Shalya Parva, Mahabharata/Book IX Chapter 44

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Shalya Parva


Mahabharata Book IX Chapter 44:English text

Section 45

describes the Kings and clans who joined the ceremony for investing Kartikeya with the status of generalissimo

Names of the diverse gods

Shloka 1-25

Vaishampayana said, "Collecting all articles as laid down in the scriptures for the ceremony of investiture,

  • Brihaspati duly poured libations on the blazing fire.
  • Himavat gave a seat which was adorned with many costly gems.
  • Kartikeya was made to sit on that auspicious and best of seats decked with excellent gems.
  • The gods brought thither all kinds of auspicious articles, with due rites and mantras, that were necessary for a ceremony of the kind.
  • From fear of swelling the list I do not mention the diverse other gods that came there.
  • All of them came to that ceremony for investing Kartikeya with the status of generalissimo.
  • All the denizens of heaven, O king, brought there everything necessary for the ceremony and every auspicious article.
  • Filled with joy, the denizens of heaven made that high-souled youth, that terror of the Asuras, the generalissimo of the celestial forces, after pouring upon his head the sacred and excellent water of the Sarasvati from golden jars that contained other sacred articles needed for the purpose.
  • The Grandsire of the worlds, Brahman, and Kasyapa of great energy, and the others (mentioned and) not mentioned, all poured water upon Skanda even as, O monarch, the gods had poured water on the head of Varuna, the lord of waters, for investing him with dominion.
  • The lord Brahman then, with a gratified heart, gave unto Skanda four companions, possessed of great might, endued with speed like that of the wind, crowned with ascetic success, and gifted with energy which they could increase at will. They were named Nandisena and Lohitaksha and Ghantakarna and Kumudamalin.
  • The lord Sthanu, O monarch, gave unto Skanda a companion possessed of great impetuosity, capable of producing a hundred illusions, and endued with might and energy that he could enhance at will. And he was the great destroyer of Asuras. In the great battle between the gods and the Asuras, this companion that Sthanu gave, filled with wrath, slew, with his hands alone, fourteen millions of Daityas of fierce deeds.
  • The gods then made over to Skanda the celestial host, invincible, abounding with celestial troops, capable of destroying the enemies of the gods, and of forms like that of Vishnu.
Shloka 26-50
  • Yama gave him two companions, both of whom resembled Death, Unmatha and Pramatha, possessed of great energy and great splendour. Endued with great prowess, Surya, with a gratified heart, gave unto Kartikeya two of his followers named Subhraja and Bhaskara.
  • Soma also gave him two companions, Mani and Sumani, both of whom looked like summits of the Kailasa mountain and always used white garlands and white unguents.
  • Agni gave unto him two heroic companions, grinders of hostile armies, who were named Jwalajihbha and Jyoti.
  • Ansa gave unto Skanda of great intelligence five companions, Parigha, and Vata, and Bhima of terrible strength, and Dahati and Dahana, both of whom were exceedingly fierce and possessed of great energy.
  • Vasava that slayer of hostile heroes, gave unto Agni's son two companions, Utkrosa and Panchaka, who were armed respectively with thunder-bolt and club. These had in battle slain innumerable enemies of Shakra. The illustrious
  • Tvashtri gave unto Skanda two companions named Chakra and Anuchakra, both of whom were endued with great strength. The lord
  • Mitra gave unto the high-souled Kumara two illustrious companions named Suvrata and Satyasandha, both of whom were endued with great learning and ascetic merit, possessed of agreeable features, capable of granting boons and celebrated over the three worlds.

Names of the combatants

Listen now to the names of those other combatants armed with diverse weapons and clad in diverse kinds of robes and ornaments, that Skanda procured.

They were Sankukarna, Nilkumbha, Padmai, Kumud, Ananta, Dwadasabhuja, Krishna, Upakrishnaka, Ghranasravas, Kapiskandha, Kanchanaksha, Jalandhama, Akshasantarjana, Kunadika, Tamobhrakrit, Ekaksha, Dwadasaksha, Jata, Sahasravahu, Vikata, Vyaghraksha, Kshitikampana, Punyanama, Sunama, Suvaktra, Priyadarshana, Parisruta, Kokanada, Priya, Malyanulepana, Ajodara, Gajasiras, Skandhaksha, Satalochana, Jwalajibha, Karala, Sitakesa, Jati, Hari, Krishnakesa, Jatadhara, Chaturdanshtra, Ashtajihva, Meghanada, Prithusravas, Vidyutaksha, Dhanurvaktra, Jathara, Marutasana, Udaraksha, Rathaksha, Vajranabha, Vasurprabha, Samudravega, Sailakampin, Vrisha, Meshapravaha, Nanda, Upadanka, Dhumra, Sweta, Kalinga, Siddhartha, Varada, Priyaka, Nanda, Gonanda, Ananda, Pramoda, Swastika, Dhruvaka, Kshemavaha, Subala, Siddhapatra, Govraja, Kanakapida, Gayana, Hasana, Vana, Khadga, Vaitali, Atitali, Kathaka, Vatika, Hansaja, Pakshadigdhanga, Samudronmadana, Ranotkata, Prashasa, Swetasiddha, Nandaka, Kalakantha, Prabhasa, Kumbhandaka, Kalakaksha, Sita, Bhutalonmathana, Yajnavaha, Pravaha, Devajali, Somapa, Sajala, Kratha, Tuhana, Chitradeva, Madhura, Suprasada, Kiritin, Vasava, Madhuvarna, Kalasodara, Dhamanta, Manma, Thakara, Suchivaktra, Swetavaktra, Suvaktra, Charuvaktra, Pandura, Dandabahu, Subahu, Raja, Kokilaka, Achala, Kanakaksha, Balanama, Sancharaka, Kokanada, Gridhravaktra, Jambuka, Lohavaktra, Jathara, Kumbhavaktra, Kundaka, Madgudagriva, Krishnaujas, Hansavaktra, Chandrabha, Panikurmas, Sambuka, Panchavaktra, Sikshaka, Chashavaktra, Jambuka, Shakavaktra, and Kundaka.

