Pushpavan
Author:Laxman Burdak, IFS (R) |
Pushpavan (पुष्पवान्) is mentioned in Vishnu Purana (2,4,41) as name of a Mountain in Kuśadvīpa.
Origin
Variants
History
पुष्पवान्
पुष्पवान् (AS, p.574): विष्णु पुराण 2,4,41 में उल्लिखित कुशद्वीप का एक वर्षपर्वत --'विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा, कुशेशयो हरिश्चैव सप्तमो मंदराचल:' [1]