Karna Parva/Mahabharata Book VIII Chapter 51

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Karna Parva


Mahabharata Book VIII Chapter 51 : Section 73 English

describes terrible massacre and warriors who were killed on seventeenth day of War:

Section 73

"Sanjaya said, 'Once more Keshava of immeasurable soul said these words unto Arjuna, who, O Bharata, was advancing (to battle), firmly resolved upon slaying Karna, 'Today is the seventeenth day, O Bharata, of this terrible massacre of men and elephants and steeds. At the outset vast was the host that belonged to you. Encountering the foe in battle, that host has been very much reduced in numbers, O king! The Kauravas also, O Partha, were numerous at first, teeming with elephants and steeds. Encountering thee, however, as their foe, they have been nearly exterminated in the van of battle! These lords of Earth and these Srinjayas, united together, and these Pandava troops also, obtaining thy invincible self as their leader, are maintaining their ground on the field. Protected by thee, O slayer of foes, the Panchalas, the Matsyas, the Karushas, and the Chedis, have caused a great destruction of thy foes. Who is there that can vanquish the assembled Kauravas in battle? On the other hand, who is there that can vanquish the mighty car-warriors of the Pandavas protected by thee? Thou, however, art competent to vanquish in battle the three worlds consisting of the gods, the asuras, and human beings, united together. What need I say then of the Kaurava host? Save thee, O tiger among men, who else is there, even if he resemble Vasava himself in prowess, that could vanquish king Bhagadatta? So also, O sinless one, all the lords of earth, united together, are incapable, O Partha, of even gazing at this vast force that is protected by thee. So also, O Partha, it is owing to their having been always protected by thee that Dhrishtadyumna and Shikhandi succeeded in slaying Drona and Bhishma. Who, indeed, O Partha, could vanquish in battle those two mighty car-warriors of the Bharatas, Bhishma and Drona, both of whom were endued with prowess equal to that of Sakra himself? Save thee, O tiger among men, what other man in this world is able to vanquish those fierce lords of akshauhinis, those unreturning and invincible heroes, all accomplished in weapons and united together, Shantanu's son Bhishma, and Drona, and Vaikartana, and Kripa, and Drona's son, and king Duryodhana himself? Innumerable divisions of soldiers have been destroyed (by thee), their steeds and cars and elephants having been mangled (with thy shafts). Numberless Kshatriyas also, wrathful and fierce, hailing from diverse provinces, have been destroyed by thee. Teeming with horses and elephants, large bodies of combatants of diverse Kshatriya clans, such as the Govasas, the Dasameyas, the Vasatis, O Bharata, and the Easterners, the Vatadhanas, and the Bhojas that are very sensitive of their honour, approaching thee and Bhima, O Bharata, have met with destruction. Of terrible deeds and exceedingly fierce, the Tusharas, the Yavanas, the Khasas, the Darvabhisaras, the Daradas, the Sakas, the Kamathas, the Ramathas, the Tanganas the Andhrakas, the Pulindas, the Kiratas of fierce prowess, the Mlecchas, the Mountaineers, and the races hailing from the sea-side, all endued with great wrath and great might, delighting in battle and armed with maces, these all--united with the Kurus and fighting wrathfully for Duryodhana's sake were incapable of being vanquished in battle by anybody else save thee, O scorcher of foes! What man, unprotected by thee, could advance, beholding the mighty and swelling host of the Dhartarashtras arrayed in order of battle? Protected by thee, O puissant one, the Pandavas, filled with wrath, and penetrating into its midst, have destroyed that host shrouded with dust and resembling a swollen sea. Seven days have elapsed since the mighty Jayatsena, the ruler of the Magadhas, was slain in battle by Abhimanyu. After that, 10,000 elephants, of fierce feats, that used to follow that king, were slain by Bhimasena with his mace. After that, other elephants, and car-warriors, by hundreds, have been destroyed by Bhima in that exercise of his might. Even thus, O Partha, during the progress of this awful battle, the Kauravas, with their steeds and carwarriors and elephants, encountering Bhimasena and thee, O son of Pandu, have from hence repaired to the region of Death. The van of the Kaurava army, O Partha, having been struck down by the Pandavas, Bhishma shot showers of fierce shafts, O sire! Conversant with the highest weapons, he shrouded the Chedis, the Panchalas, the Karushas, the Matsyas, and the Kaikayas with the shafts, and deprived them of life! The welkin became filled with gold-winged and straight coursing shafts, capable of piercing the bodies of all foes, that issued out of his bow. He slew thousands of car-warriors, shooting showers of shafts at a time. In all, he slew a 100,000 men and elephants of great might. Abandoning the diverse motions, each of a new kind, in which they careered, those wicked kings and elephants, while perishing, destroyed many steeds and cars and elephants. Indeed, numberless were the shafts that Bhishma shot in battle. Slaughtering the Pandava host for ten days together, Bhishma made the terraces of numberless cars empty and deprived innumerable elephants and steeds of life. Having assumed the form of Rudra or of Upendra in battle, he afflicted the Pandava divisions and caused a great carnage amongst them. Desirous of rescuing the wicked Suyodhana who was sinking in a raftless sea, he slaughtered many lords of Earth among the Chedis, the Panchalas, and the Kaikayas, and caused a great massacre of the Pandava army teeming with cars and steeds and elephants. Innumerable foot-soldiers among the Srinjayas, all well-armed, and other lords of earth, were incapable of even looking at that hero when he careered in battle like the Sun himself of scorching splendour. At last the Pandavas, with all their resources, made a mighty effort, and rushed against that warrior who, inspired with the desire of victory, used to career in battle even in this way. Without availing himself of any aid, he routed, however, the Pandavas and the Srinjayas in battle, and came to be regarded as the one foremost