Names of companions of diverse kinds of faces and arms

Besides these, many other high-souled and mighty companions, devoted to ascetic austerities and regardful of Brahmanas, were given unto him by the Grandsire. Some of them were in youth; some were old and some, O Janamejaya, were very young in years. Thousands upon thousands of such came to Kartikeya. They were possessed of diverse kinds of faces. Listen to me, O Janamejaya, as I describe them! Some had faces like those of tortoises (कूर्म), and some like those of cocks (कुक्कुट). The faces of some were very long (दीर्घ), O Bharata. Some, again, had faces like those of dogs, and wolves, and hares, and owls (उलूक), and asses, and camels, and hogs. Some had human faces and some had faces like those of sheep, and jackals. Some were terrible and had faces like those of makaras and porpoises. Some had faces like those of cats and some like those of biting flies; and the faces of some were very long. Some had faces like those of the mongoose, the owl, and the crow. Some had faces like those of mice and peacocks and fishes and goats and sheep and buffaloes. The faces of some resembled those of bears and tigers and leopards and lions. Some had faces like those of elephants and crocodiles. The faces of some resembled those of Garuda and the rhinoceros and the wolf. Some had faces like those of cows and mules and camels and cats. Possessed of large stomachs and large legs and limbs, some had eyes like stars (तारकाक्श). The faces of some resembled those of pigeons (पारावत) and bulls (वृष). Other had faces like those of Kokilas (कॊकिला) and hawks (शयेन) and tittiras (तित्तिरि) and lizards (कृकलास). Some were clad in white robes. Some had faces like those of snakes. The faces of some resembled those of porcupines (शूलमुखा). Indeed, some had frightful and some very agreeable faces; some had snakes for their clothes. The faces as also the noses of some resembled those of cows. Some had large limbs protruding stomachs but other limbs very lean; some had large limbs but lean stomachs. The necks of some were very short and the ears of some were very large. Some had diverse kinds of snakes for their ornaments. Some were clad in skins of large elephants, and some in black deer-skins (कृष्णाजिनाम्बरा). The mouths of some were on their shoulders (सकन्धे मुखा). Some had mouths on their stomachs (उदरतॊ मुखा), some on their backs (पृष्ठे मुखा), some on their cheeks (हनुमुखा), some on their calves (जङ्घा मुखा), and some on their flanks, and the mouths of many were placed on other parts of their bodies. The faces of many amongst those leaders of troops were like those of insects and worms (कीट पतंगा). The mouths of many amongst them were like those of diverse beasts of prey. Some had many arms and some many heads. The arms of some resembled trees (नानावृक्षभुजा), and the heads of some were on their loins. The faces of some were tapering like the bodies of snakes (भुजंगभॊग). Many amongst them had their abodes on diverse kinds of plants and herbs (नानागुल्मनिवासिन). Some were clad in rags, some in diverse kinds of bones, some were diversely clad, and some were adorned in diverse kinds of garlands and diverse kinds of unguents. Dressed diversely, some had skins for their robes (चर्म वास). Some had head-gears; the brows of some were furrowed into lines; the necks of some bore marks like those on conchshells, some were possessed of great effulgence. Some had diadems, some had five tufts of hair on their heads (पञ्च शिखा), and the hair of some was very hard. Some had two tufts, some three, and some seven. Some had feathers on their heads, some had crowns, some had heads that were perfectly bald (मुण्डा), and some had matted locks (जटिला). Some were adorned with beautiful garlands (चित्रमाल्यधर), and the faces of some were very hairy (रॊमानना). Battle was the one thing in which they took great delight, and all of them were invincible by even the foremost ones amongst the gods. Many amongst them were clad in diverse kinds of celestial robes. All were fond of battle. Some were of dark complexion (कृष्ण), and the faces of some had no flesh on them (निर्मांस वक्त्रा). Some had very long backs (दीर्घपृष्टा), and some had no stomachs (निरूदरा). The backs of some were very large (सदूलपृष्ठा) while those of some were very short (हरस्वपृष्ठा). Some had long stomachs and the limbs of some were long. The arms of some were long while (महाभुजा) those of some were short (हरस्वभुजा). Some were dwarfs of short limbs (हरस्वगात्र). Some were hunch-backed (कुब्जा). Some had short hips. The cars and heads of some were like those of elephants (हस्तिकर्ण). Some had noses like those of tortoises (कूर्मनासा), some like those of wolves (वृकनासा). Some had long lips (दीर्घौष्ठा), some had long hips, and some were frightful (विकराला), having their faces downwards (अधॊमुखा). Some had very large teeth (महादंष्ट्रा), some had very short teeth (हरस्वदंष्ट्रा), and some had only four teeth (चतुर्थंष्ट्रा). Thousands among them, O king, were exceedingly terrible, looking like infuriated elephants of gigantic size. Some were of symmetrical limbs (सुविभक्तशरीरा), possessed of great splendour, and adorned with ornaments. Some had yellow eyes, some had ears like arrows (शङ्कुकर्णा), some had noses like gavials (वक्रनासा). O Bharata! Some had broad teeth (दंष्ट्रामहा), some had broad lips (सदूलौष्ठा), and some had green hair (हरि मूर्धजाः). Possessed of diverse kinds of feet and lips and teeth, they had diverse kinds of arms and heads. Clad in diverse kinds of skins, they spoke diverse kinds of languages, O Bharata! Skilled in all provincial dialects, those puissant ones conversed with one another. Those mighty companions, filled with joy, gambolled there, cutting capers (around Kartikeya). Some were long-necked (दीर्घग्रीवा), some longnailed (दीर्घनख), some long-legged (दीर्घपाद). Some amongst them were large-headed (दीर्घशिरॊ) and some large-armed (दीर्घभुजा). The eyes of some were yellow (पिङ्गाक्षा). The throats of some were blue (नीलकण्ठा), and the ears of some were long (लम्बकर्णा), O Bharata. The stomachs of some were like masses of antimony. The eyes of some were white (शवेताङ्गा), the necks of some were red (लॊहितग्रीवाः), and some had eyes of a tawny hue (पिङ्गाक्षाश). Many were dark in colour and many (कल्माषा), O king, were of diverse colours, O Bharata. Many had ornaments on their persons that looked like yak-tails . Some bore white streaks on their bodies (शवेतलॊहित), and some bore red streaks. Some were of diversified colours and some had golden complexions, and some were endued with splendours like those of the peacock (मयूरसदृशप्रभा).

The weapons with combatants

I shall describe to thee the weapons that were taken by those that came last to Kartikeya. Listen to me. Some had noses on their uplifted arms. Their faces were like those of tigers and asses (वयादितास्याः खराननाः). Their eyes were on their backs (पृद्व अक्षा), their throats were blue (नीलकण्ठाश), and their arms resembled spiked clubs . Some were armed with Sataghnis and discs (शतघ्नी चक्रहस्ता), and some had heavy and short clubs. Some had swords and mallets and some were armed with bludgeons, O Bharata. Some, possessed of gigantic sizes and great strength, were armed with lances and scimitars. Some were armed with maces (गदा) and Bhusundis (भुशुण्डि) and some had spears on their hands (शूलासिहस्ता). Possessed of high souls and great strength and endued with great speed and great impetuosity, those mighty companions had diverse kinds of terrible weapons in their arms. Beholding the installation of Kartikeya, those beings of mighty energy, delighting in battle and wearing on their persons rows of tinkling bells, danced around him in joy. These and many other mighty companions, O king, came to the high-souled and illustrious Kartikeya. Some belonged to the celestial regions, some to the aerial, and some to the regions of the Earth. All of them were endued with speed like that of the wind. Commanded by the gods, those brave and mighty ones became the companions of Kartikeya. Thousands upon thousands, millions upon millions, of such beings came there at the installation of the high-souled Kartikeya and stood surrounding him."

