Sabha Parva, Mahabharata/Book II Chapter 23

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book 2 Chapter 23: English

SECTION XXV

(Digvijaya Parva)

Vaisampayana said,--Arjuna, having obtained that best of bows and that couple of inexhaustible quivers and that car and flag-staff, as also that assembly-house, addressing Yudhisthira said,--Bow, weapons, great energy, allies, territory, fame, army-those, O king, difficult of acquisition however desirable, have all been obtained by me. I think, therefore, that what should now be done is for the swelling up of our treasury. I desire, O best of monarchs, to make the kings (of the earth) pay tributes to us. I desire to set out, in an auspicious moment of a holy day of the moon under a favourable constellation for the conquest of the direction that is presided over by the Lord of treasures (viz. the North)."

Vaisampayana continued,--"King Yudhisthira the just, hearing these words of Dhananjaya, replied unto him in a grave and collected tone, saying,--O bull of the Bharata race, set thou out, having made holy Brahmanas utter benedictions on thee, to plunge thy enemies in sorrow and to fill thy friend with joy. Victory, O son of Pritha, will surely be thine, and thou wilt surely obtain thy desires fulfilled.

"Thus addressed, Arjuna, surrounded by a large host, set out in that celestial car of wonderful achievements he had obtained from Agni. And Bhimasena also, and those bull among men, the twins, dismissed with affection by Yudhishthira the just set out, each at the head of a large army. And

  • Arjuna, the son of the chastiser of Paka then brought under subjugation that direction (the North) which was presided over by the Lord of treasures. And
  • Bhimasena overcome by force the East and
  • Sahadeva the South, and
  • Nakula, O king, acquainted with all the weapons, conquered the West.

Thus while his brothers were so employed, the exalted king Yudishthira the just stayed within Khandavaprastha in the enjoyment of great affluence in the midst of friends and relatives."

"Bhagadatta, hearing this, said,--'O thou who hast Kunto for thy mother, as thou art to me, so is Yudhishthira also. I shall do all this. Tell me, what else I may do for thee."

Mahabharata Book 2 Chapter 23: Sanskrit

 1  [व]
     पार्दः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी
     रदं धवजं सभां चैव युधिष्ठिरम अभाषत
 2 धनुर अस्त्रं शरा वीर्यं पक्षॊ भूमिर यशॊबलम
     पराप्तम एतन मया राजन थुष्प्रापं यथ अभीप्सितम
 3 तत्र कृत्यम अहं मन्ये कॊशस्यास्य विवर्धनम
     करम आहारयिष्यामि राज्ञः सर्वान नृपॊत्तम
 4 विजयाय परयास्यामि थिशं धनथ रक्षिताम
     तिदाव अद मुहूर्ते च नक्षत्रे च तदा शिवे
 5 धनंजय वचॊ शरुत्वा धर्मराजॊ युधिष्ठिरः
     सनिग्धगम्भीर नाथिन्या तं गिरा परत्यभाषत
 6 सवस्ति वाच्यार्हतॊ विप्रान परयाहि भरतर्षभ
     थुर्हृथाम अप्रहर्षाय सुहृथां नन्थनाय च
     विजयस ते धरुवं पार्द परियं कामम अवाप्नुहि
 7 इत्य उक्तः परययौ पार्दः सैन्येन महता वृतः
     अग्निथत्तेन थिव्येन रदेनाथ्भुतकर्मणा
 8 तदैव भीमसेनॊ ऽपि यमौ च पुरुषर्षभौ
     स सैन्याः परययुः सर्वे धर्मराजाभि पूजिताः
 9 थिशं धनपतेर इष्टाम अजयत पाकशासनिः
     भीमसेनस तदा पराचीं सहथेवस तु थक्षिणाम
 10 परतीचीं नकुलॊ राजन थिशं वयजयथ अस्त्रवित
    खाण्डव परस्दम अध्यास्ते धर्मराजॊ युधिष्ठिरः
11 [ज]
    थिशाम अभिजयं बरह्मन विस्तरेणानुकीर्तय
    न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत
12 [वै]
    धनंजयस्य वक्ष्यामि विजयं पूर्वम एव ते
    यौगपथ्येन पार्दैर हि विजितेयं वसुंधरा
13 पूर्वं कुणिन्थ विषये वशे चक्रे महीपतीन
    धनंजयॊ महाबाहुर नातितीव्रेण कर्मणा
14 आनर्तान कालकूटांशकुणिन्थांश च विजित्य सः
    सुमण्डलं पापजितं कृतवान अनु सैनिकम
15 स तेन सहितॊ राजन सव्यसाची परंतपः
    विजिग्ये सकलं थवीपं परतिविन्ध्यं च पार्दिवम
16 सकल थवीपवासांश च सप्त थवीपे च ये नृपाः
    अर्जुनस्य च सैन्यानां विग्रहस तुमुलॊ ऽभवत
17 स तान अपि महेष्वासॊ विजित्य भरतर्षभ
    तैर एव सहितः सर्वैः प्राग्ज्यॊतिषम उपाथ्रवत
18 तत्र राजा महान आसीथ भगथत्तॊ विशां पते
    तेनासीत सुमहथ युथ्धं पाण्डवस्य महात्मनः
19 स किरातैशचीनैश च वृतः पराग्ज्यॊतिषॊ ऽभवत
    अन्यैश च बहुभिर यॊधैः सागरानूपवासिभिः
20 ततः स थिवसान अष्टौ यॊधयित्वा धनंजयम
    परहसन्न अब्रवीथ राजा संग्रामे विगतक्लमः
21 उपपन्नं महाबाहॊ तवयि पाण्डवनन्थन
    पाकशासनथायाथे वीर्यम आहवशॊभिनि
22 अहं सखा सुरेन्थ्रस्य शक्राथ अनवमॊ रणे
    न च शक्नॊमि ते तात सदातुं परमुखतॊ युधि
23 किम ईप्सितं पाण्डवेय बरूहि किं करवाणि ते
    यथ वक्ष्यसि महाबाहॊ तत करिष्यामि पुत्रक
24 [अर]
    कुरूणाम ऋषभॊ राजा धर्मपुत्रॊ युधिष्ठिरः
    तस्य पार्दिवताम ईप्से करस तस्मै परथीयताम
25 भवान पितृसखा चैव परीयमाणॊ मयापि च
    ततॊ नाज्ञापयामि तवां परीतिपूर्वं परथीयताम
26 [भ]
    कुन्ती मातर यदा मे तवं तदा राजा युधिष्ठिरः
    सर्वम एतत करिष्यामि किं चान्यत करवाणि ते