hero in the world. Encountering him, Shikhandi, protected by thee, slew that tiger among men with his straight shafts. Having obtained thee that art a tiger among men (as his foe), that grandsire is now stretched on a bed of arrows, like Vritra when he obtained Vasava for his foe. The fierce Drona also slaughtered the hostile army for five days together. Having made an impenetrable array and caused many mighty car-warriors to be slain, that great car-warrior had protected Jayadratha (for some time). Fierce as the Destroyer himself, he caused a great carnage in the nocturnal battle. Endued with great valour, the heroic son of Bharadwaja consumed innumerable combatants with his arrows. At last, encountering Dhrishtadyumna, he attained to the highest end. If, on that day, thou hadst not checked in battle all the (Dhartarashtra) car-warriors headed by the Suta's son, Drona then would never have been slain. Thou heldst in check the whole Dhartarashtra force. It was for this, O Dhananjaya, that Drona could be slain by the son of Prishata. What other Kshatriya, save thee, could in battle achieve such feats for compassing the slaughter of Jayadratha. Checking the vast (Kaurava) army and slaying many brave kings, thou killedest king Jayadratha, aided by the might and energy of thy weapons. All the kings regarded the slaughter of the ruler of the Sindhus to have been exceedingly wonderful. I, however, do not regard it so; thou didst it and thou art a great car-warrior. If this vast assemblage of Kshatriyas, obtaining thee as a foe, suffer extermination in course of even a whole day, I should, I think, still regard these Kshatriyas to be truly mighty. When Bhishma and Drona have been slain, the terrible Dhartarashtra host, O Partha, may be regarded to have lost all its heroes. Indeed, with all its foremost warriors slain, with its steeds, cars, and elephants destroyed, the Bharata army looketh today like the firmament, reft of the Sun, the Moon, and stars. Yonder host of fierce prowess, O Partha, hath been shorn of its splendours today like the Asura host in days of yore shorn of its splendours by Sakra's prowess. The remnant of that grand master now consists of only five great car-warriors, viz., Ashvatthama, Kritavarma, Karna, Shalya, and Kripa. Slaying those five great car-warriors today, O tiger among men, be thou a hero that hath killed all his foes, and bestow thou the Earth with all her islands and cities on king Yudhishthira. Let Pritha's son Yudhishthira of immeasurable energy and prosperity, obtain today the whole earth with the welkin above it, the waters on it, and the nether regions below it. Slaying this host like Vishnu in days of yore slaying the Daityas and the Danavas, bestow the Earth on the king like Hari bestowing (the three worlds) on Sakra. Let the Panchalas rejoice today, their foes being slain, like the celestials rejoicing after the slaughter of the Danavas by Vishnu. If in consequence of thy regard for that foremost of men, viz., thy preceptor Drona, thou cherishest compassion for Ashvatthama, if, again, thou hast any kindness for Kripa for the sake of respect that is due to a preceptor, if, approaching Kritavarma, thou dost not despatch him today to Yama's abode in consequence of the honour that is due to one's kinsmen by the mother's side, if, O lotus-eyed one, approaching thy mother's brother, viz., Shalya, the ruler of the Madras, thou dost not from compassion slay him, I ask thee, do thou, with keen shafts, O foremost of men slay Karna today with speed, that vile wretch of sinful heart who cherisheth the fiercest hate for the son of Pandu. This is thy noblest duty. There is nothing in it that would be improper. We approve of it, and here is no fault in the act. The wicked-souled Karna is the root, O thou of unfading glory, of that attempt, O sinless one, made in the night for burning thy mother with all her children, and of that conduct which Suyodhana adopted towards you in consequence of that match at dice. Suyodhana always hopeth for deliverance through Karna. Filled with rage, he endeavours to afflict me also (in consequence of that support). It is the firm belief of Dhritarashtra's royal son, O giver of honours, that Karna, without doubt, will slay all the Prithas in battle. Though fully acquainted with thy might, still, O son of Kunti, Dhritarashtra's son hath selected war with you in consequence of his reliance on Karna. Karna also always says, 'I will vanquish the assembled Parthas and that mighty car-warrior, viz., Vasudeva of Dasharha's race'. Buoying up the wicked-souled son of Dhritarashtra, the wicked Karna always roareth in the (Kuru) assembly. Slay him today, O Bharata. In all the acts of injury, of which Dhritarashtra's son hath been guilty towards you, the wicked-souled Karna of sinful understanding hath been the leader. I saw the heroic son of Subhadra of eyes like those of a bull, slain by six mighty car-warriors of cruel heart belonging to the Dhritarashtra army. Grinding those bulls among men, viz., Drona, Drona's son, Kripa and other heroes, he deprived elephants of their riders and mighty car-warriors of their cars. The bull-necked Abhimanyu, that spreader of the fame of both the Kurus and the Vrishnis, deprived steeds also of their riders and foot-soldiers of weapons and life. Routing the (Kaurava) divisions and afflicting many mighty car-warriors, he despatched innumerable men and steeds and elephants to Yama's abode. I swear by Truth to thee, O friend, that my limbs are burning at the thought that while the son of Subhadra was thus advancing, consuming the hostile army with his shafts, even on that occasion the wicked-souled Karna was engaged in acts of hostility to that hero, O lord! Unable, O Partha, to stay in that battle before Abhimanyu's face, mangled with the shafts of Subhadra's son, deprived of consciousness, and bathed in blood, Karna drew deep breaths, inflamed with rage. At last, afflicted with arrows, he was obliged to turn his back upon the field. Eagerly desirous of flying away and becoming hopeless of life, he stayed for some time in battle, perfectly stupefied and exhausted with the wounds he had received. At last hearing those cruel words of Drona in battle--words that were suited to the hour--Karna cut off Abhimanyu's bow. Made bowless by him in that battle, five