Above names in alphabetical order

All the combatants arranged in alphabetical order for better search are as under:

Achala (IX.44.69), Adhomukha (IX.44.94), Ajodara (IX.44.56), Aksha (IX.44.53), Akhu (IX.44.77), Ambara (IX.44.81) (IX.44.84), Ananda, Ananta (IX.44.52), Anjana (IX.44.100), Ashtajihva, Ashivisha (IX.44.82), Asi (IX.44.105), Atitali, Ayika (IX.44.69), Babhrukavaktra (IX.44.77), Bahava (IX.44.85), Bahubahushiradhara (IX.44.86), Balanama (IX.44.69), Bhujangabhoga (IX.44.87), Bhutalonmathana, Bhima (IX.44.75) (IX.44.78),, Bana, Barada, Bhushundi (IX.44.105), Candrabha (IX.44.70), Charuvaktra, Chakra (IX.44.33), Chakrahasta (IX.44.104), Chamarapidaka (IX.44.101), Chandavaktra (IX.44.82), Charmavasa (IX.44.88), Chashavaktra (IX.44.71), Chaturdanshtra (IX.44.95), Chiradhara (IX.44.82), Chirasamvrata (IX.44.88), Chitradeva, Chitramalyadhara (IX.44.91), Chitravarna (IX.44.100), Dahana (IX.44.31), Dandahasta (IX.44.105), Danshtra (IX.44.97), Deshamukha (IX.44.85), Devajali, Dhumra, Dhamanta, Dhanurvaktra, Dandavahu (IX.44.68), Dharmada, Dharina (IX.44.81), Dharuvaka, Diptimanta (IX.44.96), Dirghabhuja (IX.44.99), Dirghajangha (IX.44.93), Dirghajivha (IX.44.94), (IX.44.97), Dirghanakha (IX.44.99), Dirghapada (IX.44.99), Dirghashira (IX.44.99), Dirghaprishtha (IX.44.92), Dirghavaktra (IX.44.76), Dirghonshtha (IX.44.94), Divyamalyambardhara (IX.44.91), Drona, Dhruvaka, Dwadasabhuja, Dwadashaksha, Dwipisnhanana (IX.44.78), Dwishikha (IX.44.90), Ekaksha, Gada (IX.44.105), Gajanana (IX.44.78), Gayana, Gajendracharma (IX.44.84), Gajashira (IX.44.56), Gonanda (IX.44.60), Garudanana (IX.44.79), Gatra (IX.44.88), Ghranasravas, Gokharashtramukha (IX.44.79) Gonasavaranasa (IX.44.82), Govraja, Gridhravaktra (IX.44.69), Hari (IX.44.56), Hansaja, Hansavaktra (IX.44.70), Hanumukha (IX.44.85), Haraswabhuja (IX.44.93), Haraswadanshtra (IX.44.95), Haraswagatra (IX.44.93), Harasagriva (IX.44.83), Haraswaprishtha (IX.44.92), Hasana, Hastikarna (IX.44.93), Hastinasha (IX.44.94), Haya (IX.44.94), Jalandhama, Janghamukha (IX.44.85), Jhashaksha, Jamvuka (IX.44.69) (IX.44.71), Jatadhara, Jathara (IX.44.57) (IX.44.70), Jati (IX.44.56), Jata (IX.44.54), Jatila (IX.44.90), Jaya (IX.44.48), Jwala, Jivha, Javana, Kanchanaksha, Khadagamukha (IX.44.79) Kratha, Kakamukha (IX.44.79) Kalakaksha, Kalakantha, Kalasodara, Kalinga, Kalmasha (IX.44.100), Kambugriva (IX.44.89), Kanakaksha (IX.44.69), Kanchanaksha, Kanakapida, Kapiskandha, Karada, Karala (IX.44.56), Kashitikampana, Katishirsha (IX.44.87), Kathaka, Kathina (IX.44.89), Khadga, Kharanana (IX.44.103), Kharvaktra, Kharoshtravadana (IX.44.74), Kiriti, Kiritina (IX.44.89), Koka (IX.44.69), Kokilaka (IX.44.68), Kokilavadana (IX.44.81), Kratha, Krikalamukha (IX.44.81), Krishanga (IX.44.83), Krishnajina (IX.44.84), Krishodara (IX.44.83), Krishna (IX.44.92), Krishnakesa, Krishnauja (IX.44.70), Kshemavaha, Kshitikampana, Kubja (IX.44.93), Kokonada, Kukutavaktra (IX.44.74), Kumbhaka, Kumbhandaka, Kumbhavaktra (IX.44.70), Kumud (IX.44.52), Kunchaka, Kundaka (IX.44.70) (IX.44.71), Kunadika (IX.44.53), Kurmanasha (IX.44.94), Kurmavaktra (IX.44.74), Lambakarna (IX.44.99), Lohavaktra (IX.44.70), Lohitagriva (IX.44.100), Madhuvarna, Madrahasta (IX.44.105), Madrugriva (IX.44.70), Madhura, Mahaparishadeshwara, Mahabala, (IX.44.104), Mahadanshtra (IX.44.95) (IX.44.97),, Mahabhuja (IX.44.93), Mahajathara (IX.44.80) Mahakarna (IX.44.83), Mahakaya (IX.44.104), Mahateja, Mahishanana (IX.44.77), Makaravaktra (IX.44.75), Malyanulepana Majjala, Manma, Manushyameshavaktra (IX.44.75), Marjaravaktra (IX.44.76), Marutasha, Matsyameshanana (IX.44.77), Mayurasadrahaprabha (IX.44.101), Mayuravadana (IX.44.77), Meghanada, Mehana (IX.44.92), Meshapravaha, Munda (IX.44.90), Murdhaja (IX.44.89), Musalapanaya (IX.44.104), Mukutina (IX.44.89), (IX.44.90), Mundagriva, Nada (IX.44.69), Nakramukha (IX.44.78), Nakulolukavaktra (IX.44.76), Nanda, Nandaka, Nibha (IX.44.95), (IX.44.100), Nilakantha (IX.44.99) (IX.44.103), Nilkumbha, Nirmansavaktra (IX.44.92), Nirudara (IX.44.92), Padma, Padanga (IX.44.80), Pankadigdhanga, Panchavaktra (IX.44.71), Panchashikha (IX.44.89), Pandura, Panikurmas (IX.44.71), Paralambodara (IX.44.92), Paravatamukha (IX.44.80), Parighabahava (IX.44.103), Pariyavigrha (IX.44.91), Parshavanana (IX.44.85), Partapavana, Parisruta, Pashoddyatakara (IX.44.103), Phalakavasa (IX.44.88), Pingaksha (IX.44.96) (IX.44.99),(IX.44.100), Prabhasa, Pramoda, Prahasa, Pravaha, Pridvaksha (IX.44.103), Pridu (IX.44.97), Prishthamukha (IX.44.85), Parisruta, Prithusravas, Priyadarshana, Priyaka, Priya, Punyanaman (IX.44.55), Putramesha, Raja (IX.44.68), Rajan (IX.44.53), Ranotkata, Rathaksha, Rikshashardulavaktra (IX.44.78), Romanana (IX.44.91), Sadulanga (IX.44.83), Sadulaprashtha (IX.44.92), Sadulodara (IX.44.83), Saduloshtha (IX.44.97), Sahasravahu, Shailakampin, Sajala, Samudravega, Samudronmadana, Samvuka (IX.44.71), Sancharaka (IX.44.69), Shankukarna (IX.44.52) (IX.44.96), Satata (IX.44.91), Santarjana (IX.44.53), Savalankrata (IX.44.96), Shakavaktra (IX.44.71), Shaptashikha (IX.44.90), Shasholukamukha (IX.44.74), Shataghni (IX.44.104), Shatalochana, Shatanana (IX.44.82), Shavavaktra (IX.44.76), Shayenakanana (IX.44.81) Shikhanina (IX.44.90), Shirodhara (IX.44.93), Shishumaramukha (IX.44.75), Shulamukha (IX.44.82), Shulasihasta (IX.44.104), Shura (IX.44.109), Shveta, Sharava, Siddhapatra, Siddhartha, Sikshaka (IX.44.71), Sita, Sitakesha (IX.44.56), Skandhaksha, Skandhamukha (IX.44.84), Somapa, Srigalavadana (IX.44.75), Subala, Suchivaktra, Sujata, Sunama, Suprasada, Suvahu (IX.44.68), Suvaktra, Suvarchasa (IX.44.89), Suvibhaktasharira (IX.44.96), Swastika, Sweta, Shwetanga (IX.44.100), Swetashirsha, Shwetavaktra, Thakara, Tamobhrakrit, Tarakaksha (IX.44.80), Tarshitha (IX.44.90), Tittirakanana (IX.44.81), Tuhana, Udaraksha, Upanandaka, Upakrishnaka, Ushnishina (IX.44.89), Vaitali, Vajranabha, Vakranasa (IX.44.96), Valakarakshaka, Vamana (IX.44.93), Varada (IX.44.59), Varana (IX.44.95), Varahavadana (IX.44.74), Vasana (IX.44.84), Vasava (IX.44.67), Vasurprabha, Vatika, Vaitali, Vayalavaktra (IX.44.82), Vatsala, Vidyudaksha, Vikarala (IX.44.94), Vikata, Viraja (IX.44.81), Vrikamukha (IX.44.79) Vrikanasha (IX.44.94), Vrikaudara (IX.44.100), Vrishadanshamukha (IX.44.79) Vrishamukha (IX.44.80), Vrisha, Vyaghraksha, Vyadita (IX.44.103), Yajnavaha, Tomarapanaya (IX.44.105), Tuhara, Udaratamukha (IX.44.84), Upadanka, Vana (IX.44.62),

