Udyoga Parva/Mahabharata Book V Chapter 53

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Udyoga Parva


Mahabharata Book V Chapter 53:English

SECTION LIV -

describes the Country of the Kurus, including the region called Jangala; Matsyas, Panchalas, Shalvas, Surasenas

"Sanjaya said, It is even so, O great king, as thou, O Bharata, sayest. On the event of battle, the destruction of the Kshatriyas by means of Gandiva is certain. This, however, I do not understand, how when thou art always wise and especially acquainted with the prowess of Savyasachin, thou followest yet the counsels of thy sons. Having O bull of the Bharata race, injured the sons of Pritha from the very beginning, having in fact, committed sins repeatedly, this is not, O great king, the time (to grieve). He that occupies the position of a father and a friend, if he is always watchful and of good heart, should seek the welfare (of his children); but he that injures, cannot be called a father. Hearing of the defeat of the Pandavas at dice, thou hadst, O king, laughed like a child, saying, 'This is won, this is acquired!' When the harshest speeches were addressed to the sons of Pritha, thou didst not then interfere, pleased at the prospect of thy sons winning the whole kingdom. Thou couldst not however, then see before thee inevitable fall. The country of the Kurus, including the region called Jangala is, O king, thy paternal kingdom. Thou hast, however, obtained the whole earth by those heroes. Won by the strength of their arms, the sons of Pritha made over thee this extensive empire. Thou thinkest, however, O best of kings, that all this was acquired by thee. When thy sons, seized by the king of the Gandharvas, were about to sink in a shoreless sea without a raft to save them, it was Partha, O king, that brought them back. Thou hadst, like a child, repeatedly laughed, O monarch, at the Pandavas when they were defeated at dice and were going into exile. When Arjuna poureth a shower of keen arrows, the very oceans dry up, let alone beings of flesh and blood. Falguna is the foremost of all shooters; Gandiva is the foremost of all bows; Kesava is the foremost of all beings; the Sudarsana is the foremost of all weapons; and of cars, that furnished with the banner bearing the blazing Ape on it is the foremost. That car of his, bearing all these and drawn by white steeds, will, O king, consume us all in battle like the upraised wheel of Time. O bull of the Bharata race, his is even now the whole earth and he is the foremost of all kings, who hath Bhima and Arjuna to fight for him. Beholding the host sinking in despair when smitten by Bhima, the Kauravas headed by Duryodhana will all meet destruction. Struck with the fear of Bhima and Arjuna, the sons, O king, and the kings following them, will not, O lord, be able to win victory. The Matsyas, the Panchalas, the Salways and the Surasenas, all decline

p. 129

to pay thee homage now and all disregard thee. Acquainted with the energy of that wise king, all of them, however, have joined that son of Pritha, and for their devotion to him they are always opposed to thy sons. He that, by his evil deeds, afflicted the sons of Pandu, who are all wedded to virtue and undeserving of destruction, he that hateth them even now,--that sinful man, O monarch, who is none else than thy son,--should, with all his adherents, be checked by all means. It behoveth thee not to bewail in this strain. Even this was said by