great car-warriors then, well-versed in the ways of foul warfare, slew that hero with showers of shafts. Upon the slaughter of that hero, grief entered the heart of everyone. Only, the wicked-souled Karna and Suyodhana laughed in joy. (Thou rememberest also) the harsh and bitter words that Karna cruelly said unto Krishna in the (Kuru) assembly, in the presence of the Pandavas and Kurus, 'The Pandavas, O Krishna, are dead! They have sunk into eternal hell! O thou of large hips, choose other lords now, O thou of sweet speeches! Enter now the abode of Dhritarashtra as a serving woman, for, O thou of curving eye-lashes, thy husbands are no more! The Pandavas will not, O Krishna, be of any service to thee today! Thou art the wife of men that are slaves, O princess of Pancala, and thou art thyself, O beautiful lady, a slave! Today only Duryodhana is regarded as the one king on earth; all other kings of the world are worshipping the agency by which his administration is kept up. Behold now, O amiable one, how all the sons of Pandu have equally fallen! Overwhelmed by the energy of Dhritarashtra's son, they are now silently eyeing one another. It is evident that they are all sesame seeds without kernel, and have sunk into hell. They will have to serve the Kaurava (Duryodhana), that king of kings, as his slaves.' Even these were the foul words that that wretch, viz., the sinful Karna of exceedingly wicked heart, spoke on that occasion, in thy hearing, O Bharata! Let gold-decked shafts whetted on stone and capable of taking the life of him at whom they are sped, shot by thee, quench (the fire of) those words and all the other wrongs that that wicked-souled wight did unto thee. Let thy shafts quench all those wrongs and the life also of that wicked wight. Feeling the touch of terrible arrows sped from Gandiva, let the wicked-souled Karna recollect today the words of Bhishma and Drona! Let foe-killing cloth-yard shafts, equipped with the effulgence of lightning, shot by thee, pierce his vital limbs and drink his blood! Let fierce and mighty shafts, of great impetuosity, sped by thy arms, penetrate the vitals of Karna today and despatch him to Yama's abode. Let all the kings of the earth, cheerless and filled with grief and uttering wails of woe, behold Karna fall down from his car today, afflicted with thy arrows. Let his kinsmen, with cheerless faces, behold Karna today, fallen down and stretched at his length on the earth, dipped in gore and with his weapons loosened from his grasp! Let the lofty standard of Adhiratha's son, bearing the device of the elephant's rope, fall fluttering on the earth, cut off by thee with a broad-headed arrow. Let Shalya fly away in terror, abandoning the gold-decked car (he drives) upon seeing it deprived of its warrior and steeds and cut off into fragments with hundreds of shafts by thee. Let thy enemy Suyodhana today, beholding Adhiratha's son slain by thee, despair of both his life and kingdom. Yonder, O Partha, Karna, equal unto Indra in energy, or, perhaps, Sankara himself, is slaughtering thy troops with his shafts. There the Pancalas, though slaughtered by Karna with his whetted shafts, are yet, O chief of Bharata's race, rushing (to battle), for serving the cause of the Pandavas. Know, O Partha, that is prevailing over the Pancalas, and the (five) sons of Draupadi, and Dhrishtadyumna and Shikhandi, and the sons of Dhrishtadyumna, and Satanika, the son of Nakula, and Nakula himself, and Sahadeva, and Durmukha, and Janamejaya, and Sudharman, and Satyaki! The loud uproar made by those allies of thine, viz., the Pancalas, O scorcher of foes, as they are being struck by Karna in dreadful battle, is heard. The Pancalas have not at all been inspired with fear, nor do they turn away their faces from the battle. Those mighty bowmen are utterly reckless of death in great battle. Encountering even that Bhishma who, single-handed, had encompassed the Pandava army with a cloud of shafts, the Pancalas did not turn away their faces from him. Then again, O chastiser of foes, they always strove with alacrity to vanquish forcibly in battle their great foe, viz., the invincible Drona, that preceptor of all wielders of the bow, that blazing fire of weapons, that hero who always burnt his foes in battle. They have never turned their faces from battle, afraid of Adhiratha's son. The heroic Karna, however, with his shafts, is taking the lives of the Pancala warriors endued with great activity as they are advancing against him, like a blazing fire taking the lives of myriads of insects. The son of Radha, in this battle, is destroying in hundreds the Pancalas that are advancing against him,--those heroes, that are resolved to lay down their lives for the sake of their allies! It behoveth thee, O Bharata, to become a raft and rescue those brave warriors, those great bowmen, that are sinking in the raftless ocean represented by Karna. The awful form of that weapon which was obtained by Karna from that foremost of sages, viz., Rama of Bhrigu's race, hath been displayed. Scorching all the troops, that weapon of exceedingly fierce and awful form is blazing with its own energy, surrounding our vast army. Those arrows, sped from Karna's bow, are coursing in battle thick as swarm of bees, and scorching thy troops. Encountering Karna's weapon in battle, that is irresistible by persons not having their souls under control, there the Pancalas, O Bharata, are flying away in all directions! Yonder, Bhima, of unappeasable wrath, surrounded on all sides by the Srinjayas, is fighting with Karna, O Partha, afflicted by the latter with keen shafts! If neglected, Karna will, O Bharata, exterminate the Pandavas, the Srinjayas, and the Pancalas, like a neglected disease whose germ has entered the body. Save thee I do not see another in Yudhishthira's army that would come home safe and sound, having encountered the son of Radha in battle. Slaying that Karna today with thy keen shafts, O bull among men, act according to thy vow, O Partha, and win great fame. I tell thee truly, thou only art able to vanquish in battle the Kaurava host with Karna amongst them, and no one else, O foremost of warriors! Achieving this great feat, viz., slaying the mighty car-warrior Karna, attain thy object, O Partha, and crowned with success, be happy, O best of men!'"

