Vana Parva, Mahabharata/Book III Chapter 154

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Vana Parva


Mahabharata Book III Chapter 154:English

SECTION CLVI

Jatasura abducts Yudhishthira and killed by Bhima

Vaisampayana continued, "Thus dwelling with the Brahmanas in that best of mountains, in expectation of Arjuna's return, when the Pandavas had grown confident and when all those Rakshasas together with Bhima's son had departed, one day while Bhimasena was away, a Rakshasa all of a sudden carried off Yudhishthira the just and the twins and Krishna. That Rakshasa (in the guise of a Brahmana) had constantly remained in the company of the Pandavas, alleging that he was a high-class Brahmana, skilled in counsel, and versed in all the Sastras. His object was to possess himself of the bows, the quivers and the other material implements belonging to the Pandavas; and he had been watching for an opportunity of ravishing Draupadi. And that wicked and sinful one was named Jatasura. And,

p. 316

[paragraph continues] O king of kings, Pandu's son (Yudhishthira) had been supporting him, but knew not that wretch like unto a fire covered with ashes.

"And once on a day while that represser of foes, Bhimasena, was out a hunting, he (the Rakshasa), seeing Ghatotkacha and his followers scatter in different directions and seeing those vow-observing great rishis, of ascetic wealth, viz.; Lomasa and the rest, away for bathing and collecting flowers, assumed a different form, gigantic and monstrous and frightful; and having secured all the arms (of the Pandavas) as also Draupadi, that wicked one fled away taking the three Pandavas. Thereupon that son of Pandu, Sahadeva, extricated himself with exertion, and by force snatched the sword named Kausika from the grasp of the enemy and began to call Bhimasena, taking the direction in which that mighty one had gone. And on being carried off Yudhishthira the just, addressed him (that Rakshasa), saying, 'O stupid one, thy merit decreaseth (even by this act of thine). Dost thou not pay heed unto the established order of nature? Whether belonging to the human race, or to the lower orders, all pay regard to virtue,--more specially the Rakshasas. In the first instance, they knew virtue better than others. Having considered all these, thou ought to adhere to virtue. O Rakshasa, the gods, the pitris, the Siddhas, the rishis, the Gandharvas, the brutes and even the worms and ants depend for their lives on men; and thou too liveth through that agency. If prosperity attendeth the human race, thy race also prospereth; and if calamities befall the former, even the celestials suffer grief. Being gratified by offerings, do the gods thrive. O Rakshasa, we are the guardians, governors and preceptors of kingdoms. If kingdoms become unprotected, whence can proceed prosperity and happiness? Unless there be offence, a Rakshasa should not violate a king. O man-eating one, we have committed no wrong, ever so little. Living on vighasa, we serve the gods and others to the best of our power. And we are never intent upon bowing down to our superiors and Brahmanas. A friend, and one confiding, and he whose food hath been partaken of, and he that hath afforded shelter, should never be injured. Thou hast lived in our place happily, being duly honoured. And, O evil-minded one, having partaken of our food, how canst thou carry us off? And as thy acts are so improper and as thou hast grown in age without deriving any benefit and as thy propensities are evil, so thou deservest to die for nothing, and for nothing wilt thou die to-day. And if thou beest really evil-disposed and devoid of all virtue, do thou render us back our weapons and ravish Draupadi after fight. But if through stupidity thou must do this deed, then in the world thou wilt only reap demerit and infamy O Rakshasa, by doing violence to this female of the human race, thou hast drunk poison, after having shaken the vessel.' Thereupon, Yudhishthira made himself ponderous to the Rakshasa. And being oppressed with the weight, he could not proceed rapidly as before. Then addressing Draupadi, Nakula and Sahadeva, Yudhishthira said, 'Do ye not entertain any fear of this wretched Rakshasa, I have checked his speed. The mighty-armed

p. 317

son of the Wind-god may not be far away; and on Bhima coming up at the next moment, the Rakshasa will not live.' O king, staring at the Rakshasa bereft of sense, Sahadeva addressed Yudhishthira, the son of Kunti, saying, 'What can be more meritorious for a Kshatriya than to fall in fight, or defeat a foe? O repressor of foes, we will fight and either this one will slay us, or we shall slay him, O mighty-armed one. Verily this is the place and time. O king. And, O thou of unfailing prowess, the time hath come for the display of our Kshatriya virtue. It behoveth us to attain heaven either by gaining victory or being slain. If the sun sets to-day, the Rakshasa living yet, O Bharata, I will not any more say that I am a Kshatriya. Ho! Ho! Rakshasa. say! I am Pandu's son, Sahadeva. Either, after having killed me, carry off this lady, or being slain, lie senseless here.'

