Udyoga Parva/Mahabharata Book V Chapter 72

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Udyoga Parva


Mahabharata Book V Chapter 72:English

Kings of races known for the destruction of their kinsmen SECTION LXXIV

"Bhima said, 'Speak thou, O slayer of Madhu, in such a strain that there may be peace with the Kurus. Do not threaten them with war. Resenting everything, his wrath always excited, hostile to his own good and arrogant, Duryodhana should not be roughly addressed. Do thou behave towards him with mildness. Duryodhana is by nature sinful of heart like that of a robber, intoxicated with the pride of prosperity, hostile to the Pandavas, without foresight, cruel in speech, always disposed to censure others, of wicked prowess, of wrath not easily to be appeased, not susceptible of being taught, of wicked soul, deceitful in behaviour, capable of giving up his very life rather than break or give up his own opinion. Peace with such a one, O Krishna, is, I suppose, most difficult. Regardless of the words of even his well-wishers, destitute of virtue, loving falsehood, he always acts against the words of his counsellors and wounds their hearts. Like a serpent hid within reeds, he naturally commits sinful acts, depending on his own wicked disposition, and obedient to the impulse of wrath. What army Duryodhana hath, what his conduct is, what his nature, what his might, and what his prowess, are all well-known to thee. Before this, the Kauravas with their son passed their days in cheerfulness, and we also with our friends rejoiced like the younger brother of Indra, with Indra himself. Alas, by Duryodhana's wrath, O slayer of Madhu, the Bharatas will all be consumed, even like forests by fire at the end of the dewy seasons, and, O slayer of Madhu, well-known are those eighteen kings that annihilated their kinsmen, friends, and relatives. Even as, when Dharma became extinct, Kali was born in the race of Asuras flourishing with prosperity and blazing with energy, so was born Udavarta among the Haihayas. Janamejaya among the Nepas, Vahula among the Talajanghas, proud Vasu among the Krimis, Ajavindu among

p. 161

the Sauviras, Kusharddhik among the Surashtras, Arkaja among the Valihas, Dhautamulaka among the Chhinas, Hayagriva among the Videhas, Varapra among the Mahaujasas, Vahu among the Sundaras, Pururavas among the Diptakshas, Sahaja among the Chedis and Matsyas, Vrihadbala among the Parachetas, Dharanas among the Indra-Vatsas, Bigahana among the Mukutas and Shama among the Nandivegas. These vile individuals, O Krishna, spring up, at the end of each Yuga, in their respective races, for the destruction of their kinsmen. So hath Duryodhana, the very embodiment of sin and the disgrace of his race, been born, at the end of the Yuga, amongst us the Kurus. Therefore, O thou of fierce prowess, thou shouldst address him slowly and mildly, not in bitter but sweet words fraught with virtue and profit, and discourse fully on the subject so as to attract his heart. All of us, O Krishna, would rather in humiliation follow Duryodhana submissively, but, oh, let not the Bharatas be annihilated. O Vasudeva, act in such a way that we may rather live as strangers to the Kurus than incurring the sin of bringing about the destruction of the whole race should touch them, O Krishna, let the aged Grandsire and the other counsellors of the Kurus be asked to bring about brotherly feelings between brothers and to pacify the son of Dhritarashtra. Even this is what I say. King Yudhishthira also approveth of this, and Arjuna too is averse to war, for there is great compassion in him.'"