Mahabharata Book VIII Chapter 51 :Sanskrit

1  [स]
     ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत
     कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः
 2 अथ्य सप्त थशाहानि वर्तमानस्य भारत
     विनाशस्यातिघॊरस्य नरवारणवाजिनाम
 3 भूत्वा हि विपुला सेना तावकानां परैः सह
     अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते
 4 भूत्वा हि कौरव्याः पार्द परभूतगजवाजिनः
     तवां वै शत्रुं समासाथ्य विनष्टा रणमूर्धनि
 5 एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः
     तवां समासाथ्य थुर्धर्षं पाण्डवाश च वयवस्दिताः
 6 पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेथिकेकयैः
     तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः
 7 कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान
     अन्यत्र पाण्डवान युथ्धे तवया गुप्तान महारदान
 8 तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान
     तरीँल लॊकान समम उथ्युक्तान किं पुनः कौरवं बलम
 9 भगथत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना
     जेतुं पुरुषशार्थूल यॊ ऽपि सयाथ वासवॊपमः
 10 तदेमां विपुलां सेनां गुप्तां पार्द तवयानघ
    न शेकुः पार्दिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम
11 तदैव सततं पार्द रक्षिताभ्यां तवया रणे
    धृष्टथ्युम्न शिखण्डिभ्यां भीष्मथ्रॊणौ निपातितौ
12 कॊ हि शक्तॊ रणे पार्द पाञ्चालानां महारदौ
    भीष्मथ्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ
13 कॊ हि शांतनवं संख्ये थरॊणं वैकर्तनं कृपम
    थरौणिं च सौमथत्तिं च कृतवर्माणम एव च
    सौन्धवं मथ्रराजं च राजानं च सुयॊधनम
14 वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः
    अक्षौहिणीपतीन उग्रान संरब्धान युथ्धथुर्मथान
15 शरेण्यश च बहुलाः कषीणाः परथीर्णाश्वरदथ्विपाः
    नानाजनपथाश चॊग्राः कषत्रियाणाम अमर्षिणाम
16 गॊवास दासम ईयानां वसातीनां च भारत
    वरात्यानां वाटधानानां भॊजानां चापि मानिनाम
17 उथीर्णाश च महासेना बरह्मक्षत्रस्य भारत
    तवां समासाथ्य निधनं गताः साश्वरदथ्विपाः
18 उग्राश च करूरकर्माणस तुखारा यवनाः खशाः
    दार्वाभिसारा दरदा: शका रमठ तङ्गणाः
19 अन्ध्रकाशपुलिन्थाशकिराताश चॊग्रविक्रमाः
    मलेच्छाशपार्वतीयाश च सागरानूपवासिनः
    संरम्भिणॊ युथ्धशौण्डा बलिनॊ थृब्ध पाणयः
20 एते सुयॊधनस्यार्दे संरब्धाः कुरुभिः सह
    न शक्या युधि निर्जेतुं तवथन्येन परंतप
21 धार्तराष्ट्रम उथग्रं हि वयूढं थृष्ट्वा महाबलम
    यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः
22 तत सागरम इवॊथ्धूतं रजसा संवृतं बलम
    विथार्य पाण्डवैः करुथ्धैस तवया गुप्तैर हतं विभॊ
23 मागधानाम अधिपतिर जयत्सेनॊ महाबलः
    अथ्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना
24 तथॊ थशसहस्राणि गजानां भीमकर्मणाम
    जघान गथया भीमस तस्य राज्ञः परिच्छथम
    ततॊ ऽनये ऽपि हता नागा रदाश च शतशॊ बलात
25 तथ एवं समरे तात वर्तमाने महाभये
    भीमसेनं समासाथ्य तवां च पाण्डव कौरवाः
    सवाजिरदनागाश च मृत्युलॊकम इतॊ गताः
26 तदा सेनामुखे तत्र निहते पार्द पाडवैः
    भीष्मः परासृजथ उग्राणि शरवर्षाणि मारिष
27 स चेथिकाशिपाञ्चालान करूषान मत्स्यकेकयान
    शरैः परच्छाथ्य निधनम अनयत परुषास्त्रवित
28 तस्य चापच्युतैर बाणैः परथेहविथारणैः
    पूर्णम आकाशम अभवथ रुक्मपुङ्खरजिह्मगैः
29 गत्या थशम्या ते गत्वा जघ्नुर वाजिरदथ्विपान
    हित्वा नव गतीर थुष्टाः स बाणान वयायतॊ ऽमुचत
30 थिनानि थश भीष्मेण निघ्नता तावकं बलम
    शून्याः कृता रदॊपस्दा हताश च गजवाजिनः
31 थर्शयित्वात्मनॊ रूपं रुथ्रॊपेन्थ्र समं युधि
    पाण्डवानाम अनीकानि परविगाह्य वयशातयत
32 विनिघ्नन पृदिवीपालांश चेथिपाञ्चालकेकयान
    वयथहत पाण्डवीं मन्थम उज्जिहीर्षुः सुयॊधनम
33 तदा चरन्तं समरे तपन्तम इव भास्करम
    न शेकुः सृञ्जया थरष्टुं तदैवान्ये महीक्षितः
34 विचरन्तं तदा तं तु संग्रामे जितकाशिनम
    सवाथ यॊगेन सहसा पाण्डवा समुपाथ्रवन
35 स तु विथ्राव्य समरे पाण्डवान सृञ्जयान अपि
    एक एव रणे भीष्म एक वीरत्वम आगतः
36 तं शिखण्डी समासाथ्य तवया गुप्तॊ महारदम
    जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः
37 स एष पतितः शेते शरतल्पे पितामहः
    तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम
38 थरॊणः पञ्च थिनान्य उग्रॊ विधम्य रिपुवाहिनीः
    कृत्वा वयूहं महायुथ्धे पातयित्वा महारदान
39 जयथ्रदस्य समरे कृत्वा रक्षां महारदः
    अन्तकप्रतिमश चॊग्रां रात्रिं युथ्ध्वाथहत परजाः
40 अथ्येति थवे थिने वीरॊ भारथ्वाजः परतापवान
    धृष्टथ्युम्नं समासाथ्य स गतः परमां गतिम
41 यथि चैव परान्य युथ्धे सूतपुत्र मुखान रदान
    नावारयिष्यः संग्रामे न सम थरॊणॊ वयनङ्क्ष्यत
42 भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम
    ततॊ थरॊणॊ हतॊ युथ्धे पार्षतेन धनंजय
43 क इवान्यॊ रणे कुर्यात तवथन्यः कषत्रियॊ युधि
    याथृशं ते कृतं पार्द जयथ्रदवधं परति
44 निवार्य सेनां महतीं हत्वा शूरांश च पार्दिवान
    निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा
45 आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्दिवाः
    अनाश्चर्यं हि तत तवत्तस तवं हि पार्द महारदः
46 तवां हि पराप्य रणे कषत्रम एकाहाथ इति भारत
    तप्यमानम असंयुक्तं न भवेथ इति मे मतिः
47 सेयं पार्द चमूर घॊरा धार्तराष्ट्रस्य संयुगे
    हता ससर्व वीरा हि भीष्मथ्रॊणौ यथा हतौ