"Madri's son, Sahadeva, was speaking thus, when Bhimasena made his appearance, with a mace in his hand, like unto Vasava himself wielding the thunder-bolt. And here he saw his two brothers and the noble-minded Draupadi (on the shoulders of the demon), and Sahadeva on the ground rebuking the Rakshasa and also that stupid Rakshasa himself deprived of sense by Fate, going round in different directions through bewilderment caused by Destiny. And finding his brothers and Draupadi being carried off, Bhima of mighty strength was fired with wrath, and addressed the Rakshasa, saying, 'I had ere this found thee out for a wicked wight from thy scrutiny of our weapons; but as I had no apprehension of thee, so I had not slain thee at that time. Thou wert in the disguise of a Brahmana--nor didst thou say anything harsh unto us. And thou didst take delight in pleasing us. And thou also didst not do us wrong. And, furthermore, thou wert our guest. How could I, therefore, slay thee, who wert thus innocent of offence, and who wert in the disguise of a Brahmana? He that knowing such a one to be even a Rakshasa, slayeth him, goes to hell. Further, thou canst not be killed before the time cometh. Surely to-day thou hast reached the fullness of thy time in as much as thy mind hath been thus turned by the wonder-performing Fate towards carrying off Krishna. By committing thyself to this deed, thou hast swallowed up the hook fastened to the line of Fate. So like unto a fish in water, whose mouth hath been hooked, how canst thou live to-day? Thou shall not have to go whither thou intendest to, or whither thou hadst already gone mentally; but thou shall go whither have repaired Vaka and Hidimva.'

"Thus addressed by Bhima, the Rakshasa in alarm put them down; and being forced by Fate, approached for fight. And with his lips trembling in anger he spake unto Bhima, saying, 'Wretch! I have not been bewildered; I had been delaying for thee. To day will I offer oblations of thy blood to those Rakshasas who, I had heard, have been slain by thee in fight' Thus addressed, Bhima, as if bursting with wrath, like unto Yama himself at the time of the universal dissolution, rushed towards the Rakshasa, licking the corners of his mouth and staring at him as he struck his own arms with the hands. And seeing Bhima waiting in

p. 318

expectation of fight, the Rakshasa also darted towards him in anger, like unto Vali towards the wielder of the thunderbolt, repeatedly gaping and licking the corners of his mouth. And when a dreadful wrestling ensued between those two, both the sons of Madri, waxing exceeding wroth rushed forward; but Kunti's son, Vrikodara, forbade them with a smile and said, 'Witness ye! I am more than a match for this Rakshasa. By my own self and by my brothers, and by my merit, and by my good deeds, and by my sacrifices, do I swear that I shall slay this Rakshasa.' And after this was said, those two heroes, the Rakshasa and Vrikodara challenging each other, caught each other by the arms. And they not forgiving each other, then there ensued a conflict between the infuriated Bhima and the Rakshasa, like unto that between a god and a demon. And repeatedly uprooting trees, those two of mighty strength struck each other, shouting and roaring like two masses of clouds. And those foremost of athletes, each wishing to kill the other, and rushing at the other with vehemence, broke down many a gigantic tree by their thighs. Thus that encounter with trees, destructive of plants, went on like unto that between the two brothers Vali and Sugriva--desirous of the possession of a single woman. Brandishing trees for a moment, they struck each other with them, shouting incessantly. And when all the trees of the spot had been pulled down and crushed into fibres by them endeavouring to kill each other, then, O Bharata, those two of mighty strength, taking up rocks, began to fight for a while, like unto a mountain and a mighty mass of clouds. And not suffering each other, they fell to striking each other with hard and large crags, resembling vehement thunder-bolts. Then from strength defying each other, they again darted at each other, and grasping each other by their arms, began to wrestle like unto two elephants. And next they dealt each other fierce blows. And then those two mighty ones began to make chattering sounds by gnashing their teeth. And at length, having clenched his fist like a five-headed snake, Bhima with force dealt a blow on the neck of the Rakshasa. And when struck by that fist of Bhima, the Rakshasa became faint, Bhimasena stood, catching hold of that exhausted one. And then the god-like mighty-armed Bhima lifted him with his two arms, and dashing him with force on the ground, the son of Pandu smashed all his limbs. And striking him with his elbow, he severed from his body the head with bitten lips and rolling eyes, like unto a fruit from its stem. And Jatasura's head being severed by Bhimasena's might, he fell besmeared with gore, and having bitten lips. Having slain Jatasura, Bhima presented himself before Yudhishthira, and the foremost Brahmanas began to eulogise him (Bhima) even as the Marutas (eulogise) Vasava."

