Shanti Parva Mahabharata Book XII Chapter 200

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Shanti Parva


Parva Mahabharata Book XII Chapter 200:English

Parva Mahabharata Book XII Chapter 200:Sanskrit

1  [य]
     पितामह महाप्राज्ञ पुन्थरीकाक्षम अच्युतम
     कर्तारम अकृतं विष्णुं भूतानां परभवाप्ययम
 2 नारायणं हृषीकेशं गॊविन्थम अपराजितम
     तत्त्वेन भरतश्रेष्ठ शरॊतुम इच्छामि केशवम
 3 [भी]
     शरुतॊ ऽयम अर्दॊ रामस्य जामथग्न्यस्य जल्पतः
     नारथस्य च थेवर्षेः कृष्णथ्वैपायनस्य च
 4 असितॊ थेवलस तात वाल्मीकिश च महातपाः
     मार्कन्थेयश च गॊविन्थे कदयत्य अथ्भुतं महत
 5 केशवॊ भरतश्रेष्ठ भगवान ईश्वरः परभुः
     पुरुषः सर्वम इत्य एव शरूयते बहुधा विभुः
 6 किं तु यानि विथुर लॊके बराह्मणाः शार्ङ्गधन्वनः
     माहात्म्यानि महाबाहॊ शृणु तानि युधिष्ठिर
 7 यानि चाहुर मनुष्येन्थ्र ये पुराणविथॊ जनाः
     अशेषेण हि गॊविन्थे कीर्तयिष्यामि तान्य अहम
 8 महाभूतानि भूतात्मा महात्मा पुरुषॊत्तमः
     वायुर जयॊतिस तदा चापः खं गां चैवान्वकल्पयत
 9 स थृष्ट्वा पृदिवीं चैव सर्वभूतेश्वरः परभुः
     अप्स्व एव शयनं चक्रे महात्मा पुरुषॊत्तमः
 10 सर्वतेजॊमयस तस्मिञ शयानः शयने शुभे
    सॊ ऽगरजं सर्वभूतानां संकर्षणम अचिन्तयत
11 आश्रयं सर्वभूतानां मनसेति विशुश्रुम
    स धारयति भूतात्मा उभे भूतभविष्यती
12 ततस तस्मिन महाबाहॊ पराथुर्भूते महात्मनि
    भास्करप्रतिमं थिव्यं नाभ्यां पथ्मम अजायत
13 स तत्र भगवान थेवः पुष्करे भासयन थिशः
    बरह्मा समभवत तात सर्ब्व भूतपितामहः
14 तस्मिन्न अपि महाबाहॊ पराथुर्भूते महात्मनि
    तमसः पूर्वजॊ जज्ञे मधुर नाम महासुरः
15 तम उग्रम उग्रकर्माणम उग्रां बुथ्धिं समास्दितम
    बरह्मणॊपचितिं कुर्वञ जघान पुरुषॊत्तमः
16 तस्य तात वधात सर्वे थेवथानव मानवाः
    मधुसूथनम इत्य आहुर वृषभं सर्वसात्वताम
17 बरह्मा तु ससृजे पुत्रान मानसान थक्ष सप्तमान
    मरीचिम अत्र्यङ्गिरसौ पुलस्त्यं पुलहं करतुम
18 मरीचिः कश्यपं तात पुत्रं चासृजथ अग्रजम
    मानसं जनयाम आस तैजसं बरह्मसत्तमम
19 अङ्गुष्ठाथ असृजथ बरह्मा मरीचेर अपि पूर्वजम
    सॊ ऽभवथ भरतश्रेष्ठ थक्षॊ नाम परजापतिः
20 तस्य पूर्वम अजायन्त थश तिस्रश च भारत
    परजापतेर थुहितरस तासां जयेष्ठाभवथ थितिः
21 सर्वधर्मविशेषज्ञः पुण्यकीर्तिर महायशाः
    मारीचः कश्यपस तात सर्वासाम अभवत पतिः
22 उत्पाथ्य तु महाभागस तासाम अवरजा थश