48 शीर्णप्रवर यॊधा अथ्य हतवाजि नरथ्विपा
    हीना सूर्येन्थु नक्षत्रैर थयौर इवाभाति भारती
49 विध्वस्ता हि रणे पार्द सेनेयं भीमविक्रमात
    आसुरीव पुरा सेना शक्रस्येव पराक्रमैः
50 तेषां हतावशिष्टास तु पञ्च सन्ति महारदाः
    अश्वत्दामा कृतवर्मा कर्णॊ मथ्राधिपः कृपः
51 तांस तवम अथ्य नरव्याघ्र हत्वा पञ्च महारदान
    हतामित्रः परयच्छॊर्वीं राज्ञः सथ्वीप पत्तनाम
52 साकाश जलपातालां सपर्वतमहावनाम
    पराप्नॊत्व अमितवीर्यश्रीर अथ्य पार्दॊ वसुंधराम
53 एतां पुरा विष्णुर इव हत्वा थैतेय थानवान
    परयच्छ मेथिनीं राज्ञे शक्रायेव यदा हरिः
54 अथ्य मॊथन्तु पाञ्चाला निहतेष्व अरिषु तवया
    विष्णुना निहतेष्व एव थानवेयेषु थेवताः
55 यथि वा थविपथां शरेष्ठ थरॊणं मानयतॊ गुरुम
    अश्वत्दाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात
56 अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान
    कृतवर्माणम आसाथ्य न नेष्यामि यमक्षयम
57 भरातरं मातुर आसाथ्य शल्यं मथ्रजनाधिपम
    यथि तवम अरविन्थाक्ष थयावान न जिघांससि
58 इमं पापमतिं कषुथ्रम अत्यन्तं पाण्डवान परति
    कर्णम अथ्य नरश्रेष्ठ जह्य आशु निशितैः शरैः
59 एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते
    वयम अप्य अत्र जानीमॊ नात्र थॊषॊ ऽसति कश चन
60 थहने यत सपुत्राया निशि मातुस तवानघ
    थयूतार्दे यच च युष्मासु परावर्तत सुयॊधनः
    तत्र सर्वत्र थुष्टात्मा कर्णॊ मूलम इहार्जुन
61 कर्णाथ धि मन्यते तराणं नित्यम एव सुयॊधनः
    ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे
62 सदिरा बुथ्धिर नरेन्थ्रस्य धार्तराष्ट्रस्य मानथ
    कर्णः पार्दान रणे सर्वान विजेष्यति न संशयः
63 कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः
    रॊचितॊ भवता सार्धं जानतापि बलं तव
64 कर्णॊ हि भाषते नित्यम अहं पार्दान समागतान
    वासुथेवं सराजानं विजेष्यामि महारणे
65 परॊत्साहयन थुरात्मानं धार्तराष्ट्रं सुथुर्मतिः
    समतौ गर्जते कर्णस तम अथ्य जहि भारत
66 यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान
    तत्र सर्वत्र थुष्टात्मा कर्णः पापमतिर मुखम
67 यच च तथ धार्तराष्ट्राणां करूरैः षड्भिर महारदैः
    अपश्यं निहतं वीरं सौभथ्रम ऋषभेक्षणम
68 थरॊण थरौणिकृपान वीरान कम्पयन्तॊ महारदान
    निर्मनुष्यांश च मातङ्गान्विरदांश च महारदान
69 वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान
    कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम
70 विधमन्तम अनीकानि वयदयन्तं महारदान
    मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम
71 शरैः सौभथ्रम आयस्तं थहन्तम इव वाहिनीम
    तन मे थहति गात्राणि सखे सत्येन ते शपे
72 यत तत्रापि च थुष्टात्मा कर्णॊ ऽभयथ्रुह्यत परभॊ
    अशक्नुवंश चाभिमन्यॊः कर्णः सदातुं रणे ऽगरतः
73 सौभथ्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः
    निःश्वसन करॊधसंथीप्तॊ विमुखः सायकार्थितः
74 अपयान कृतॊत्साहॊ निराशश चापि जीविते
    तस्दौ सुविह्वलः संख्ये परहार जनितश्रमः
75 अद थरॊणस्य समरे तत कालसथृशं तथा
    शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेथ कार्मुकम
76 ततश छिन्नायुधं तेन रणे पञ्च महारदाः
    स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः
77 यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः
    परमुखे पाण्डवेयानां कुरूणां च नृशंसवत
78 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
    पतिम अन्यं पृदुश्रॊणिवृणीष्व मित भाषिणि
79 लेखाभ्रु धृतराष्ट्रस्य थासी भूत्वा निवेशनम
    परविशाराल पक्ष्माक्षि न सन्ति पतयस तव
80 इत्य उक्तवान अधर्मज्ञस तथा परमथुर्मतिः
    पापः पापं वचः कर्णः शृण्वतस तव भारत
81 तस्य पापस्य तथ वाक्यं सुवर्णविकृताः शराः
    शमयन्तु शिला धौतास तवयास्ता जीवितच छिथः
82 यानि चान्यानि थुष्टात्मा पापानि कृतवांस तवयि
    तान्य अथ्य जीवितं चास्य शमयन्तु शरास तव
83 गाण्डीवप्रहितान घॊरान अथ्य गात्रैः सपृशञ शरान
    कर्णः समरतु थुष्टात्मा वचनं थरॊण भीष्मयॊः
84 सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैथ्युत परभाः
    तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम
85 उग्रास तवथ भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः
    अथ्य कर्णं महावेगाः परेषयन्तु यमक्षयम
86 अथ्य हाहाकृता थीना विषण्णास तवच छरार्थिताः
    परपतन्तं रदा कर्णं पश्यन्तु वसुधाधिपाः
87 अथ्य सवशॊणिते मग्नं शयानं पतितं भुवि
    अपविथ्धायुधं कर्णं पश्यन्तु सुहृथॊ निजाः
88 हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मदितस तवया
    परकम्पमानः पततु भूमाव आधिरदेर धवजः
89 तवया शरशतैश छिन्नं रदं हेमविभूषितम
    हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम
90 ततः सुयॊधनॊ थृष्ट्वा हतम आधिरदिं तवया
    निराशॊ जीविते तव अथ्य राज्ये चैव धनंजय
91 एते थरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः
    कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः
92 पाञ्चालान थरौपथेयांश च धृष्टथ्युम्न शिखण्डिनौ
    धृष्टथ्युम्न तनूजांश च शतानीकं च नाकुलिम
93 नकुलं सहथेवं च थुर्मुखं जनमेजयम
    सुवर्माणं सात्यकिं च विथ्धि कर्ण वशंगतान
94 अभ्याहतानां कर्णेन पाञ्चालानां महारणे
    शरूयते निनथॊ घॊरस तथ बन्धूनां परंतप
95 न तव एव भीताः पाञ्चालाः कदं चित सयुः पराङ्मुखाः
    न हि मृत्युं महेष्वासा गणयन्ति महारदाः
96 य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत
    तं समासाथ्य पाञ्चाला भीष्मं नासान पराङ्मुखाः
97 तदा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम
    निर्थहन्तं समारॊहन थुर्धर्षं थरॊणम ओजसा
98 ते नित्यम उथिता जेतुं युथ्धे शत्रून अरिंथमाः
    न जात्व आधिरदेर भीताः पाञ्चालाः सयुः पराङ्मुखाः
99 तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम
    आथत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः
100 तांस तदाभिमुखान वीरान मित्रार्दे तयक्तजीवितान
   कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे
101 अस्त्रं हि रामात कर्णेन भार्गवाथ ऋषिसत्तमात
   यथ उपात्तं पुरा घॊरं तस्य रूपम उथीर्यते
102 तापनं सर्वसैन्यानां घॊररूपं सुथारुणम
   समावृत्य महासेनां जवलति सवेन तेजसा
103 एते चरन्ति संग्रामे कर्ण चापच्युताः शराः
   भरमराणाम इव वरातास तापयन्तः सम तावकान
104 एते चरन्ति पाञ्चाला थिक्षु सर्वासु भारत
   कर्णास्त्रं समरे पराप्य थुर्निवारम अनात्मभिः
105 एष भीमॊ थृढक्रॊधॊ वृतः पार्द समन्ततः
   सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः
106 पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत
   हन्याथ उपेक्षितः कर्णॊ रॊगॊ थेहम इवाततः
107 नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले
   यः समासाथ्य राधेयं सवस्तिमान आव्रजेथ गृहम
108 तम अथ्य निशितैर बाणैर निहत्य भरतर्षभ
   यदाप्रतिज्ञं पार्द तवं कृत्वा कीर्तिम अवाप्नुहि
109 तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान
   नान्यॊ युधि युधां शरेष्ठ सत्यम एतथ बरवीमि ते
110 एत कृत्वा महत कर्महत्वा कर्णं महारदम
   कृतार्दः सफलः पार्द सुखी भव नरॊत्तम

Mahabharata Book VIII Chapter 51:Transliteration

1 [s]

     tataḥ punar ameyātmā keśavo 'rjunam abravīt
     kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ
 2 adya sapta daśāhāni vartamānasya bhārata
     vināśasyātighorasya naravāraṇavājinām
 3 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha
     anyonyaṃ samare prāpya kiṃ cic cheṣā viśāṃ pate
 4 bhūtvā hi kauravyāḥ pārtha prabhūtagajavājinaḥ
     tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani
 5 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ
     tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ
 6 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ
     tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ
 7 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān
     anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
 8 tvaṃ hi śakto raṇe jetuṃ sa surāsuramānuṣān
     trīṁl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam
 9 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā
     jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ
 10 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha
    na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum
11 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe
    dhṛṣṭadyumna śikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau
12 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau
    bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau
13 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam
    drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca
    saundhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam
14 vīrān kṛtāstrān samare sarvān evānuvartinaḥ
    akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
15 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
    nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām
16 govāsa dāsam īyānāṃ vasātīnāṃ ca bhārata
    vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām
17 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata
    tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ
18 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ
    dārvābhisārā daradāḥ śakā ramaṭha taṅgaṇāḥ
19 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ
    mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ
    saṃrambhiṇo yuddhaśauṇḍā balino dṛbdha pāṇayaḥ
20 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha
    na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa
21 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam
    yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ
22 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam
    vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho
23 māgadhānām adhipatir jayatseno mahābalaḥ
    adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā
24 tado daśasahasrāṇi gajānāṃ bhīmakarmaṇām
    jaghāna gadayā bhīmas tasya rājñaḥ paricchadam
    tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt
25 tad evaṃ samare tāta vartamāne mahābhaye
    bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ
    savājirathanāgāś ca mṛtyulokam ito gatāḥ
26 tathā senāmukhe tatra nihate pārtha pāḍavaiḥ
    bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