Mahabharata Book III Chapter 154:Sanskrit

 1  [वै]
     ततस तान परिविश्वस्तान वसतस तत्र पाण्डवान
     गतेषु तेषु रक्षः सुभीमसेनात्मजे ऽपि च
 2 रहितान भीमसेनेन कथा चित तान यथृच्छया
     जहार धर्मराजानं यमौ कृष्णां च राक्षसः
 3 बराह्मणॊ मन्त्रकुशलः सर्वास्त्रेष्व अस्त्रवित्तमः
     इति बरुवन पाण्डवेयान पर्युपास्ते सम नित्यथा
 4 परीक्षमाणः पार्दानां कलापानि धनूंषि च
     अन्तरं समभिप्रेप्सुर नाम्ना खयातॊ जटासुरः
 5 स भीमसेने निष्क्रान्ते मृगयार्दम अरिंथमे
     अन्यथ रूपं समास्दाय विकृतं भैरवं महत
 6 गृहीत्वा सर्वशस्त्राणि थरौपथीं परिगृह्य च
     परातिष्ठत स थुष्टात्मा तरीन गृहीत्वा च पाण्डवान
 7 सहथेवस तु यत्नेन ततॊ ऽपक्रम्य पाण्डवः
     आक्रन्थथ भीमसेनं वै यन यातॊ महाबलः
 8 तम अब्रवीथ धर्मराजॊ हरियमाणॊ युधिष्ठिरः
     धर्मस ते हीयते मूढ न चैनं समवेक्षसे
 9 ये ऽनये के चिन मनुष्येषु तिर्यग्यॊनिगता अपि
     गन्धर्वयक्षरक्षांसि वयांसि पशवस तदा
     मनुष्यान उपजीवन्ति ततस तवम उपजीवसि
 10 समृथ्ध्या हय अस्य लॊकस्य लॊकॊ युष्माकम ऋध्यते
    इमं च लॊकं शॊचन्तम अनुशॊचन्ति थेवताः
    पूज्यमानाश च वर्धन्ते हव्यकव्यैर यदाविधि
11 वयं राष्ट्रस्य गॊप्तारॊ रक्षितारश च राक्षस
    राष्ट्रस्यारक्ष्यमाणस्य कुतॊ भूतिः कुतः सुखम
12 न च राजावमन्तव्यॊ रक्षसा जात्व अनागसि
    अणुर अप्य अपचारश च नास्त्य अस्माकं नराशन
13 थरॊग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हि चित
    येषां चान्नानि भुञ्जीत यत्र च सयात परतिश्रयः
14 स तवं परतिश्रये ऽसमाकं पूज्यमानः सुखॊषितः
    भुक्त्वा चान्नानि थुष्प्रज्ञ कदम अस्माञ जिहीर्षसि
15 एवम एव वृदाचारॊ वृदा वृथ्धॊ वृदा मतिः
    वृदा मरणम अर्हस तवं वृदाथ्य न भविष्यसि
16 अद चेथ थुष्टबुथ्धिस तवं सर्वैर धर्मैर विवर्जितः
    परथाय शस्त्राण्य अस्माकं युथ्धेन थरौपथीं हर
17 अद चेत तवम अविज्ञाय इथं कर्म करिष्यसि
    अधर्मं चाप्य अकीर्तिं च लॊके पराप्स्यसि केवलम
18 एताम अथ्य परामृश्य सत्रियं राक्षस मानुषीम
    विषम एतत समालॊड्य कुम्भेन पराशितं तवया
19 ततॊ युधिष्ठिरस तस्य भारिकः समपथ्यत
    स तु भाराभिभूतात्मा न तदा शीघ्रगॊ ऽभवत
20 अदाब्रवीथ थरौपथीं च नकुलं च युधिष्ठिरः
