the form of the half-moon. And stationed on the right horn, Bhimasena shone surrounded by kings of diverse countries abundantly armed with various weapons. Next to him were those mighty car-warriors Virata and Drupada; and next to them was Nila armed with envenomed weapons. And next to

p. 143

[paragraph continues] Nila was the mighty car-warrior Dhrishtaketu, surrounded by the Chedis, the Kasis, the Karushas, and the Pauravas. And Dhrishtadyumna, and Sikhandin, with the Panchalas and the Prabhadrakas, and supported by other troops, were stationed in the middle, O Bharata, for battle. And thither also was king Yudhishthira the just, surrounded by his elephant division. And next to him were Satyaki, O king, and the five sons of Draupadi. And immediately next to them was Iravan. And next to him were Bhimasena's son (Ghatotkacha) and those mighty car-warriors, the Kekayas. And next, on the left horn (of that array), was that best of men, viz., he who had for his protector (Gopta), Janardana--that protector of the whole Universe. It was thus that the Pandavas formed their mighty counter-array for the destruction of thy sons and of those who had sided with them. Then commenced the battle between thy troops and those of the foe striking one another, and in which cars and elephants mingled in the clash of combat. Large numbers of elephants and crowds of cars were seen everywhere, O king, to rush towards one another for purposes of slaughter. And the rattle of innumerable cars rushing (to join the fray), or engaged separately raised a loud uproar, mingling with the beat of drums. And the shouts of the heroic combatants belonging to thy army and theirs, O Bharata, slaying one another in that fierce encounter, reached the very heavens."

Mahabharata Book VI Chapter 52: Sanskrit

1  [स]
     परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः
     अनीकान्यानुसंयाने वयाथिथेशाद भारत
 2 गारुडं च महाव्यूहं चक्रे शांतनवस तथा
     पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः
 3 गरुडस्य सवयं तुण्डे पिता थेवव्रतस तव
     चक्षुषी च भरथ्वाजः कृतवर्मा च सात्वतः
 4 अश्वत्दामा कृपश चैव शीर्षम आस्तां यशस्विनौ
     तरिगर्तैर मत्स्यकैकेयैर (Matsya-Kekaya) वाटधानैश च संयुतौ
 5 भूरिश्रवाः शलः शल्यॊ भगथत्तश च मारिष
     मथ्रकाः सिन्धुसौवीरास  तदा पञ्च नथाश च ये
 6 जयथ्रदेन सहिता गरीवायां संनिवेशिताः
     पृष्ठे थुर्यॊधनॊ राजा सॊथरैः सानुगैर वृतः
 7 विन्दानुविन्दाव आवन्त्यौ काम्बॊजशशकैः सह
     पुच्छम आसन महाराज शूरसेनाश च सर्वशः
 8 मागधाशकलिङ्गाशदाशेरक गणैः सह
     थक्षिणं पक्षम आसाथ्य सदिता वयूहस्य थंशिताः
 9 काननाशविकुञ्जाशमुक्ताः पुण्ड्राविषस तदा
     बृहथ्बलेन सहिता वामं पक्षम उपाश्रिताः
 10 वयूढं थृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः
    धृष्टथ्युम्नेन सहितः परत्यव्यूहत संयुगे
    अर्धचन्थ्रेण वयूहेन वयूहं तम अतिथारुणम
11 थक्षिणं शृङ्गम आस्दाय भीमसेनॊ वयरॊचत
    नानाशस्त्रौघसंपन्नैर नानाथेश्यैर नृपैर वृतः
12 तथ अन्व एव विराटश च थरुपथश च महारदः
    तथनन्तरम एवासीन नीलॊ लीलायुधैः सह
13 नीलाथ अनन्तरं चैव धृष्टकेतुर महारदः
    चेथिकाशिकरूषैश (Chedi-Kashi-Karusha) च पौरवैश चाभिसंवृतः
14 धृष्टथ्युम्नः शिखण्डीपाञ्चालाशपरभथ्रकाः
    मध्ये सैन्यस्य महतः सदिता युथ्धाय भारत
15 तदैव धर्मराजॊ ऽपि गजानीकेन संवृतः
    ततस तु सात्यकी राजन थरौपथ्याः पञ्च चात्मजाः
16 अभिमन्युस ततस तूर्णम इरावांश च ततः परम
    भैमसेनिस ततॊ राजन केकयाश च महारदाः
17 ततॊ ऽभूथ थविपथां शरेष्ठॊ वामं पार्श्वम उपाश्रितः
    सर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्थनः
18 एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः
    वधार्दं तव पुत्राणां तत्पक्षं ये च संगताः
19 ततः परववृते युथ्धं वयतिषक्त रदथ्विपम
    तावकानां परेषां च निघ्नताम इतरेतरम
20 हयौघाश च रदौघाश च तत्र तत्र विशां पते
    संपतन्तः सम थृश्यन्ते निघ्नमानाः परस्परम
21 धावतां च रदौघानां निघ्नतां च पृदक पृदक
    बभूव तुमुलः शब्थॊ विमिश्रॊ थुन्थुभिस्वनैः
22 थिवस्पृन नरवीराणां निघ्नताम इतरेतरम
    संप्रहारे सुतुमुले तव तेषां च भारत

Mahabharata Book VI Chapter 52: Transliteration

 1  [s]
     prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavas tataḥ
     anīkānyānusaṃyāne vyādideśātha bhārata
 2 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā
     putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ
 3 garuḍasya svayaṃ tuṇḍe pitā devavratas tava
     cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ
 4 aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau
     trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau
 5 bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
     madrakāḥ sindhusauvīrās tathā pañca nadāś ca ye
 6 jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ
     pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ
 7 vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha
     puccham āsan mahārāja śūrasenāś ca sarvaśaḥ
 8 māgadhāś ca kaliṅgāś ca dāśeraka gaṇaiḥ saha
     dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ
 9 kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā
     bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ
 10 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ
    dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge
    ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam
11 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata
    nānāśastraughasaṃpannair nānādeśyair nṛpair vṛtaḥ
12 tad anv eva virāṭaś ca drupadaś ca mahārathaḥ
    tadanantaram evāsīn nīlo līlāyudhaiḥ saha
13 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ
    cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ
14 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ
    madhye sainyasya mahataḥ sthitā yuddhāya bhārata
15 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ
    tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ
16 abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param
    bhaimasenis tato rājan kekayāś ca mahārathāḥ
17 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ
    sarvasya jagato goptā goptā yasya janārdanaḥ
18 evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ
    vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ
19 tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam
    tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
20 hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate
    saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam
21 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak
    babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ
22 divaspṛn naravīrāṇāṃ nighnatām itaretaram
    saṃprahāre sutumule tava teṣāṃ ca bhārata

References