Mahabharata Book IX Chapter 44:Sanskrit text

Shloka 1- 50: Names of the diverse gods

 1 [वै]
     ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः
     बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यदाविधि
 2 ततॊ हिमवता दत्ते मणिप्रवर शॊभिते
     दीव्य रत्नाचिते दिव्ये निषण्णः परमासने
 3 सर्वमङ्गल संभारैर विधिमन्त्रपुरस्कृतम
     आभिषेचनिकं दरव्यं गृहीत्वा देवता गणाः
 4 इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तदा
     धाता चैव विधाता च तदा चैवानिलानलौ
 5 पूष्णा भगेनार्यम्णाअंशेनविवस्वता
     रुद्रश च सहितॊ धीमान मित्रेण वरुणेन च
 6 रुद्रैर वसुभिर आदित्यैर अश्विभ्यांवृतः परभुः
     विश्वे देवैर मरुद्भिशसाध्यैशपितृभिः सह
 7 गन्धर्वैर अप्सरॊभिशयक्षराक्षस पन्नगैः
     देवर्षिभिर असंख्येयैस तदा बरह्मर्षिभिर वरैः
 8 वैखानसैर वालखिल्यैर वाय्वाहारैर मरीचिपैः
     भृगुभिश चाङ्गिरॊभिशयतिभिश च महात्मभिः
     सर्वैर विद्याधरैः पुण्यैर यॊगसिद्धैस तदा वृतः
 9 पितामहः पुलस्त्यशपुलहश च महातपाः
     अङ्गिराः कश्यपॊ ऽतरिशमरीचिर भृगुर एव च
 10 ऋतुर हरः परचेताशमनुर दक्षस तदैव च
    ऋतवश च गरहाश चैव जयॊतींषि च विशां पते
11 मूर्तिमत्यश च सरितॊ वेदाश चैव सनातनाः
    समुद्राशहरदाश चैव तीर्दानि विविधानि च
    पृथिवी दयौर दिशश चैव पादपाश च जनाधिप
12 अदितिर देव माता च हरीः शरीः सवाहा सरस्वती
    उमा शची सिनीवाली तदा चानुमतिः कुहूः
    राकाधिषणा चैव पत्न्यश चान्या दिवौकसाम
13 हिमवांश चैव विन्ध्यशमेरुश चानेक शृङ्गवान
    ऐरावतः सानुचरः कलाः काष्टास तदैव च
    मासार्ध मासा ऋतवस तदा रात्र्यहनी नृप
14 उच्चैःश्रवा हयश्रेष्ठॊ नागराजशवामनः
    अरुणॊ गरुडश चैव वृक्षाश चौषधिभिः सह
15 धर्मश च भगवान देवः समाजग्मुर हि संगताः
    कालॊ यमशमृत्युश च यमस्यानुचराश च ये
16 बहुलत्वाच च नॊक्ता ये विविधा देवता गणाः
    ते कुमाराभिषेकार्दं समाजग्मुस ततस ततः
17 जगृहुस ते तथा राजन सर्व एव दिवौकसः
    आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
18 दिव्यसंभार संयुक्तैः कलशैः काञ्चनैर नृप
    सरस्वतीभिः पुण्याभिर दिव्यतॊयभिर एव तु
19 अभ्यषिञ्चन कुमारं वै संप्रहृष्टा थिवौकसः
    सेनापतिं महात्मानम असुराणां भयावहम
20 पुरा यदा महाराज वरुणं वै जलेश्वरम
    तदाभ्यषिञ्चथ भगवान बरह्मा लॊकपितामहः
    कश्यपश च महातेजा ये चान्ये नानुकीर्तिताः
21 तस्मै बरह्मा ददौ परीतॊ बलिनॊ वातरंहसः
    कामवीर्यधरान सिद्धान महापारिषदान परभुः
22 नन्दिषेणं लॊहिताक्षं घण्डाकर्णं च संमतम
    चतुर्दम अस्यानुचरं खयातं कुमुदमालिनम
23 ततः सथाणुं महावेगं महापारिषडं करतुम
    माया शतधरं कामं कामवीर्यबलान्वितम
    ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम
24 स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम
    जघान दॊर्भ्यां संक्रुद्धः परयुतानि चतुर्थश
25 तदा देव ददुस तस्मै सेनां नैरृतसांकुलाम
    देवशत्रुक्षयकरीम अजय्यां विश्वरूपिणीम