    मा भैष्ट राक्षसान मूढाथ गतिर अस्य महाहृता
21 नातिथूरे महाबाहुर भविता पवनात्मजः
    अस्मिन मुहूर्ते संप्राप्ते न भविष्यति राक्षसः
22 सहथेवस तु तं थृष्ट्वा राक्षसं मूढचेतसम
    उवाच वचनं राजन कुन्तीपुत्रम्युधिष्ठिरम
23 राजन किंनाम तत कृत्यं कषत्रियस्यास्त्य अतॊ ऽधिकम
    यथ युथ्धे ऽभिमुखः पराणांस तयजेच छत्रूञ जयेत वा
24 एष चास्मान वयं चैनं युध्यमानाः परंतप
    सूथयेम महाबाहॊ थेशकालॊ हय अयं नृप
25 कषत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम
    जयन्तः पात्यमाना वा पराप्तुम अर्हाम सथ गतिम
26 राक्षसे जीवमाने ऽथय रविर अस्तम इयाथ यथि
    नाहं बरूयां पुनर्जातु कषत्रियॊ ऽसमीति भारत
27 भॊ भॊ राक्षस तिष्ठस्व सहथेवॊ ऽसमि पाण्डवः
    हत्वा वा मां नयस्वैनान हतॊ वाथ्येह सवप्स्यसि
28 तदैव तस्मिन बरुवति भीमसेनॊ यथृच्छया
    पराथृश्यत महाबाहुः सवज्र इव वासवः
29 सॊ ऽपश्यथ भरातरौ तत्र थरौपथीं च यशस्विनीम
    कषितिस्दं सहथेवं च कषिपन्तं राक्षसं तथा
30 माराच च राक्षसं मूढं कालॊपहतचेतसम
    भरमन्तं तत्र तत्रैव थैवेन विनिवारितम
31 भरातॄंस तान हरियतॊ थृष्ट्वा थरौपथीं च महाबलः
    करॊधम आहारयथ भीमॊ राक्षसं चेथम अब्रवीत
32 विज्ञातॊ ऽसि मया पूर्वं चेष्टञ शस्त्रपरीक्षणे
    आस्दा तु तवयि मे नास्ति यतॊ ऽसि न हतस तथा
    बरह्मरूपप्रतिच्छन्नॊ न नॊ वथसि चाप्रियम
33 परियेषु चरमाणं तवां न चैवाप्रिय कारिणम
    अतिदिं बरह्मरूपं च कदं हन्याम अनागसम
    राक्षसं मन्यमानॊ ऽपि यॊ हन्यान नरकं वरजेत
34 अपक्वस्य च कालेन वधस तव न विथ्यते
    नूनम अथ्यासि संपक्वॊ यदा ते मतिर ईथृशी
    थत्ता कृष्णापहरणे कालेनाथ्भुत कर्मणा
35 बडिशॊ ऽयं तवया गरस्तः कालसूत्रेण लम्बितः
    मत्स्यॊ ऽमभसीव सयूतास्यः कदं मे ऽथय गमिष्यसि
36 यं चासि परस्दितॊ थेशं मनॊ पूर्वं गतं च ते
    न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयॊः
37 एवम उक्तस तु भीमेन राक्षसः कालचॊथ्नितः
    भीत उत्सृज्य तान सर्वान युथ्धाय समुपस्दितः
38 अब्रवीच च पुनर भीमं रॊषात परस्फुरिताधरः
    न मे मूढा थिशः पापत्वथ अर्दं मे विलम्बनम
39 शरुता मे राक्षसा ये ये तवया विनिहता रणे
    तेषाम अथ्य करिष्यामि तवास्रेणॊथक करियाम
40 एवम उक्तस ततॊ भीमः सृक्किणी परिसंलिहन