Mahabharata Book 2 Chapter 23: Transliteration

1 [v]

     pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
     rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
 2 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśobalam
     prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
 3 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam
     karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
 4 vijayāya prayāsyāmi diśaṃ dhanada rakṣitām
     tithāv atha muhūrte ca nakṣatre ca tathā śive
 5 dhanaṃjaya vaco śrutvā dharmarājo yudhiṣṭhiraḥ
     snigdhagambhīra nādinyā taṃ girā pratyabhāṣata
 6 svasti vācyārhato viprān prayāhi bharatarṣabha
     durhṛdām apraharṣāya suhṛdāṃ nandanāya ca
     vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi
 7 ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
     agnidattena divyena rathenādbhutakarmaṇā
 8 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau
     sa sainyāḥ prayayuḥ sarve dharmarājābhi pūjitāḥ
 9 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ
     bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām
 10 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit
    khāṇḍava prastham adhyāste dharmarājo yudhiṣṭhiraḥ
11 [j]
    diśām abhijayaṃ brahman vistareṇānukīrtaya
    na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
12 [vai]
    dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te
    yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā
13 pūrvaṃ kuṇinda viṣaye vaśe cakre mahīpatīn
    dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā
14 ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ
    sumaṇḍalaṃ pāpajitaṃ kṛtavān anu sainikam
15 sa tena sahito rājan savyasācī paraṃtapaḥ
    vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam
16 sakala dvīpavāsāṃś ca sapta dvīpe ca ye nṛpāḥ
    arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat
17 sa tān api maheṣvāso vijitya bharatarṣabha
    tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
18 tatra rājā mahān āsīd bhagadatto viśāṃ pate
    tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ
19 sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat
    anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ
20 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
    prahasann abravīd rājā saṃgrāme vigataklamaḥ
21 upapannaṃ mahābāho tvayi pāṇḍavanandana
    pākaśāsanadāyāde vīryam āhavaśobhini
22 ahaṃ sakhā surendrasya śakrād anavamo raṇe
    na ca śaknomi te tāta sthātuṃ pramukhato yudhi
23 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te
    yad vakṣyasi mahābāho tat kariṣyāmi putraka
24 [ar]
    kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ
    tasya pārthivatām īpse karas tasmai pradīyatām
25 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca
    tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām
26 [bha]
    kuntī mātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ
    sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te

References


Back to Sabha Parva