26 जयशब्थं ततश चक्रुर थेवाः सर्वे सवासवाः
    गन्धर्वयक्षा रक्षांसि मुनयः पितरस तदा
27 यमः पराथाथ अनुचरौ यम कालॊपमाव उभौ
    उन्मादंपरमादं च महावीर्यौ महाथ्युती
28 सुभ्राजॊ भास्करश चैव यौ तौ सूर्यानुयायिनौ
    तौ सूर्यः कार्त्तिकेयाय थथौ परीतः परतापवान
29 कैलासशृङ्गसंकाशौ शवेतमाल्यानुलेपनौ
    सॊमॊ ऽपय अनुचरौ पराथान मणिं सुमणिम एव च
30 जवालाजिह्वं तदा जयॊतिर आत्मजाय हुताशनः
    थथाव अनुचरौ शूरौ परसैन्यप्रमादिनौ
31 परिघंवटं चैव भीमं च सुमहाबलम
    दहतिं दहनं चैव परचण्डौ वीर्यसंमतौ
    अंशॊ ऽपय अनुचरान पञ्च थथौ सकन्दाय धीमते
32 उत्क्रॊशं पङ्कजं चैव वज्रदण्डधराव उभौ
    थथाव अनल पुत्राय वासवः परवीरहा
    तौ हि शत्रून महेन्थ्रस्य जघ्नतुः समरे बहून
33 चक्रं विक्रमकं चैव संक्रमं च महाबलम
    सकन्थाय तरीन अनुचरान थथौ विष्णुर महायशाः
34 वर्धनं नन्दनं चैव सर्वविथ्या विशारथौ
    सकन्थाय थथतुः परीताव अश्विनौ भरतर्षभ
35 कुन्दनं कुसुमं चैव कुमुदं च महायशाः
    डम्बराडम्बरौ चैव ददौ धाता महात्मने
36 वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलॊत्कटौ
    थथौ तवष्टा महामायौ सकन्थायानुचरौ वरौ
37 सुव्रतं सत्यसंधं च थथौ मित्रॊ महात्मने
    कुमाराय महात्मानौ तपॊ विथ्याधरौ परभुः
38 सुथर्शनीयौ वरदौ तरिषु लॊकेषु विश्रुतौ
    सुप्रभं च महात्मानं शुभकर्माणम एव च
    कार्त्तिकेयाय संप्राथाथ विधाता लॊकविश्रुतौ
39 पालितकं कालिकंमहामायाविनाव उभौ
    पूषा च पार्षथौ पराथात कार्त्तिकेयाय भारत
40 बलं चातिबलं चैव महावक्त्रौ महाबलौ
    परथथौ कार्त्तिकेयाय वायुर भरतसत्तम
41 घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ
    परथथौ कार्त्तिकेयाय वरुणः सत्यसंगरः
42 सुवर्च्चसं महात्मानं तदैवाप्य अतिवर्चसाम
    हिमवान परथथौ राजन हुताशनसुताय वै
43 काञ्चनं च महात्मानं मेघमालिनम एव च
    थथाव आनुचरौ मेरुर अग्निपुत्राय भारत
44 स्थिरं चातिस्थिरं चैव मेरुर एवापरौ थथौ
    महात्मने ऽगनिपुत्राय महाबलपराक्रमौ
45 उच्छ्रितं चातिशृङ्गं च महापाषाण यॊधनौ
    परथथाव अग्निपुत्राय विन्ध्यः पारिषथाव उभौ
46 संग्रहं विग्रहं चैव समुथ्रॊ ऽपि गथाधरौ
    परथथाव अग्निपुत्राय महापारिषथाव उभौ
47 उन्मादं पुष्पदन्तंशङ्कुकर्णं तदैव च
    परथथाव अग्निपुत्राय पार्वती शुभथर्शना
48 जयं महाजयं चैव नागौ जवलनसूनवे
    परथथौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
49 एवं साख्याशरुथ्राशवसवः पितरस तदा
    सागराः सरितश चैव गिरयश च महाबलाः
50 थथुः सेनागणाध्यक्षाञ शूलपट्टिशधारिणः
    थिव्यप्रहरणॊपेतान नानावेषविभूषितान

Shloka 51- 71: Names of the combatants

51 शृणु नामानि चान्येषां ये ऽनये सकन्दस्य सैनिकाः
    विविधायुधसंपन्नाश चित्राभरण वर्मिणः
52 शङ्कुकर्णॊ निकुम्भशपद्मः कुमुद एव च
    अनन्तॊ द्वादश भुजस तदा कृष्णॊपकृष्णकौ
53 द्रॊण शरवाः कपिस्कन्धः काञ्चनाक्षॊ जलं धमः
    अक्षसंतर्जनॊ राजन कुनदीकस तमॊ ऽभरकृत
54 एकाक्षॊ द्वादशाक्षश च तदैवैक जटः परभुः
    सहस्रबाहुर विकटॊ वयाघ्राक्षः क्षितिकम्पनः
55 पुण्यनामा सुनामासुवक्त्रः परियदर्शनः
    परिश्रुतः कॊक नदः प्रिय माल्यानुलेपनः
56 अजॊदरॊ गजशिराः सकन्धाक्षः शतलॊचनः
    जवालाजिह्वः करालशसितकेशॊ जटी हरिः
57 चतुर्थंष्ट्रॊ ऽषट जिह्वशमेघनाद: पृथुश्रवाः
    विथ्युथ अक्षॊ धनुर वक्त्रॊ जठरॊ मारुताशनः
58 उदराक्षॊ झषाक्षशवज्रनाभॊ वसुपरभः
    समुद्रवेगॊ राजेन्थ्र शैलकम्पी तदैव च
59 पुत्र मेषः परवाहश च तदा नन्दॊपनन्दकौ
    धूम्रः शवेतः कलिङ्गशसिद्धार्थो वरदस तदा
60 परियकश चैव नन्दशगॊनन्दश च परतापवान
    आनन्दशपरमॊदशसवस्तिकॊ धरुवकस तदा
61 कषेमवापः सुजातशसिद्धयात्रश च भारत
    गॊव्रजः कनकापीडॊ महापारिषदेश्वरः
62 गायनॊ हसनश चैव बाणः खड्गश च वीर्यवान
    वैताली चातिताली च तदा कतिक वातिकौ
63 हंसजः पङ्कदिग्धाङ्गः समुद्रॊन्मादनश च ह
    |रणॊत्कटः प्रहासशवेतशीर्षशनन्दकः
64 कालकण्ठः परभासश च तदा कुम्भाण्डकॊ ऽपरः
    कालकाक्षः सितश चैव भूतलॊन्मदनस तदा
65 यज्ञवाहः परवाहशदेव याजीसॊमपः
    सजालशमहातेजाः क्रथ करादौ च भारत
66 तुहनशतुहानशचित्रदेवश च वीर्यवान
    मधुरः सुप्रसादशकिरीटी च महाबलः
67 वसवॊ मधुवर्णशकलशॊदर एव च
    धमन्तॊ मन्मदकरः सूचीवक्त्रश च वीर्यवान
68 शवेतवक्त्रः सुवक्त्रशचारु वक्त्रशपाण्डुरः
    दण्डबाहुः सुबाहुशरजः कॊकिलकस तदा
69 अचलः कनकाक्षशबालानाम अयिकः परभुः
    संचारकः कॊक नदॊ गृध्रवक्त्रशजम्बुकः
70 लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रशकुण्डकः
    मद्गुग्रीवशकृष्णौजा हंसवक्त्रशचन्द्र भाः
71 पाणिकूर्माशम्बूकः पञ्चवक्त्रशशिक्षकः
    चाष वक्त्रशजम्बूकः शाकवक्त्रशकुण्डकः