    समयमान इव करॊधात साक्षात कालान्तकॊपमः
    बाहुसंरम्भम एवेच्छन्न अभिथुथ्राव राक्षसम
41 राक्षसॊ ऽपि तथा भीमं युथ्धार्दिनम अवस्दितम
    अभिथुथ्राव संरब्धॊ बलॊ वज्रधरं यदा
42 वर्तमाने तथा ताभ्यां बाहुयुथ्धे सुथारुणे
    माथ्रीपुत्राव अभिक्रुथ्धाव उभाव अप्य अभ्यधावताम
43 नयवारयत तौ परहसन कुन्तीपुत्रॊ वृकॊथरः
    शक्तॊ ऽहं राक्षसस्येति परेक्षध्वम इति चाब्रवीत
44 आत्मना भरातृभिश चाहं धर्मेण सुकृतेन च
    इष्टेन च शपे राजन सूथयिष्यामि राक्षसम
45 इत्य एवम उक्त्वा तौ वीरौ सपर्धमानौ परस्परम
    बाहुभिः समसज्जेताम उभौ रक्षॊवृकॊथरौ
46 तयॊर आसीत संप्रहारः करुथ्धयॊर भीम रक्षसॊः
    अमृष्यमाणयॊः संख्ये थेवथानवयॊर इव
47 आरुज्यारुज्य तौ वृक्षान अन्यॊन्यम अभिजघ्नतुः
    जीमूताव इव घर्मान्ते विनथन्तौ महाबलौ
48 बभज्ञतुर महावृक्षान ऊरुभिर बलिनां वरौ
    अन्यॊन्येनाभिसंरब्धौ परस्परजयैषिणौ
49 तथ वृक्षयुथ्धम अभवन महीरुह विनाशनम
    वालिसुग्रीवयॊर भरात्रॊः पुरेव कपिसिंहयॊः
50 आविथ्याविध्य तौ वृक्षान मुहूर्तम इतरेतरम
    ताडयाम आसतुर उभौ विनथन्तौ मुहुर मुहुः
51 तस्मिन थेशे यथा वृक्षाः सर्व एव निपातिताः
    पुञ्जी कृताश च शतशः परस्परवधेप्सया
52 तथा शिलाः समाथाय मुहूर्तम इव भारत
    महाभ्रैर इव शैलेन्थ्रौ युयुधाते महाबलौ
53 उग्राभिर उग्ररूपाभिर बृहतीभिः परस्परम
    वज्रैर इव महावेगैर आजघ्नतुर अमर्षणौ
54 अभिहत्य च भूयस ताव अन्यॊन्यं बलथर्पितौ
    भुजाभ्यां परिगृह्याद चकर्षाते गजाव इव
55 मुष्टिभिश च महाघॊरैर अन्यॊन्यम अभिपेततुः
    तयॊश चटचटा शब्थॊ बभूव सुमहात्मनॊः
56 ततः संहृत्य मुष्टिं तु पञ्चशीर्षम इवॊरगम
    वेगेनाभ्यहनथ भीमॊ राक्षसस्य शिरॊधराम
57 ततः शरान्तं तु तथ रक्षॊ भीमसेन भुजाहतम
    सुपरिश्रान्तम आलक्ष्य भीमसेनॊ ऽभयवर्तत
58 तत एनं महाबाहुर बाहुभ्याम अमरॊपमः
    समुत्क्षिप्य बलाथ भीमॊ निष्पिपेष महीतले
59 तस्य गात्राणि सर्वाणि चूर्णयाम आस पाण्डवः
    अरत्निना चाभिहत्य शिरॊ कायाथ अहाहरत
60 संथष्टौष्ठं विवृत्ताक्षं फलं वृन्ताथ इव चयुतम
    जटासुरस्य तु शिरॊ भीमसेनबलाथ धृतम
    पपात रुधिराथिग्धं संथष्ट थशनछथम
61 तं निहत्य महेष्वासॊ युधिष्ठिरम उपागमत
    सतूयमानॊ थविजाग्र्यैस तैर मरुथ्भिर इव वासवः