Mahabharata Book V Chapter 53:Sanskrit

 1  [स]
     एवम एतन महाराज यदा वथसि भारत
     युथ्धे विनाशः कषत्रस्य गाण्डीवेन परथृश्यते
 2 इथं तु नाभिजानामि तव धीरस्य नित्यशः
     यत पुत्र वशम आगच्छेः सत्त्वज्ञः सव्यसाचिनः
 3 नैष कालॊ महाराज तव शश्वत कृतागमः
     तवया हय एवाथितः पार्दा निकृता भरतर्षभ
 4 पिता शरेष्ठः सुहृथ यश च सम्यक परणिहितात्मवान
     आस्द्येयं हि हितं तेन न थरॊग्धा गुरुर उच्यते
 5 इथं जितम इथं लब्धम इति शरुत्वा पराजितान
     थयूतकाले महाराज समयसे सम कुमारवत
 6 परुषाण्य उच्यमानान सम पुरा पार्दान उपेक्षसे
     कृत्स्नं राज्यं जयन्तीति परपातं नानुपश्यसि
 7 पित्र्यं राज्यं महाराज कुरवस ते स जाङ्गलाः
     अद वीरैर जितां भूमिम अखिलां परत्यपथ्यदाः
 8 बाहुवीर्यार्जिता भूमिस तव पार्दैर निवेथिता
     मयेथं कृतम इत्य एव मन्यसे राजसत्तम
 9 गरस्तान गन्धर्वराजेन मज्जतॊ हय अप्लवे ऽमभसि
     आनिनाय पुनः पार्दः पुत्रांस ते राजसत्तम
 10 कुमारवच च समयसे थयूते विनिकृतेषु यत
    पाण्डवेषु वनं राजन परव्रजत्सु पुनः पुनः
11 परवर्षतः शरव्रातान अर्जुनस्य शितान बहून
    अप्य अर्णवा विशुष्येयुः किं पुनर मांसयॊनयः
12 अस्यतां फल्गुनः शरेष्ठॊ गाण्डीवं धनुषां वरम
    केशवः सर्वभूतानां चक्राणां च सुदर्शनम
13 वानरॊ रॊचमानश च केतुः केतुमतां वरः
    एवम एतानि स रदॊ वहञ शवेतहयॊ रणे
    कषपयिष्यति नॊ राजन कालचक्रम इवॊथ्यतम
14 तस्याथ्य वसुधा राजन निखिला भरतर्षभ
    यस्य भीमार्जुनौ यॊधौ स राजा राजसत्तम
15 तदा भीम हतप्रायां मज्जन्तीं तव वाहिनीम
    थुर्यॊधनमुखा थृष्ट्वा कषयं यास्यन्ति कौरवाः
16 न हि भीम भयाथ भीता लप्स्यन्ते विजयं विभॊ
    तव पुत्रा महाराज राजानश चानुसारिणः
17 मत्स्यास तवाम अथ्य नार्जन्ति पाञ्चालाश च स केकयाः
    शाल्वेयाः शरसेनाश च सर्वे तवाम अवजानते
    पार्दं हय एते गताः सर्वे वीर्यज्ञास तस्य धीमतः
18 अनर्हान एव तु वधे धर्मयुक्तान विकर्मणा
    सर्वॊपायैर नियन्तव्यः सानुगः पापपूरुषः
    तव पुत्रॊ महाराज नात्र शॊचितुम अर्हसि
19 थयूतकाले मया चॊक्तं विथुरेण च धीमता
    यथ इथं ते विलपितं पाण्डवान परति भारत
    अनीशेनेव राजेन्थ्र सर्वम एतन निरर्दकम

Mahabharata Book V Chapter 53:Transliteration

1 [s]

     evam etan mahārāja yathā vadasi bhārata
     yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate
 2 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ
     yat putra vaśam āgaccheḥ sattvajñaḥ savyasācinaḥ
 3 naiṣa kālo mahārāja tava śaśvat kṛtāgamaḥ
     tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha
 4 pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān
     āsthyeyaṃ hi hitaṃ tena na drogdhā gurur ucyate
 5 idaṃ jitam idaṃ labdham iti śrutvā parājitān
     dyūtakāle mahārāja smayase sma kumāravat
 6 paruṣāṇy ucyamānān sma purā pārthān upekṣase
     kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi
 7 pitryaṃ rājyaṃ mahārāja kuravas te sa jāṅgalāḥ
     atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ
 8 bāhuvīryārjitā bhūmis tava pārthair niveditā
     mayedaṃ kṛtam ity eva manyase rājasattama
 9 grastān gandharvarājena majjato hy aplave 'mbhasi
     ānināya punaḥ pārthaḥ putrāṃs te rājasattama
 10 kumāravac ca smayase dyūte vinikṛteṣu yat
    pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ
11 pravarṣataḥ śaravrātān arjunasya śitān bahūn
    apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ
12 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
    keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam
13 vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ
    evam etāni sa ratho vahañ śvetahayo raṇe
    kṣapayiṣyati no rājan kālacakram ivodyatam
14 tasyādya vasudhā rājan nikhilā bharatarṣabha
    yasya bhīmārjunau yodhau sa rājā rājasattama
15 tathā bhīma hataprāyāṃ majjantīṃ tava vāhinīm
    duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ
16 na hi bhīma bhayād bhītā lapsyante vijayaṃ vibho
    tava putrā mahārāja rājānaś cānusāriṇaḥ
17 matsyās tvām adya nārjanti pāñcālāś ca sa kekayāḥ
    śālveyāḥ śarasenāś ca sarve tvām avajānate
    pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ
18 anarhān eva tu vadhe dharmayuktān vikarmaṇā
    sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ
    tava putro mahārāja nātra śocitum arhasi
19 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā
    yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata
    anīśeneva rājendra sarvam etan nirarthakam

References