    थथौ धर्माय धर्मज्ञॊ थक्ष एव परजापतिः
23 धर्मस्य वसवः पुत्रा रुथ्राश चामिततेजसः
    विश्वेथेवाश च साध्याश च मरुत्वन्तश च भारत
24 अपरास तु यवीयस्यस ताभ्यॊ ऽनयाः सप्त विंशतिः
    सॊमस तासां महाभागः सर्वासाम अभवत पतिः
25 इतरास तु वयजायन्त गन्धर्वांस तुरगान थविजान
    गाश च किंपुरुषान मत्स्यान औथ्भिथांश च वनस्पतीन
26 आथित्यान अथितिर जज्ञे थेव शरेष्ठान महाबलान
    तेषां विष्णुर वामनॊ ऽभूथ गॊविन्थश चाभवत परभुः
27 तस्य विक्रमणाथ एव थेवानां शरीर वयवर्धत
    थानवाश च पराभूता थैतेयी चासुरी परजा
28 विप्रचित्ति परधानांश्च च थानवान असृजथ थनुः
    थितिस तु सर्वान असुरान महासत्त्वान वयजायत
29 अहॊरात्रं च कालं च यदर्तु मधुसूथनः
    पूर्वाह्नं चापराह्नं च सर्वम एवान्वकल्पयत
30 बुथ्थ्यापः सॊ ऽसृजन मेघांस तदा सदावरजङ्गमान
    पृदिवीं सॊ ऽसृजथ विश्वां सहितां भूरि तेजसा
31 ततः कृष्णॊ महाबाहुः पुनर एव युधिष्ठिर
    बराह्मणानां शतं शरेष्ठं मुखाथ असृजत परभुः
32 बाहुभ्यां कषत्रिय शतं वैश्यानाम ऊरुतः शतम
    पथ्भ्यां शूथ्र शतं चैव केशवॊ भरतर्शभ
33 स एवं चतुरॊ वर्णान समुत्पाथ्य महायशाः
    अध्यक्षं सर्वभूतानां धातारम अकरॊत परभुः
34 यावथ यावथ अभूच छरथ्धा थेहं धारयितुं नृणाम
    तावत तावथ अजीवंस ते नासीथ यम कृतं भयम
35 न चैषां मैदुनॊ धर्मॊ बभूव भरतर्षभ
    संकल्पाथ एव चैतेषाम अपत्यम उथपथ्यत
36 तत्र तरेतायुगे काले संकल्पाज जायते परजा
    न हय अभून मैदुनॊ धर्मस तेषाम अपि जनाधिप
37 थवापरे मैदुनॊ धर्मः परजानाम अभवन नृप
    तदा कलियुगे राजन थवंथ्वम आपेथिरे जनाः
38 एष भूतपतिस तात सवध्यक्षश च परकीर्तितः
    निरध्यक्षांस तु कौतेय कीर्तयिष्यामि तान अपि
39 थक्षिणापद जन्मानः सर्वे तलवरान्ध्रिकाः
    उत्साः पुलिन्थाः शबराश चूचुपा मन्थपैः सह
40 उत्तरा पदजन्मानः कीर्तयिष्यामि तान अपि
    यौन काम्बॊजगान्धाराः किराता बर्बरैः सह
41 एते पापकृतस तात चरन्ति पृदिवीम इमाम
    शवकाकबलगृध्राणां सधर्माणॊ नराधिप
42 नैते कृतयुगे तात चरन्ति पृदिवीम इमाम
    तरेता परभृति वर्तन्ते ते जना भरतर्षभ
43 ततस तस्मिन महाघॊरे संध्याकाले युगान्तके
    राजानः समसज्जन्त समासाथ्येतरेतरम
44 एवम एष कुरुश्रेष्ठ पराथुर्भावॊ महात्मनः
    थेवथेवर्षिर आचस्त नारथः सर्वलॊकथृश
45 नारथॊ ऽपय अद कृष्णस्य परं मेने नराधिप
    शाश्वतत्वं महाबाहॊ यदाव भरतर्षभ
46 एवम एष महाबाहुः केशवः सत्यविक्रमः
    अचिन्त्यः पुन्थरीकाक्षॊ नैष केवलमानुषः