Mahabharata Book III Chapter 154:Transliteration

 1 [vai]
     tatas tān pariviśvastān vasatas tatra pāṇḍavān
     gateṣu teṣu rakṣaḥ subhīmasenātmaje 'pi ca
 2 rahitān bhīmasenena kadā cit tān yadṛcchayā
     jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ
 3 brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ
     iti bruvan pāṇḍaveyān paryupāste sma nityadā
 4 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca
     antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ
 5 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame
     anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat
 6 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca
     prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān
 7 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ
     ākrandad bhīmasenaṃ vai yana yāto mahābalaḥ
 8 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ
     dharmas te hīyate mūḍha na cainaṃ samavekṣase
 9 ye 'nye ke cin manuṣyeṣu tiryagyonigatā api
     gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā
     manuṣyān upajīvanti tatas tvam upajīvasi
 10 samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate
    imaṃ ca lokaṃ śocantam anuśocanti devatāḥ
    pūjyamānāś ca vardhante havyakavyair yathāvidhi
11 vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa
    rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham
12 na ca rājāvamantavyo rakṣasā jātv anāgasi
    aṇur apy apacāraś ca nāsty asmākaṃ narāśana
13 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit
    yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ
14 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ
    bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi
15 evam eva vṛthācāro vṛthā vṛddho vṛthā matiḥ
    vṛthā maraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
16 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ
    pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara
17 atha cet tvam avijñāya idaṃ karma kariṣyasi
    adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam
18 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm
    viṣam etat samāloḍya kumbhena prāśitaṃ tvayā
19 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata
    sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat
20 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ
    mā bhaiṣṭa rākṣasān mūḍhād gatir asya mahāhṛtā
21 nātidūre mahābāhur bhavitā pavanātmajaḥ
    asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ
22 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam
    uvāca vacanaṃ rājan kuntīputramyudhiṣṭhiram
23 rājan kiṃnāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam
    yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā
24 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa
    sūdayema mahābāho deśakālo hy ayaṃ nṛpa
25 kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama
    jayantaḥ pātyamānā vā prāptum arhāma sad gatim
26 rākṣase jīvamāne 'dya ravir astam iyād yadi
    nāhaṃ brūyāṃ punarjātu kṣatriyo 'smīti bhārata
27 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ
    hatvā vā māṃ nayasvainān hato vādyeha svapsyasi
28 tathaiva tasmin bruvati bhīmaseno yadṛcchayā
    prādṛśyata mahābāhuḥ savajra iva vāsavaḥ
29 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm
    kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā
30 mārāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam
    bhramantaṃ tatra tatraiva daivena vinivāritam
31 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ
    krodham āhārayad bhīmo rākṣasaṃ cedam abravīt
32 vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe
    āsthā tu tvayi me nāsti yato 'si na hatas tadā
    brahmarūpapraticchanno na no vadasi cāpriyam
33 priyeṣu caramāṇaṃ tvāṃ na caivāpriya kāriṇam
    atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam
    rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet
34 apakvasya ca kālena vadhas tava na vidyate
    nūnam adyāsi saṃpakvo yathā te matir īdṛśī
    dattā kṛṣṇāpaharaṇe kālenādbhuta karmaṇā
35 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ
    matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi
36 yaṃ cāsi prasthito deśaṃ mano pūrvaṃ gataṃ ca te
    na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ
37 evam uktas tu bhīmena rākṣasaḥ kālacodnitaḥ
    bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ
38 abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ
    na me mūḍhā diśaḥ pāpatvad arthaṃ me vilambanam
39 śrutā me rākṣasā ye ye tvayā vinihatā raṇe
    teṣām adya kariṣyāmi tavāsreṇodaka kriyām
40 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan
    smayamāna iva krodhāt sākṣāt kālāntakopamaḥ
    bāhusaṃrambham evecchann abhidudrāva rākṣasam
41 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam
    abhidudrāva saṃrabdho balo vajradharaṃ yathā
42 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe
    mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām
43 nyavārayat tau prahasan kuntīputro vṛkodaraḥ
    śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt
44 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca
    iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam
45 ity evam uktvā tau vīrau spardhamānau parasparam
    bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau
46 tayor āsīt saṃprahāraḥ kruddhayor bhīma rakṣasoḥ
    amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
47 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ
    jīmūtāv iva gharmānte vinadantau mahābalau
48 babhajñatur mahāvṛkṣān ūrubhir balināṃ varau
    anyonyenābhisaṃrabdhau parasparajayaiṣiṇau
49 tad vṛkṣayuddham abhavan mahīruha vināśanam
    vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ
50 āvidyāvidhya tau vṛkṣān muhūrtam itaretaram
    tāḍayām āsatur ubhau vinadantau muhur muhuḥ
51 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ
    puñjī kṛtāś ca śataśaḥ parasparavadhepsayā
52 tadā śilāḥ samādāya muhūrtam iva bhārata
    mahābhrair iva śailendrau yuyudhāte mahābalau
53 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam
    vajrair iva mahāvegair ājaghnatur amarṣaṇau
54 abhihatya ca bhūyas tāv anyonyaṃ baladarpitau
    bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva
55 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ
    tayoś caṭacaṭā śabdo babhūva sumahātmanoḥ
56 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam
    vegenābhyahanad bhīmo rākṣasasya śirodharām
57 tataḥ śrāntaṃ tu tad rakṣo bhīmasena bhujāhatam
    supariśrāntam ālakṣya bhīmaseno 'bhyavartata
58 tata enaṃ mahābāhur bāhubhyām amaropamaḥ
    samutkṣipya balād bhīmo niṣpipeṣa mahītale
59 tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ
    aratninā cābhihatya śiro kāyād ahāharat
60 saṃdaṣṭauṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam
    jaṭāsurasya tu śiro bhīmasenabalād dhṛtam
    papāta rudhirādigdhaṃ saṃdaṣṭa daśanachadam
61 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat
    stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ


References