27 sa cedikāśipāñcālān karūṣān matsyakekayān
    śaraiḥ pracchādya nidhanam anayat paruṣāstravit
28 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ
    pūrṇam ākāśam abhavad rukmapuṅkharajihmagaiḥ
29 gatyā daśamyā te gatvā jaghnur vājirathadvipān
    hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat
30 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam
    śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ
31 darśayitvātmano rūpaṃ rudropendra samaṃ yudhi
    pāṇḍavānām anīkāni pravigāhya vyaśātayat
32 vinighnan pṛthivīpālāṃś cedipāñcālakekayān
    vyadahat pāṇḍavīṃ mandam ujjihīrṣuḥ suyodhanam
33 tathā carantaṃ samare tapantam iva bhāskaram
    na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ
34 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam
    savād yogena sahasā pāṇḍavā samupādravan
35 sa tu vidrāvya samare pāṇḍavān sṛñjayān api
    eka eva raṇe bhīṣma eka vīratvam āgataḥ
36 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham
    jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ
37 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ
    tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam
38 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ
    kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
39 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ
    antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ
40 adyeti dve dine vīro bhāradvājaḥ pratāpavān
    dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim
41 yadi caiva parāny yuddhe sūtaputra mukhān rathān
    nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata
42 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam
    tato droṇo hato yuddhe pārṣatena dhanaṃjaya
43 ka ivānyo raṇe kuryāt tvadanyaḥ kṣatriyo yudhi
    yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati
44 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān
    nihataḥ saindhavo rājā tvayāstra balatejasā
45 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ
    anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ
46 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata
    tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ
47 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge
    hatā sasarva vīrā hi bhīṣmadroṇau yadā hatau
48 śīrṇapravara yodhā adya hatavāji naradvipā
    hīnā sūryendu nakṣatrair dyaur ivābhāti bhāratī
49 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt
    āsurīva purā senā śakrasyeva parākramaiḥ
50 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ
    aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ
51 tāṃs tvam adya naravyāghra hatvā pañca mahārathān
    hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpa pattanām
52 sākāśa jalapātālāṃ saparvatamahāvanām
    prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām
53 etāṃ purā viṣṇur iva hatvā daiteya dānavān
    prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ
54 adya modantu pāñcālā nihateṣv ariṣu tvayā
    viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ
55 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum
    aśvatthāmni kṛpā te 'sti kṛpe cācārya gauravāt
56 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān
    kṛtavarmāṇam āsādya na neṣyāmi yamakṣayam
57 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam
    yadi tvam aravindākṣa dayāvān na jighāṃsasi
58 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati
    karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ
59 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate
    vayam apy atra jānīmo nātra doṣo 'sti kaś cana
60 dahane yat saputrāyā niśi mātus tavānagha
    dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ
    tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna
61 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ
    tato mām api saṃrabdho nigrahītuṃ pracakrame
62 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada
    karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
63 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
    rocito bhavatā sārdhaṃ jānatāpi balaṃ tava
64 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān
    vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe
65 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ
    samatau garjate karṇas tam adya jahi bhārata
66 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān
    tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham
67 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ
    apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam
68 droṇa drauṇikṛpān vīrān kampayanto mahārathān
    nirmanuṣyāṃś ca mātaṅgānvirathāṃś ca mahārathān