Parva Mahabharata Book XII Chapter 200:Transliteration

 1 [y]
     pitāmaha mahāprājña pundarīkākṣam acyutam
     kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam
 2 nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam
     tattvena bharataśreṣṭha śrotum icchāmi keśavam
 3 [bhī]
     śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ
     nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
 4 asito devalas tāta vālmīkiś ca mahātapāḥ
     mārkandeyaś ca govinde kathayaty adbhutaṃ mahat
 5 keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ
     puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ
 6 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ
     māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
 7 yāni cāhur manuṣyendra ye purāṇavido janāḥ
     aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham
 8 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ
     vāyur jyotis tathā cāpaḥ khaṃ gāṃ caivānvakalpayat
 9 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ
     apsv eva śayanaṃ cakre mahātmā puruṣottamaḥ
 10 sarvatejomayas tasmiñ śayānaḥ śayane śubhe
    so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat
11 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma
    sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
12 tatas tasmin mahābāho prādurbhūte mahātmani
    bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata
13 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ
    brahmā samabhavat tāta sarbva bhūtapitāmahaḥ
14 tasminn api mahābāho prādurbhūte mahātmani
    tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ
15 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
    brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ
16 tasya tāta vadhāt sarve devadānava mānavāḥ
    madhusūdanam ity āhur vṛṣabhaṃ sarvasātvatām
17 brahmā tu sasṛje putrān mānasān dakṣa saptamān
    marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum
18 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam
    mānasaṃ janayām āsa taijasaṃ brahmasattamam
19 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam
    so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ
20 tasya pūrvam ajāyanta daśa tisraś ca bhārata
    prajāpater duhitaras tāsāṃ jyeṣṭhābhavad ditiḥ
21 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ
    mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ
22 utpādya tu mahābhāgas tāsām avarajā daśa
    dadau dharmāya dharmajño dakṣa eva prajāpatiḥ
23 dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ
    viśvedevāś ca sādhyāś ca marutvantaś ca bhārata
24 aparās tu yavīyasyas tābhyo 'nyāḥ sapta viṃśatiḥ
    somas tāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ
25 itarās tu vyajāyanta gandharvāṃs turagān dvijān
    gāś ca kiṃpuruṣān matsyān audbhidāṃś ca vanaspatīn
26 ādityān aditir jajñe deva śreṣṭhān mahābalān
    teṣāṃ viṣṇur vāmano 'bhūd govindaś cābhavat prabhuḥ
27 tasya vikramaṇād eva devānāṃ śrīr vyavardhata
    dānavāś ca parābhūtā daiteyī cāsurī prajā
28 vipracitti pradhānāṃśc ca dānavān asṛjad danuḥ
    ditis tu sarvān asurān mahāsattvān vyajāyata
29 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ
    pūrvāhnaṃ cāparāhnaṃ ca sarvam evānvakalpayat
30 buddyāpaḥ so 'sṛjan meghāṃs tathā sthāvarajaṅgamān
    pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūri tejasā
31 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira
    brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ
32 bāhubhyāṃ kṣatriya śataṃ vaiśyānām ūrutaḥ śatam
    padbhyāṃ śūdra śataṃ caiva keśavo bharatarśabha
33 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ
    adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ
34 yāvad yāvad abhūc chraddhā dehaṃ dhārayituṃ nṛṇām
    tāvat tāvad ajīvaṃs te nāsīd yama kṛtaṃ bhayam
35 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha
    saṃkalpād eva caiteṣām apatyam udapadyata
36 tatra tretāyuge kāle saṃkalpāj jāyate prajā
    na hy abhūn maithuno dharmas teṣām api janādhipa
37 dvāpare maithuno dharmaḥ prajānām abhavan nṛpa
    tathā kaliyuge rājan dvaṃdvam āpedire janāḥ
38 eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ
    niradhyakṣāṃs tu kauteya kīrtayiṣyāmi tān api
39 dakṣiṇāpatha janmānaḥ sarve talavarāndhrikāḥ
    utsāḥ pulindāḥ śabarāś cūcupā mandapaiḥ saha
40 uttarā pathajanmānaḥ kīrtayiṣyāmi tān api
    yauna kāmbojagāndhārāḥ kirātā barbaraiḥ saha
41 ete pāpakṛtas tāta caranti pṛthivīm imām
    śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa
42 naite kṛtayuge tāta caranti pṛthivīm imām
    tretā prabhṛti vartante te janā bharatarṣabha
43 tatas tasmin mahāghore saṃdhyākāle yugāntake
    rājānaḥ samasajjanta samāsādyetaretaram
44 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ
    devadevarṣir ācasta nāradaḥ sarvalokadṛś
45 nārado 'py atha kṛṣṇasya paraṃ mene narādhipa
    śāśvatatvaṃ mahābāho yathāva bharatarṣabha
46 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ
    acintyaḥ pundarīkākṣo naiṣa kevalamānuṣaḥ

References