Shloka 71-101: Names of companions of diverse kinds of faces and arms

72 यॊगयुक्ता महात्मानः सततं बराह्मण परियाः
    पैतामहा महात्मानॊ महापारिषथाश च ह
    यौवनस्दाश च बालाश च वृद्धाश च जनमेजय
73 सहस्रशः पारिषथाः कुमारम उपतस्दिरे
    वक्त्रैर नानाविधैर ये तु शृणु ताञ जनमेजय
74 कूर्मकुक्कुटवक्त्राश च शशॊलूक मुखास तदा
    खरॊष्ट्रवदनाश चैव वराहवदनास तदा
75 मनुष्यमेष वक्त्राशसृगालवदनास तदा
    भीमा मकर वक्त्राश च शिशुमार मुखास तदा
76 मार्जारशशवक्त्राशदीर्घवक्त्राश च भारत
    नकुलॊलूक वत्राश च शववाक्त्राश च तदापरे
77 आखु बभ्रुक वक्त्रशमयूरवदनास तदा
    मत्स्यमेषाननाश चान्ये अजावि महिषाननाः
78 ऋक्षशार्दूल वक्त्राश च दवीपिसिंहाननास तदा
    भीमा गजाननाश चैव तदा नक्रमुखाः परे
79 गरुडाननाः खड्गमुखा वृककाकमुखास तदा
    गॊखरॊष्ट्र मुखाश चान्ये वृषथंश मुखास तदा
80 महाजठर पादाङ्गास तारकाक्शाश च भारत
    पारावत मुखाश चान्ये तदा वृषमुखाः परे
81 कॊकिला वदनाश चान्ये श्येनतित्तिरिकाननाः
    कृकलास मुखाश चैव विरजॊऽमबरधारिणः
82 व्यालवक्त्राः शूलमुखाश चण्डवक्त्राः शताननाः
    आशीविषाश चीरधरा |गॊनासावरणास तदा
83 सदूलॊदराः कृशाङ्गाशसदूलाङ्गशकृशॊदराः
    हरस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः
84 गजेन्द्र चर्म वसनास तदा कृष्णाजिनाम्बराः
    सकन्धे मुखा महाराज तदा हय उदरतॊ मुखाः
85 पृष्ठे मुखा हनुमुखास तदा जङ्घा मुखा अपि
    पार्श्वाननाश च बहवॊ नानादेशमुखास तदा
86 तदा कीट पतंगानां सथृशास्या गणेश्वराः
    नानाव्यालमुखाश चान्ये बहु बाहुशिरॊ धराः
87 नानावृक्षभुजाः केच चित कटि शीर्षास तदापरे
    भुजंगभॊग वदना नानागुल्मनिवासिनः
88 चीरसंवृत गात्राश च तदा फलकवाससः
    नानावेषधराश चैव चर्म वासस एव च
89 उष्णीषिणॊ मुकुटिनः कम्बुग्रीवाः सुवर्चसः
    किरीटिनः पञ्च शिखास तदा कठिन मूर्धजाः
90 त्रिशिखा द्विशिखाश चैव तदा सप्त शिखाः परे
    शिखण्डिनॊ मुकुटिनॊ मुण्डाशजटिलास तदा
91 चित्रमाल्यधराः केच चित केच चिथ रॊमाननास तदा
    दिव्यमाल्याम्बरधराः सततं परियविग्रहाः
92 कृष्णा निर्मांस वक्त्राश च दीर्घपृष्टा निरूदराः
    सदूलपृष्ठा हरस्वपृष्ठाः परलम्बॊदर मेहनाः
93 महाभुजा हरस्वभुजा हरस्वगात्रशवामनाः
    कुब्जाशदीर्घजङ्घाशहस्तिकर्ण शिरॊधराः
94 हस्तिनासाः कूर्मनासा वृकनासास तदापरे
    दीर्घौष्ठा दीर्घजिह्वाशविकराला हय अधॊमुखाः
95 महादंष्ट्रा हरस्वदंष्ट्राश चतुर्दंष्ट्रास तदापरे
    वारणेन्द्र निभाश चान्ये भीमा राजन सहस्रशः
96 सुविभक्तशरीराशदीप्तिमन्तः स्वलंकृताः
    पिङ्गाक्षाः शङ्कुकर्णाशवक्रनासाश च भारत
97 पृथु दंष्ट्रामहा दंष्ट्राः सदूलौष्ठा हरि मूर्धजाः
    नाना पाथौष्ठ दंष्ट्राश च नाहा हस्तशिरॊ धराः
    नाना वर्मभिर आच्छन्ना नाना भाषाश च भारत
98 कुशला देशभाषासु जल्पन्तॊ ऽनयॊन्यम ईश्वराः
    हृष्टाः परिपतन्ति सम महापारिषदास तदा
99 दीर्घग्रीवा दीर्घनखदीर्घपादशिरॊ भुजाः
    पिङ्गाक्षा नीलकण्ठाशलम्बकर्णाश च भारत
100 वृकॊदर निभाश चैव के चिद अञ्जनसंनिभाः]]
   शवेताङ्गा लॊहितग्रीवाः पिङ्गाक्षाश च तदापरे
   कल्माषा बहवॊ राजंश चित्रवर्णाश च भारत
101 चामरापीडक निभाः शवेतलॊहित राजयः
   नानावर्णाः सवर्णाशमयूरसदृशप्रभाः

Shloka 102-110:The weapons with combatants

102 पुनः परहरणान्य एषां कीर्त्यमानानि मे शृणु
   शेषैः कृतं पारिषदैर आयुधानां परिग्रहम
103 पाशॊद्यत कराः के चिद व्यादितास्याः खराननाः
   पृद्व अक्षा नीलकण्ठाश च तदा परिघबाहवः
104 शतघ्नी चक्रहस्ताश च तदा मुसलपाणयः
   शूलासिहस्ताश च तदा महाकाया महाबलाः
105 गदा भुशुण्डि हस्ताश च तदा तॊमरपाणयः
   असि मद्गरहस्ताशदण्डहस्ताश च भारत
106 आयुधैर विविधैर घॊरैर महात्मानॊ महाजवाः
   महाबला महावेगा महापारिषदास तदा
107 अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
   घण्टाजालपिनथ्धाङ्गा ननृतुस ते महौजसः
108 एते चान्ये च बहवॊ महापारिषदा नृप
   उपतस्दुर महात्मानं कार्त्तिकेयं यशस्विनम
109 थिव्याश चाप्य आन्तरिक्षाश च पार्दिवाश चानिलॊपमाः
   वयादिष्टा दैवतैः शूराः सकन्दस्यानुचराभवन
110 तादृशानां सहस्राणि परयुतान्य अर्बुदानि च
   अभिषिक्तं महात्मानं परिवार्यॊपतस्दिरे