Mahabharata Book V Chapter 72:Sanskrit

1  [भीम]
     यदा यदैव शान्तिः सयात कुरूणां मधुसूदन
     तदा तदैव भाषेदा मा सम युथ्धेन भीषयेः
 2 अमर्षी नित्यसंरब्धः शरेयॊ थवेषी महामनाः
     नॊग्रं थुर्यॊधनॊ वाच्यः साम्नैवैनं समाचरेः
 3 परकृत्या पापसत्त्वश च तुल्यचेताश च थस्युभिः
     ऐश्वर्यमथमत्तश च कृतवैरश च पाण्डवैः
 4 अथीर्घथर्शी निष्ठूरी कषेप्ता करूरपराक्रमः
     थीर्घमन्युर अनेयश च पापात्मा निकृतिप्रियः
 5 मरियेतापि न भज्येत नैव जह्यात सवकं मतम
     ताथृशेन शमं कृष्ण मये परमथुष्करम
 6 सुहृथाम अप्य अवाचीनस तयक्तधर्मः परियानृतः
     परतिहन्त्य एव सुहृथां वाचश चैव मनांसि च
 7 स मन्युवशम आपन्नः सवभावं थुष्टम आस्दितः
     सवभावात पापम अन्वेति तृणैस तुन्न इवॊरगः
 8 थुर्यॊधनॊ हि यत सेनः सर्वदा विथितस तव
     यच छीलॊ यत सवभावश च यथ बलॊ यत पराक्रमः
 9 पुरा परसन्नाः कुरवः सह पुत्रास तदा वयम
     इन्थ्र जयेष्ठा इवाभूम मॊथमानाः स बान्धवाः
 10 थुर्यॊधनस्य करॊधेन भारता मधुसूथन
    धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः
11 अष्टाथशेमे राजानः परख्याता मधुसूथन
    ये समुच्चिच्छिथुर जञातीन सुहृथश च स बान्धवान
12 असुराणां समृथ्धानां जवलताम इव तेजसा
    पर्याय काले धर्मस्य पराप्ते बलिर अजायत
13 हैहयानाम उदावर्तॊ नीपानां जनमेजयः
    बहुलस तालजङ्घानां कृमीणाम उथ्धतॊ वसुः
14 अज बिन्दु: सुवीराणां सुराष्ट्राणां कुशर्थ्धिकः
    अर्कजशबलीहानां चीनानां धौतमूलकः
15 हयग्रीवॊ विथेहानां वरप्रशमहौजसाम
    बाहुः सुन्दर वेगानां दीप्ताक्षाणां पुरूरवाः
16 सहजश चेथिमत्स्यानां परचेतानां बृहथ्बलः
    धारणश चेन्थ्र वत्सानां मुकुटानां विगाहनः
17 शमशनन्दिवेगानाम इत्य एते कुलपांसनाः
    युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः
18 अप्य अयं नः कुरूणां सयाथ युगान्ते कालसंभृतः
    थुर्यॊधनः कुलाङ्गारॊ जघन्यः पापपूरुषः
19 तस्मान मृथु शनैर एनं बरूया धर्मार्दसंहितम
    कामानुबन्ध बहुलं नॊग्रम उग्रपराक्रमम
20 अपि थुर्यॊधनं कृष्ण सर्वे वयम अधश चराः
    नीचैर भूत्वानुयास्यामॊ मा सम नॊ भरता नशन
21 अप्य उथासीनवृत्तिः सयाथ यदा नः कुरुभिः सह
    वासुथेव तदा कार्यं न कुरून अनयः सपृशेत
22 वाच्यः पितामहॊ वृथ्धॊ ये च कृष्ण सभासथः
    भरातॄणाम अस्तु सौभ्रात्रं धार्तराष्ट्रः परशाम्यताम
23 अहम एतथ बरवीम्य एवं राजा चैव परशंसति
    अर्जुनॊ नैव युथ्धार्दी भूयसी हि थयार्जुने

Mahabharata Book V Chapter v:Transliteration

 1  [bhīma]
     yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana
     tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ
 2 amarṣī nityasaṃrabdhaḥ śreyo dveṣī mahāmanāḥ
     nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ
 3 prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ
     aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavaiḥ
 4 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ
     dīrghamanyur aneyaś ca pāpātmā nikṛtipriyaḥ
 5 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam
     tādṛśena śamaṃ kṛṣṇa maye paramaduṣkaram
 6 suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ
     pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca
 7 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ
     svabhāvāt pāpam anveti tṛṇais tunna ivoragaḥ
 8 duryodhano hi yat senaḥ sarvathā viditas tava
     yac chīlo yat svabhāvaś ca yad balo yat parākramaḥ
 9 purā prasannāḥ kuravaḥ saha putrās tathā vayam
     indra jyeṣṭhā ivābhūma modamānāḥ sa bāndhavāḥ
 10 duryodhanasya krodhena bhāratā madhusūdana
    dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ
11 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana
    ye samuccicchidur jñātīn suhṛdaś ca sa bāndhavān
12 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā
    paryāya kāle dharmasya prāpte balir ajāyata
13 haihayānām udāvarto nīpānāṃ janamejayaḥ
    bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasuḥ
14 aja binduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ
    arkajaś ca balīhānāṃ cīnānāṃ dhautamūlakaḥ
15 hayagrīvo videhānāṃ varapraś ca mahaujasām
    bāhuḥ sundara vegānāṃ dīptākṣāṇāṃ purūravāḥ
16 sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ
    dhāraṇaś cendra vatsānāṃ mukuṭānāṃ vigāhanaḥ
17 śamaś ca nandivegānām ity ete kulapāṃsanāḥ
    yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ
18 apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ
    duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ
19 tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam
    kāmānubandha bahulaṃ nogram ugraparākramam
20 api duryodhanaṃ kṛṣṇa sarve vayam adhaś carāḥ
    nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan
21 apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha
    vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet
22 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ
    bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām
23 aham etad bravīmy evaṃ rājā caiva praśaṃsati
    arjuno naiva yuddhārthī bhūyasī hi dayārjune

References