69 vyaśvārohāṃś ca turagān pattīn vyāyudha jīvitān
    kurvantam ṛṣabhaskandhaṃ kuru vṛṣṇiyaśaḥ karam
70 vidhamantam anīkāni vyathayantaṃ mahārathān
    manuṣyavāji mātaṅgān prahiṇvantaṃ yamakṣayam
71 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm
    tan me dahati gātrāṇi sakhe satyena te śape
72 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho
    aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ
73 saubhadra śaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ
    niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ
74 apayāna kṛtotsāho nirāśaś cāpi jīvite
    tasthau suvihvalaḥ saṃkhye prahāra janitaśramaḥ
75 atha droṇasya samare tat kālasadṛśaṃ tadā
    śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam
76 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ
    sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ
77 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
    pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat
78 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
    patim anyaṃ pṛthuśroṇivṛṇīṣva mita bhāṣiṇi
79 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
    praviśārāla pakṣmākṣi na santi patayas tava
80 ity uktavān adharmajñas tadā paramadurmatiḥ
    pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata
81 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ
    śamayantu śilā dhautās tvayāstā jīvitac chidaḥ
82 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi
    tāny adya jīvitaṃ cāsya śamayantu śarās tava
83 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān
    karṇaḥ smaratu duṣṭātmā vacanaṃ droṇa bhīṣmayoḥ
84 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyuta prabhāḥ
    tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam
85 ugrās tvad bhujanirmuktā marma bhittvā śitāḥ śarāḥ
    adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam
86 adya hāhākṛtā dīnā viṣaṇṇās tvac charārditāḥ
    prapatantaṃ rathā karṇaṃ paśyantu vasudhādhipāḥ
87 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi
    apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ
88 hastikakṣyo mahān asya bhallenonmathitas tvayā
    prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ
89 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam
    hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām
90 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā
    nirāśo jīvite tv adya rājye caiva dhanaṃjaya
91 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ
    karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
92 pāñcālān draupadeyāṃś ca dhṛṣṭadyumna śikhaṇḍinau
    dhṛṣṭadyumna tanūjāṃś ca śatānīkaṃ ca nākulim
93 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam
    suvarmāṇaṃ sātyakiṃ ca viddhi karṇa vaśaṃgatān
94 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe
    śrūyate ninado ghoras tad bandhūnāṃ paraṃtapa
95 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ
    na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ
96 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat
    taṃ samāsādya pāñcālā bhīṣmaṃ nāsān parāṅmukhāḥ
97 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām
    nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā
98 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ
    na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
99 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām
    ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ
100 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān
   kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe
101 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt
   yad upāttaṃ purā ghoraṃ tasya rūpam udīryate
102 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam
   samāvṛtya mahāsenāṃ jvalati svena tejasā
103 ete caranti saṃgrāme karṇa cāpacyutāḥ śarāḥ
   bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān
104 ete caranti pāñcālā dikṣu sarvāsu bhārata
   karṇāstraṃ samare prāpya durnivāram anātmabhiḥ
105 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ
   sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ
106 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata
   hanyād upekṣitaḥ karṇo rogo deham ivātataḥ
107 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale
   yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham
108 tam adya niśitair bāṇair nihatya bharatarṣabha
   yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi
109 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān
   nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te
110 eta kṛtvā mahat karmahatvā karṇaṃ mahāratham
   kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama

References