Meaning of Sanskrit words

  • अज = goat or ram, epithet of god, name of Dasharatha’s father
  • आखु = rat
  • आशी = eater
  • उलूक = owl, firebrand
  • उष्ट्र = camel
  • उष्ट्र = camel
  • ऋक्ष = bear
  • ओष्ठ = lip
  • कम्बु = conch, snail, elephant
  • काक = crow
  • कानन = forest
  • किरीटी = wearing diadem, crown, crest, tiara
  • कुक्कुट = cock, spark of fire, a male bird, cockscomb, rooster
  • कुब्ज = hunch-backed
  • कूर्म = tortoise, turtle, name of a sage, the second incarnation of Vishnu
  • कृकलास = lizard
  • कृश = lean
  • कॊकिल = cuckoo
  • खड्ग = rhinoceros, sword
  • खर = ass, mule, duck, crow, grass
  • गजानन = elephant
  • गात्र = body, limb
  • गुल्म = kind of shrub
  • ग्रीवा = neck
  • चण्ड = angry, fierce
  • चामर = yak-tail, tail of the wild goat,
  • जठर = n. stomach, womb, body, tummy; adj. Old,difficult
  • जिह्वा = tongue
  • तारक = star, planet
  • तित्तिरि = partridge, branch of the black Yajur-Veda
  • दंष्ट्र = teeth
  • नकुल = mongoose
  • नक्र = crocodile, alligator, nose
  • पारावत = pigeon, monkey, mountain
  • फलक = sky
  • बभ्रुक = monkey, mongoose, ape
  • भीम = terrible, gigantic,
  • मकर = alligator, array of army, eleventh month of Hindu year
  • मत्स्य = fish, first incarnation of Vishnu, name of ancient country of Virata
  • मयूर = peacock
  • महाजठर =
  • महिष = buffalo
  • मुख = n. face, adj. Chief, first, principal
  • मूर्धज = head
  • मेष = ram
  • रॊम = the small hair on the body
  • वक्त्र = face, mouth, a kind of metre
  • वराह = boar, hog, Vishnu, one of the eighteen continents in puranas
  • वृक = wolf
  • वृष = bull
  • व्याल = tiger, lion, king, the god Vishnu
  • शश = hare, rabbit
  • शार्दूल = tiger
  • शिशुमार = porpoise, the planetary system, Krishna
  • शूल = porcupine, an ancient weapon like a spear, pike,
  • श्येन = hawk
  • सदूल = large
  • सिंह = lion
  • सृगाल = jackal
  • हरस्व = short

