Sabha Parva, Mahabharata/Book II Chapter 26

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book II Chapter 28:English

SECTION XXVIII

mentions the countries Bhimasena subjugated that lay to the East

Vaisampayana said,--in the meantime, Bhimasena also endued with great energy, having obtained the assent of Yudhishthira the just marched towards the eastern direction. And the tiger among the Bharatas, possessed of great valour and ever increasing the sorrows of his foes, was accompanied by a mighty host with the full complement of elephants and horses and cars, well-armed and capable of crushing all hostile kingdoms. That tiger among men, the son of Pandu, going first into the great country of the Panchalas, began by various means to conciliate that tribe. Then that hero, that bull of the Bharata race, within a short time, vanquished the Gandakas and the Videhas. That exalted one then subjugated the Dasharhkas. There in the country of the Dasharhkas, the king called Sudharman with his bare [p. 60]: arms fought a fierce battle with Bhimasena. And Bhimasena, beholding that feat of the illustrious king, appointed the mighty Sudharman as the first in command of his forces. Then Bhima of terrible prowess marched towards the east, causing the earth itself to tremble with the tread of the mighty host that followed him. Then that hero who in strength was the foremost of all strong men defeated in battle Rochamana, the king of Aswamedha, at the head of all his troops. And the son of Kunti, having vanquished that monarch by performing feats that excelled in fierceness, subjugated the eastern region. Then that prince of the Kuru race, endued with great prowess going into the country of Pulinda in the south, brought Sukumara and the king Sumitra under his sway.

Then, O Janamejaya, that bull in the Bharata race, at the command of Yudhishthira the just marched against Sisupala of great energy. The king of Chedi, hearing of the intentions of the son of Pandu, came out of his city. And that chastiser of all foes then received the son of Pritha with respect. Then, O king, those bulls of the Chedi and the Kuru lines, thus met together, enquired after each other's welfare. Then, O monarch, the king of Chedi offered his kingdom unto Bhima and said smilingly,--'O sinless one, upon what art thou bent?' And Bhima thereupon represented unto him the intentions of king Yudhishthira. And Bhima dwelt there, O king, for thirty nights, duly entertained by Sisupala. And after this he set out from Chedi with his troops and vehicles."

Reference - http://www.sacred-texts.com/hin/m02/m02028.htm

Sanskrit Verson]

Mahabharata Book II Chapter 26:Sanskrit

 1 [व]
     एतस्मिन्न एव काले तु भीमसेनॊ ऽपि वीर्यवान
     धर्मराजम अनुज्ञाप्य ययौ पराचीं थिशं परति
 2 महता बलचक्रेण परराष्ट्रावमर्थिना
     वृतॊ भरतशार्थूलॊ थविषच छॊकविवर्धनः
 3 स गत्वा राजशार्थूलः पाञ्चालानां पुरं महत
     पाञ्चालान विविधॊपायैः सान्त्वयाम आस पाण्डवः
 4 ततः सगण्डकीं शूरॊ विदेहांश च नरर्षभः
     विजित्याल्पेन कालेन दशार्णान अगमत परभुः
 5 तत्र दाशार्हकॊ राजा सुधर्मा लॊमहर्षणम
     कृतवान कर्म भीमेन महथ युथ्धं निरायुधम
 6 भीमसेनस तु तथ थृष्ट्वा तस्य कर्म परंतपः
     अधिसेना पतिं चक्रे सुधर्माणं महाबलम
 7 ततः पराचीं थिशं भीमॊ ययौ भीमपराक्रमः
     सैन्येन महता राजन कम्पयन्न इव मेथिनीम
 8 सॊ ऽश्वमेधेश्वरं राजन रॊचमानं सहानुजम
     जिगाय समरे वीरॊ बलेन बलिनां वरः
 9 स तं निर्जित्य कौन्तेयॊ नातितीव्रेण कर्मणा
     पूर्वथेशं महावीर्यॊ विजिग्ये कुरुनन्थनः
 10 ततॊ थक्षिणम आगम्य पुलिन्द नगरं महत
    सुकुमारं वशे चक्रे सुमित्रं च नराधिपम
11 ततस तु धर्मराजस्य शासनाथ भरतर्षभः
    शिशुपालं महावीर्यम अभ्ययाज जनमेजय
12 चेदिराजॊ ऽपि तच छरुत्वा पाण्डवस्य चिकीर्षितम
    उपनिष्क्रम्य नगरात परत्यगृह्णात परंतपः
13 तौ समेत्य महाराज कुरु चेथिवृषौ तथा
    उभयॊर आत्मकुलयॊः कौशल्यं पर्यपृच्छताम
14 ततॊ निवेथ्य तथ राष्ट्रं चेथिराजॊ विशां पते
    उवाच भीमं परहसन किम इथं कुरुषे ऽनघ
15 तस्य भीमस तथाचख्यौ धर्मराज चिकीर्षितम
    स च तत परतिगृह्यैव तदा चक्रे नराधिपः
16 ततॊ भीमस तत्र राजन्न उषित्वा तरिथशाः कषपाः
    सत्कृतः शिशुपालेन ययौ सबलवाहनः

Mahabharata Book II Chapter 26:Transliteration

1 [v]
     etasminn eva kāle tu bhīmaseno 'pi vīryavān
     dharmarājam anujñāpya yayau prācīṃ diśaṃ prati
 2 mahatā balacakreṇa pararāṣṭrāvamardinā
     vṛto bharataśārdūlo dviṣac chokavivardhanaḥ
 3 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat
     pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
 4 tataḥ sagaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ
     vijityālpena kālena daśārṇān agamat prabhuḥ
 5 tatra dāśārhako rājā sudharmā lomaharṣaṇam
     kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
 6 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
     adhisenā patiṃ cakre sudharmāṇaṃ mahābalam
 7 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ
     sainyena mahatā rājan kampayann iva medinīm
 8 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam
     jigāya samare vīro balena balināṃ varaḥ
 9 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
     pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ
 10 tato dakṣiṇam āgamya pulinda nagaraṃ mahat
    sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
11 tatas tu dharmarājasya śāsanād bharatarṣabhaḥ
    śiśupālaṃ mahāvīryam abhyayāj janamejaya
12 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
    upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
13 tau sametya mahārāja kuru cedivṛṣau tadā
    ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām
14 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate
    uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
15 tasya bhīmas tadācakhyau dharmarāja cikīrṣitam
    sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
16 tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ
    satkṛtaḥ śiśupālena yayau sabalavāhanaḥ

References

Back to Sabha Parva