Mahabharata Book IX Chapter 44:Transliteration

1  [vai]
     tato 'bhiṣekā saṃbhārān sarvān saṃbhṛtya śāstrataḥ
     bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi
 2 tato himavatā datte maṇipravara śobhite
     dīvya ratnācite divye niṣaṇṇaḥ paramāsane
 3 sarvamaṅgala saṃbhārair vidhimantrapuraskṛtam
     ābhiṣecanikaṃ dravyaṃ gṛhītvā devatā gaṇāḥ
 4 indrāviṣṇū mahāvīryau sūryācandramasau tathā
     dhātā caiva vidhātā ca tathā caivānilānalau
 5 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā
     rudraś ca sahito dhīmān mitreṇa varuṇena ca
 6 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
     viśve devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha
 7 gandharvair apsarobhiś ca yakṣarākṣasa pannagaiḥ
     devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ
 8 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
     bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ
     sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ
 9 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ
     aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
 10 ṛtur haraḥ pracetāś ca manur dakṣas tathaiva ca
    ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate
11 mūrtimatyaś ca sarito vedāś caiva sanātanāḥ
    samudrāś ca hradāś caiva tīrthāni vividhāni ca
    pṛthivī dyaur diśaś caiva pādapāś ca janādhipa
12 aditir deva mātā ca hrīḥ śrīḥ svāhā sarasvatī
    umā śacī sinīvālī tathā cānumatiḥ kuhūḥ
    rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
13 himavāṃś caiva vindhyaś ca meruś cāneka śṛṅgavān
    airāvataḥ sānucaraḥ kalāḥ kāṣṭās tathaiva ca
    māsārdha māsā ṛtavas tathā rātryahanī nṛpa
14 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
    aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha
15 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
    kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye
16 bahulatvāc ca noktā ye vividhā devatā gaṇāḥ
    te kumārābhiṣekārthaṃ samājagmus tatas tataḥ
17 jagṛhus te tadā rājan sarva eva divaukasaḥ
    ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ
18 divyasaṃbhāra saṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa
    sarasvatībhiḥ puṇyābhir divyatoyabhir eva tu
19 abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ
    senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham
20 purā yathā mahārāja varuṇaṃ vai jaleśvaram
    tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ
    kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ
21 tasmai brahmā dadau prīto balino vātaraṃhasaḥ
    kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ
22 nandiṣeṇaṃ lohitākṣaṃ ghaṇḍā karṇaṃ ca saṃmatam
    caturtham asyānucaraṃ khyātaṃ kumudamālinam
23 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣaḍaṃ kratum
    māyā śatadharaṃ kāmaṃ kāmavīryabalānvitam
    dadau skandāya rājendra surārivinibarhaṇam
24 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām
    jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa
25 tathā deva dadus tasmai senāṃ nairṛtasāṃkulām
    devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm
26 jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ
    gandharvayakṣā rakṣāṃsi munayaḥ pitaras tathā
27 yamaḥ prādād anucarau yama kālopamāv ubhau
    unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī
28 subhrājo bhāskaraś caiva yau tau sūryānuyāyinau
    tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān
29 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau
    somo 'py anucarau prādān maṇiṃ sumaṇim eva ca
30 jvālā jihvaṃ tathā jyotir ātmajāya hutāśanaḥ
    dadāv anucarau śūrau parasainyapramāthinau
31 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam
    dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau
    aṃśo 'py anucarān pañca dadau skandāya dhīmate
32 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau
    dadāv anala putrāya vāsavaḥ paravīrahā
    tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn
33 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam
    skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ
34 vardhanaṃ nandanaṃ caiva sarvavidyā viśāradau
    skandāya dadatuḥ prītāv aśvinau bharatarṣabha
35 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ
    ḍambarāḍambarau caiva dadau dhātā mahātmane
36 vakrānuvakrau balinau meṣavaktrau balotkaṭau
    dadau tvaṣṭā mahāmāyau skandāyānucarau varau
37 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane
    kumārāya mahātmānau tapo vidyādharau prabhuḥ
38 sudarśanīyau varadau triṣu lokeṣu viśrutau
    suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca
    kārttikeyāya saṃprādād vidhātā lokaviśrutau
39 pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau
    pūṣā ca pārṣadau prādāt kārttikeyāya bhārata
40 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau
    pradadau kārttikeyāya vāyur bharatasattama
41 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau
    pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ
42 suvarccasaṃ mahātmānaṃ tathaivāpy ativarcasām
    himavān pradadau rājan hutāśanasutāya vai
43 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca
    dadāv ānucarau merur agniputrāya bhārata
44 sthiraṃ cātisthiraṃ caiva merur evāparau dadau
    mahātmane 'gniputrāya mahābalaparākramau
45 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇa yodhanau
    pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau
46 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau
    pradadāv agniputrāya mahāpāriṣadāv ubhau
47 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca
    pradadāv agniputrāya pārvatī śubhadarśanā
48 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave
    pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ
49 evaṃ sākhyāś ca rudrāś ca vasavaḥ pitaras tathā
    sāgarāḥ saritaś caiva girayaś ca mahābalāḥ
50 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ
    divyapraharaṇopetān nānāveṣavibhūṣitān
51 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ
    vividhāyudhasaṃpannāś citrābharaṇa varmiṇaḥ
52 śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca
    ananto dvādaśa bhujas tathā kṛṣṇopakṛṣṇakau
53 droṇa śravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ
    akṣasaṃtarjano rājan kunadīkas tamo 'bhrakṛt
54 ekākṣo dvādaśākṣaś ca tathaivaika jaṭaḥ prabhuḥ
    sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ
55 puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ
    pariśrutaḥ koka nadaḥ priya mālyānulepanaḥ
56 ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ
    jvālā jihvaḥ karālaś ca sitakeśo jaṭī hariḥ
57 caturdaṃṣṭro 'ṣṭa jihvaś ca meghanādaḥ pṛthuśravāḥ
    vidyud akṣo dhanur vaktro jaṭharo mārutāśanaḥ
58 udarākṣo jhaṣākṣaś ca vajranābho vasu prabhaḥ
    samudravego rājendra śailakampī tathaiva ca
59 putra meṣaḥ pravāhaś ca tathā nandopanandakau
    dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā
60 priyakaś caiva nandaś ca gonandaś ca pratāpavān
    ānandaś ca pramodaś ca svastiko dhruvakas tathā
61 kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata
    govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ
62 gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān
    vaitālī cātitālī ca tathā katika vātikau
63 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha
    raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ
64 kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ
    kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā
65 yajñavāhaḥ pravāhaś ca deva yājī ca somapaḥ
    sajālaś ca mahātejāḥ kratha krāthau ca bhārata
66 tuhanaś ca tuhānaś ca citradevaś ca vīryavān
    madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ
67 vasavo madhuvarṇaś ca kalaśodara eva ca
    dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān
68 śvetavaktraḥ suvaktraś ca cāru vaktraś ca pāṇḍuraḥ
    daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā
69 acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ
    saṃcārakaḥ koka nado gṛdhravaktraś ca jambukaḥ
70 lohāśa vaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ
    madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candra bhāḥ
71 pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ
    cāṣa vaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ
72 yogayuktā mahātmānaḥ satataṃ brāhmaṇa priyāḥ
    paitāmahā mahātmāno mahāpāriṣadāś ca ha
    yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya
73 sahasraśaḥ pāriṣadāḥ kumāram upatasthire
    vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya
74 kūrmakukkuṭavaktrāś ca śaśolūka mukhās tathā
    kharoṣṭravadanāś caiva varāhavadanās tathā
75 manuṣyameṣa vaktrāś ca sṛgālavadanās tathā
    bhīmā makara vaktrāś ca śiśumāra mukhās tathā
76 mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata
    nakulolūka vatrāś ca śvavāktrāś ca tathāpare
77 ākhu babhruka vaktraś ca mayūravadanās tathā
    matsyameṣānanāś cānye ajāvi mahiṣānanāḥ
78 ṛkṣaśārdūla vaktrāś ca dvīpisiṃhānanās tathā
    bhīmā gajānanāś caiva tathā nakramukhāḥ pare
79 garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā
    gokharoṣṭra mukhāś cānye vṛṣadaṃśa mukhās tathā
80 mahājaṭhara pādāṅgās tārakākśāś ca bhārata
    pārāvata mukhāś cānye tathā vṛṣamukhāḥ pare
81 kokilā vadanāś cānye śyenatittirikānanāḥ
    kṛkalāsa mukhāś caiva virajo'mbaradhāriṇaḥ
82 vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ
    āśīviṣāś cīradharā gonāsāvaraṇās tathā
83 sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgaś ca kṛśodarāḥ
    hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ
84 gajendra carma vasanās tathā kṛṣṇājināmbarāḥ
    skandhe mukhā mahārāja tathā hy udarato mukhāḥ
85 pṛṣṭhe mukhā hanumukhās tathā jaṅghā mukhā api
    pārśvānanāś ca bahavo nānādeśamukhās tathā
86 tathā kīṭa pataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ
    nānāvyālamukhāś cānye bahu bāhuśiro dharāḥ
87 nānāvṛkṣabhujāḥ kec cit kaṭi śīrṣās tathāpare
    bhujaṃgabhoga vadanā nānāgulmanivāsinaḥ
88 cīrasaṃvṛta gātrāś ca tathā phalakavāsasaḥ
    nānāveṣadharāś caiva carma vāsasa eva ca
89 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ
    kirīṭinaḥ pañca śikhās tathā kaṭhina mūrdhajāḥ
90 triśiṭhā dviśikhāś caiva tathā sapta śikhāḥ pare
    śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā
91 citramālyadharāḥ kec cit kec cid romānanās tathā
    divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ
92 kṛṣṇā nirmāṃsa vaktrāś ca dīrghapṛṣṭā nirūdarāḥ
    sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodara mehanāḥ
93 mahābhujā hrasvabhujā hrasvagātraś ca vāmanāḥ
    kubjāś ca dīrghajaṅghāś ca hastikarṇa śirodharāḥ
94 hastināsāḥ kūrmanāsā vṛkanāsās tathāpare
    dīrghauṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ
95 mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare
    vāraṇendra nibhāś cānye bhīmā rājan sahasraśaḥ
96 suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ
    piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata
97 pṛthu daṃṣṭrāmahā daṃṣṭrāḥ sthūlauṣṭhā hari mūrdhajāḥ
    nānā pādauṣṭha daṃṣṭrāś ca nāhā hastaśiro dharāḥ
    nānā varmabhir ācchannā nānā bhāṣāś ca bhārata
98 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ
    hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā
99 dīrghagrīvā dīrghanakhā dīrghapādaśiro bhujāḥ
    piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata
100 vṛkodara nibhāś caiva ke cid añjanasaṃnibhāḥ
   śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare
   kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata
101 cāmarāpīḍaka nibhāḥ śvetalohita rājayaḥ
   nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ
102 punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu
   śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham
103 pāśodyata karāḥ ke cid vyāditāsyāḥ kharānanāḥ
   pṛthv akṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ
104 śataghnī cakrahastāś ca tathā musalapāṇayaḥ
   śūlāsihastāś ca tathā mahākāyā mahābalāḥ
105 gadā bhuśuṇḍi hastāś ca tathā tomarapāṇayaḥ
   asi mudgarahastāś ca daṇḍahastāś ca bhārata
106 āyudhair vividhair ghorair mahātmāno mahājavāḥ
   mahābalā mahāvegā mahāpāriṣadās tathā
107 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ
   ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ
108 ete cānye ca bahavo mahāpāriṣadā nṛpa
   upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam
109 divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ
   vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan
110 tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca
   abhiṣiktaṃ mahātmānaṃ parivāryopatasthire

References


Back to Shalya Parva, Mahabharata